389

Chapter 115: Śiva's help to Śeṣa against the demons

SS 192

brahmovāca:

BRP115.001.1 śeṣatīrtham iti khyātaṃ sarvakāmapradāyakam |
BRP115.001.2 tasya rūpaṃ pravakṣyāmi yan mayā paribhāṣitam || 1 ||
BRP115.002.1 śeṣo nāma mahānāgo rasātalapatiḥ prabhuḥ |
BRP115.002.2 sarvanāgaiḥ parivṛto rasātalam athābhyagāt || 2 ||
BRP115.003.1 rākṣasā daityadanujāḥ praviṣṭā ye rasātalam |
BRP115.003.2 tair nirasto bhogipatir mām uvācātha vihvalaḥ || 3 ||

śeṣa uvāca:

BRP115.004.1 rasātalaṃ tvayā dattaṃ rākṣasānāṃ mamāpi ca |
BRP115.004.2 te me sthānaṃ na dāsyanti tasmāt tvāṃ śaraṇaṃ gataḥ || 4 ||
BRP115.005.1 tato 'ham abravaṃ nāgaṃ gautamīṃ yāhi pannaga |
BRP115.005.2 tatra stutvā mahādevaṃ lapsyase tvaṃ manoratham || 5 ||
BRP115.006.1 nānyo 'sti lokatritaye manorathasamarpakaḥ |
BRP115.006.2 madvākyaprerito nāgo gaṅgām āplutya yatnataḥ |
BRP115.006.3 kṛtāñjalipuṭo bhūtvā tuṣṭāva tridaśeśvaram || 6 ||

śeṣa uvāca:

BRP115.007.1 namas trailokyanāthāya dakṣayajñavibhedine |
BRP115.007.2 ādikartre namas tubhyaṃ namas trailokyarūpiṇe || 7 ||
BRP115.008.1 namaḥ sahasraśirase namaḥ saṃhārakāriṇe |
BRP115.008.2 somasūryāgnirūpāya jalarūpāya te namaḥ || 8 ||
BRP115.009.1 sarvadā sarvarūpāya kālarūpāya te namaḥ |
BRP115.009.2 pāhi śaṅkara sarveśa pāhi someśa sarvaga |
BRP115.009.3 jagannātha namas tubhyaṃ dehi me manasepsitam || 9 ||

brahmovāca:

BRP115.010.1 tato maheśvaraḥ prītaḥ prādān nāgepsitān varān |
BRP115.010.2 vināśāya surārīṇāṃ daityadānavarakṣasām || 10 ||
BRP115.011.1 śeṣāya pradadau śūlaṃ jahy anenāripuṅgavān |
BRP115.011.2 tataḥ proktaḥ śivenāsau śeṣaḥ śūlena bhogibhiḥ || 11 ||
BRP115.012.1 rasātalam atho gatvā nijaghāna ripūn raṇe |
BRP115.012.2 nihatya nāgaḥ śūlena daityadānavarākṣasān || 12 ||
BRP115.013.1 nyavartata punar devo yatra śeṣeśvaro haraḥ |
BRP115.013.2 pathā yena samāyāto devaṃ draṣṭuṃ sa nāgarāṭ || 13 ||
BRP115.014.1 rasātalād yatra devo bilaṃ tatra vyajāyata |
BRP115.014.2 tasmād bilatalād yātaṃ gāṅgaṃ vāry atipuṇyadam || 14 ||
BRP115.015.1 tad vāri gaṅgām agamad gaṅgāyāḥ saṅgamas tataḥ |
BRP115.015.2 devasya purataś cāpi kuṇḍaṃ tatra suvistaram || 15 ||
BRP115.016.1 nāgas tatrākarod dhomaṃ yatra cāgniḥ sadā sthitaḥ |
BRP115.016.2 soṣṇaṃ tad abhavad vāri gaṅgāyās tatra saṅgamaḥ || 16 ||
BRP115.017.1 devadevaṃ samārādhya nāgaḥ prīto mahāyaśāḥ |
BRP115.017.2 rasātalaṃ tato 'bhīṣṭaṃ śivāt prāpya talaṃ yayau || 17 ||
BRP115.018.1 tataḥ prabhṛti tat tīrthaṃ nāgatīrtham udāhṛtam |
BRP115.018.2 sarvakāmapradaṃ puṇyaṃ rogadāridryanāśanam || 18 ||
390
BRP115.019.1 āyurlakṣmīkaraṃ puṇyaṃ snānadānāc ca muktidam |
BRP115.019.2 śṛṇuyād vā paṭhed bhaktyā yo vāpi smarate tu tat || 19 ||
BRP115.020.1 tīrthaṃ śeṣeśvaro yatra yatra śaktipradaḥ śivaḥ |
BRP115.020.2 ekaviṃśatitīrthānām ubhayos tatra tīrayoḥ |
BRP115.020.3 śatāni muniśārdūla sarvasampatpradāyinām || 20 ||