407
BRP123.043.1 tena kiṃ tanujeneha kulodvegavidhāyinā || 43 ||

brahmovāca:

BRP123.044.1 ity uktvā pitarau natvā tāv āśvāsya mahāmanāḥ |
BRP123.044.2 taruskandhe samāropya vṛddhau ca pitarau tadā || 44 ||
BRP123.045.1 haste gṛhītvā kalaśaṃ jagāma ṛṣiputrakaḥ |
BRP123.045.2 sa ṛṣir na tu rājānaṃ jānāti nṛpatir dvijam || 45 ||
BRP123.046.1 ubhau sarabhasau tatra dvijo vāri samāviśat |
BRP123.046.2 satvaraṃ kalaśe nyubje vāri gṛhṇantam āśugaiḥ || 46 ||
BRP123.047.1 dvijaṃ rājā dvipaṃ matvā vivyādha niśitaiḥ śaraiḥ |
BRP123.047.2 vanadvipo 'pi bhūpānām avadhyas tad vidann api || 47 ||
BRP123.048.1 vivyādha taṃ nṛpaḥ kuryān na kiṃ kiṃ vidhivañcitaḥ |
BRP123.048.2 sa viddho marmadeśe tu duḥkhito vākyam abravīt || 48 ||

dvija uvāca:

BRP123.049.1 kenedaṃ duḥkhadaṃ karma kṛtaṃ sadbrāhmaṇasya me |
BRP123.049.2 maitro brāhmaṇa ity ukto nāparādho 'sti kaścana || 49 ||

brahmovāca:

BRP123.050.1 tad etad vacanaṃ śrutvā muner ārtasya bhūpatiḥ |
BRP123.050.2 niśceṣṭaś ca nirutsāho śanais taṃ deśam abhyagāt || 50 ||
BRP123.051.1 taṃ tu dṛṣṭvā dvijavaraṃ jvalantam iva tejasā |
BRP123.051.2 asāv apy abhavat tatra saśalya iva mūrcchitaḥ || 51 ||
BRP123.052.1 ātmānam ātmanā kṛtvā sthiraṃ rājābravīd idam || 52 ||

rājovāca:

BRP123.053.1 ko bhavān dvijaśārdūla kimartham iha cāgataḥ |
BRP123.053.2 vada pāpakṛte mahyaṃ vada me niṣkṛtiṃ parām || 53 ||
BRP123.054.1 brahmahā varṇibhiḥ kintu śvapacair api jātucit |
BRP123.054.2 na spraṣṭavyo mahābuddhe draṣṭavyo na kadācana || 54 ||

brahmovāca:

BRP123.055.1 tad rājavacanaṃ śrutvā muniputro 'bravīd vacaḥ || 55 ||

muniputra uvāca:

BRP123.056.1 utkramiṣyanti me prāṇā ato vakṣyāmi kiñcana |
BRP123.056.2 svacchandavṛttitājñāne viddhi pākaṃ ca karmaṇām || 56 ||
BRP123.057.1 ātmārthaṃ tu na śocāmi vṛddhau tu pitarau mama |
BRP123.057.2 tayoḥ śuśrūṣakaḥ kaḥ syād andhayor ekaputrayoḥ || 57 ||
BRP123.058.1 vinā mayā mahāraṇye kathaṃ tau jīvayiṣyataḥ |
BRP123.058.2 mamābhāgyam aho kīdṛk pitṛśuśrūṣaṇe kṣatiḥ || 58 ||
BRP123.059.1 jātā me 'dya vinā prāṇair hā vidhe kiṃ kṛtaṃ tvayā |
BRP123.059.2 tathāpi gaccha tatra tvaṃ gṛhītakalaśas tvaran || 59 ||
BRP123.060.1 tābhyāṃ dehy udapānaṃ tvaṃ yathā tau na mariṣyataḥ || 60 ||

brahmovāca:

BRP123.061.1 ity evaṃ bruvatas tasya gatāḥ prāṇā mahāvane |
BRP123.061.2 visṛjya saśaraṃ cāpam ādāya kalaśaṃ nṛpaḥ || 61 ||
BRP123.062.1 tatrāgāt sa tu vegena yatra vṛddhau mahāvane |
BRP123.062.2 vṛddhau cāpi tadā rātrau tāv anyonyaṃ samūcatuḥ || 62 ||

vṛddhāv ūcatuḥ:

BRP123.063.1 udvignaḥ kupito vā syād athavā bhakṣitaḥ katham |
BRP123.063.2 na prāptaś cāvayor yaṣṭiḥ kiṃ kurmaḥ kā gatir bhavet || 63 ||