48
BRP012.003.1 kakutsthakanyāṃ gāṃ nāma lebhe paramadhārmikaḥ |
BRP012.003.2 yatis tu mokṣam āsthāya brahmabhūto 'bhavan muniḥ || 3 ||
BRP012.004.1 teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām |
BRP012.004.2 devayānīm uśanasaḥ sutāṃ bhāryām avāpa saḥ || 4 ||
BRP012.005.1 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ |
BRP012.005.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata || 5 ||
BRP012.006.1 druhyaṃ cānuṃ ca puruṃ ca śarmiṣṭhā vārṣaparvaṇī |
BRP012.006.2 tasmai śakro dadau prīto rathaṃ paramabhāsvaram || 6 ||
BRP012.007.1 aṅgadaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ |
BRP012.007.2 yuktaṃ manojavaiḥ śubhrair yena kāryaṃ samudvahan || 7 ||
BRP012.008.1 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm |
BRP012.008.2 yayātir yudhi durdharṣas tathā devān sadānavān || 8 ||
BRP012.009.1 sarathaḥ kauravāṇāṃ tu sarveṣām abhavat tadā |
BRP012.009.2 saṃvartavasunāmnas tu kauravāj janamejayāt || 9 ||
BRP012.010.1 kuroḥ putrasya rājendrarājñaḥ pārīkṣitasya ha |
BRP012.010.2 jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ || 10 ||
BRP012.011.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ |
BRP012.011.2 kālena hiṃsayām āsa brahmahatyām avāpa saḥ || 11 ||
BRP012.012.1 sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ |
BRP012.012.2 paurajānapadais tyakto na lebhe śarma karhicit || 12 ||
BRP012.013.1 tataḥ sa duḥkhasantapto nālabhat saṃvidaṃ kvacit |
BRP012.013.2 viprendraṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata || 13 ||
BRP012.014.1 yājayām āsa ca jñānī śaunako janamejayam |
BRP012.014.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ || 14 ||
BRP012.015.1 sa lohagandho vyanaśat tasyāvabhṛtham etya ca |
BRP012.015.2 sa ca divyaratho rājño vaśaś cedipates tadā || 15 ||
BRP012.016.1 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ |
BRP012.016.2 bṛhadrathāt krameṇaiva gato bārhadrathaṃ nṛpam || 16 ||
BRP012.017.1 tato hatvā jarāsandhaṃ bhīmas taṃ ratham uttamam |
BRP012.017.2 pradadau vāsudevāya prītyā kauravanandanaḥ || 17 ||
BRP012.018.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām |
BRP012.018.2 vibhajya pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā || 18 ||
BRP012.019.1 yayātir diśi pūrvasyāṃ yaduṃ jyeṣṭhaṃ nyayojayat |
BRP012.019.2 madhye puruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ || 19 ||
BRP012.020.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ |
BRP012.020.2 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā || 20 ||
BRP012.021.1 yathāpradeśam adyāpi dharmeṇa pratipālyate |
BRP012.021.2 prajās teṣāṃ purastāt tu vakṣyāmi munisattamāḥ || 21 ||
BRP012.022.1 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ |
BRP012.022.2 jarāvān abhavad rājā bhāram āveśya bandhuṣu || 22 ||