Chapter 124: Story of Indra and Diti

SS 206-210

brahmovāca:

BRP124.001.1 putratīrtham iti khyātaṃ puṇyatīrthaṃ tad ucyate |
BRP124.001.2 sarvān kāmān avāpnoti yanmahimnaḥ śruter api || 1 ||
BRP124.002.1 tasya svarūpaṃ vakṣyāmi śṛṇu yatnena nārada |
BRP124.002.2 diteḥ putrāś ca danujāḥ parikṣīṇā yadābhavan |
BRP124.002.3 adites tu sutā jyeṣṭhāḥ sarvabhāvena nārada || 2 ||
BRP124.003.1 tadā ditiḥ putraviyogaduḥkhāt |
BRP124.003.2 saṃspardhamānā danum ājagāma || 3 ||

ditir uvāca:

BRP124.004.1 kṣīṇāḥ sutā āvayor eva bhadre |
BRP124.004.2 kiṃ kurmahe karma loke garīyaḥ |
BRP124.004.3 paśyāditer vaṃśam abhinnam uttamaṃ |
BRP124.004.4 saurājyayuktaṃ yaśasā jayaśriyā || 4 ||
BRP124.005.1 jitārim abhyunnatakīrtidharmaṃ |
BRP124.005.2 maccittasaṃharṣavināśadakṣam |
BRP124.005.3 samānabhartṛtvasamānadharme |
BRP124.005.4 samānagotre 'pi samānarūpe || 5 ||
BRP124.006.1 na jīvayeyaṃ śriyam unnatiṃ ca |
BRP124.006.2 jīrṇāsmi dṛṣṭvā tv aditiprasūtān |
BRP124.006.3 kām apy avasthām anuyāmi duḥsthā |
BRP124.006.4 'diter vilokyātha parāṃ samṛddhim |
BRP124.006.5 dāvapraveśo 'pi sukhāya nūnaṃ |
BRP124.006.6 svapne 'py avekṣyā na sapatnalakṣmīḥ || 6 ||

brahmovāca:

BRP124.007.1 evaṃ bruvāṇām atidīnavaktrāṃ |
BRP124.007.2 viniśvasantīṃ parameṣṭhiputraḥ |
BRP124.007.3 kṛtābhipūjo vigataśramas tāṃ |
BRP124.007.4 sa sāntvayann āha manobhirāmām || 7 ||

parameṣṭhiputra uvāca:

BRP124.008.1 khedo na kāryaḥ samabhīpsitaṃ yat |
BRP124.008.2 tat prāpyate puṇyata eva bhadre |
BRP124.008.3 tatsādhanaṃ vetti mahānubhāvaḥ |
BRP124.008.4 prajāpatis te sa tu vakṣyatīti || 8 ||
417
BRP124.009.1 sādhvy etat sarvabhāvena praśrayāvanatā satī || 9 ||

brahmovāca:

BRP124.010.1 evaṃ bruvāṇāṃ ca ditiṃ danuḥ provāca nārada || 10 ||

danur uvāca:

BRP124.011.1 bhartāraṃ kaśyapaṃ bhadre toṣayasva nijair guṇaiḥ |
BRP124.011.2 tuṣṭo yadi bhaved bhartā tataḥ kāmān avāpsyasi || 11 ||

brahmovāca:

BRP124.012.1 tathety uktvā sarvabhāvais toṣayām āsa kaśyapam |
BRP124.012.2 ditiṃ provāca bhagavān kaśyapo 'tha prajāpatiḥ || 12 ||

kaśyapa uvāca:

BRP124.013.1 kiṃ dadāmi vadābhīṣṭaṃ dite varaya suvrate || 13 ||

brahmovāca:

BRP124.014.1 ditir apy āha bhartāraṃ putraṃ bahuguṇānvitam |
BRP124.014.2 jetāraṃ sarvalokānāṃ sarvalokanamaskṛtam || 14 ||
BRP124.015.1 yena jātena loke 'smin bhaveyaṃ vīraputriṇī |
BRP124.015.2 taṃ vareyaṃ surapitar ity āha vinayānvitā || 15 ||

kaśyapa uvāca:

BRP124.016.1 upadekṣye vrataṃ śreṣṭhaṃ dvādaśābdaphalapradam |
BRP124.016.2 tata āgatya te garbham ādhāsye yan manogatam |
BRP124.016.3 niṣpāpatāyāṃ jātāyāṃ sidhyanti hi manorathāḥ || 16 ||

brahmovāca:

BRP124.017.1 bhartṛvākyād ditiḥ prītā taṃ namasyāyatekṣaṇā |
BRP124.017.2 upadiṣṭaṃ vrataṃ cakre bhartrādiṣṭaṃ yathāvidhi || 17 ||
BRP124.018.1 tīrthasevāpātradānavratacaryādivarjitāḥ |
BRP124.018.2 katham āsādayiṣyanti prāṇino 'tra manorathān || 18 ||
BRP124.019.1 tataś cīrṇe vrate tasyāṃ dityāṃ garbham adhārayat |
BRP124.019.2 punaḥ kāntām athovāca kaśyapas tāṃ ditiṃ rahaḥ || 19 ||

kaśyapa uvāca:

BRP124.020.1 na prāpnuvanti yatkāmān munayo 'pi tapassthitāḥ |
BRP124.020.2 yathāvihitakarmāṅgaavajñayā tac chucismite || 20 ||
BRP124.021.1 ninditaṃ ca na kartavyaṃ sandhyayor ubhayor api |
BRP124.021.2 na svaptavyaṃ na gantavyaṃ muktakeśī ca no bhava || 21 ||
BRP124.022.1 bhoktavyaṃ subhage naiva kṣutaṃ vā jṛmbhaṇaṃ tathā |
BRP124.022.2 sandhyākāle na kartavyaṃ bhūtasaṅghasamākule || 22 ||
BRP124.023.1 sāntardhānaṃ sadā kāryaṃ hasitaṃ tu viśeṣataḥ |
BRP124.023.2 gṛhāntadeśe sandhyāsu na sthātavyaṃ kadācana || 23 ||
BRP124.024.1 muśalolūkhalādīni śūrpapīṭhapidhānakam |
BRP124.024.2 naivātikramaṇīyāni divā rātrau sadā priye || 24 ||
BRP124.025.1 udakśīrṣaṃ tu śayanaṃ na sandhyāsu viśeṣataḥ |
BRP124.025.2 vaktavyaṃ nānṛtaṃ kiñcin nānyagehāṭanaṃ tathā || 25 ||
BRP124.026.1 kāntād anyo na vīkṣyas tu prayatnena naraḥ kvacit |
BRP124.026.2 ityādiniyamair yuktā yadi tvam anuvartase |
BRP124.026.3 tatas te bhavitā putras trailokyaiśvaryabhājanam || 26 ||
418

brahmovāca:

BRP124.027.1 tatheti pratijajñe sā bhartāraṃ lokapūjitam |
BRP124.027.2 gataś ca kaśyapo brahmann itaś cetaḥ surān prati || 27 ||
BRP124.028.1 diter garbho 'pi vavṛdhe balavān puṇyasambhavaḥ |
BRP124.028.2 etat sarvaṃ mayo daityo māyayā vetti tattvataḥ || 28 ||
BRP124.029.1 indrasya sakhyam abhavan mayena prītipūrvakam |
BRP124.029.2 mayo gatvā rahaḥ prāha indraṃ sa vinayānvitaḥ || 29 ||
BRP124.030.1 diter danor abhiprāyaṃ vrataṃ garbhasya vardhanam |
BRP124.030.2 tasya vīryaṃ ca vividhaṃ prītyendrāya nyavedayat || 30 ||
BRP124.031.1 viśvāsaikagṛhaṃ mitram apāyatrāsavarjitam |
BRP124.031.2 arjitaṃ sukṛtaṃ nānāvidhaṃ cet tad avāpyate || 31 ||

nārada uvāca:

BRP124.032.1 namuceś ca priyo bhrātā mayo daityo mahābalaḥ |
BRP124.032.2 bhrātṛhantrā kathaṃ maitryaṃ mayasyāsīt sureśvara || 32 ||

brahmovāca:

BRP124.033.1 daityānām adhipaś cāsīd balavān namuciḥ purā |
BRP124.033.2 indreṇa vairam abhavad bhīṣaṇaṃ lomaharṣaṇam || 33 ||
BRP124.034.1 yuddhaṃ hitvā kadācid bho gacchantaṃ tu śatakratum |
BRP124.034.2 dṛṣṭvā daityapatiḥ śūro namuciḥ pṛṣṭhato 'nvagāt || 34 ||
BRP124.035.1 tam āyāntam abhiprekṣya śacībhartā bhayāturaḥ |
BRP124.035.2 airāvataṃ gajaṃ tyaktvā indraḥ phenam athāviśat || 35 ||
BRP124.036.1 sa vajrapāṇis tarasā phenenaivāhanad ripum |
BRP124.036.2 namucir nāśam agamat tasya bhrātā mayo 'nujaḥ || 36 ||
BRP124.037.1 bhrātṛhantṛvināśāya tapas tepe mayo mahat |
BRP124.037.2 māyāṃ ca vividhām āpa devānām atibhīṣaṇām || 37 ||
BRP124.038.1 varāṃś cāvāpya tapasā viṣṇor lokaparāyaṇāt |
BRP124.038.2 dānaśauṇḍaḥ priyālāpī tadābhavad asau mayaḥ || 38 ||
BRP124.039.1 agnīṃś ca brāhmaṇān pūjya jetum indraṃ kṛtakṣaṇaḥ |
BRP124.039.2 dātāraṃ ca tadārthibhyaḥ stūyamānaṃ ca bandibhiḥ || 39 ||
BRP124.040.1 viditvā maghavā vāyor mayaṃ māyāvinaṃ ripum |
BRP124.040.2 upakrāntaṃ suyuddhāya vipro bhūtvā tam abhyagāt |
BRP124.040.3 śacībhartā mayaṃ daityaṃ provācedaṃ punaḥ punaḥ || 40 ||

indra uvāca:

BRP124.041.1 dehi daityapate mahyam arthine 'pekṣitaṃ varam |
BRP124.041.2 tvāṃ śrutvā dātṛtilakam āgato 'haṃ dvijottamaḥ || 41 ||

brahmovāca:

BRP124.042.1 mayo 'pi brāhmaṇaṃ matvā 'vadad dattaṃ mayā tava |
BRP124.042.2 vicārayanti kṛtino bahv alpaṃ vā puro 'rthini || 42 ||
BRP124.043.1 ity ukte tu hariḥ prāha sakhyam icche hy ahaṃ tvayā |
BRP124.043.2 indraṃ mayaḥ punaḥ prāha kim anena dvijottama || 43 ||
BRP124.044.1 na tvayā mama vairaṃ bhoḥ svastīty āha harir mayam |
BRP124.044.2 tattvaṃ vadeti sa harir daityenoktaḥ svakaṃ vapuḥ || 44 ||
419
BRP124.045.1 darśayām āsa daityāya sahasrākṣaṃ yad ucyate |
BRP124.045.2 tataḥ savismayo daityo mayo harim uvāca ha || 45 ||

maya uvāca:

BRP124.046.1 kim idaṃ vajrapāṇis tvaṃ tavāyogyā kṛtiḥ sakhe || 46 ||

brahmovāca:

BRP124.047.1 pariṣvajya vihasyātha vṛttam ity abravīd dhariḥ |
BRP124.047.2 kenāpi sādhayanty atra paṇḍitāś ca samīhitam || 47 ||
BRP124.048.1 tataḥ prabhṛti śakrasya mayena mahatī hy abhūt |
BRP124.048.2 suprītir muniśārdūla mayo harihitaḥ sadā || 48 ||
BRP124.049.1 indrasya bhavanaṃ gatvā tasmai sarvaṃ nyavedayat |
BRP124.049.2 kiṃ me kṛtyam iti prāha mayaṃ māyāvinaṃ hariḥ || 49 ||
BRP124.050.1 haraye ca mayo māyāṃ prādāt prītyā tathā hariḥ |
BRP124.050.2 prāptaḥ samprītimān āha kiṃ kṛtyaṃ maya tad vada || 50 ||

maya uvāca:

BRP124.051.1 agastyasyāśramaṃ gaccha tatrāste garbhiṇī ditiḥ |
BRP124.051.2 tasyāḥ śuśrūṣaṇaṃ kurvann āssva tatra kiyanti ca || 51 ||
BRP124.052.1 ahāni maghavaṃs tasyā garbham āviśya vajradhṛk |
BRP124.052.2 vardhamānaṃ ca taṃ chindhi yāvad vaśyo 'thavā mṛtim |
BRP124.052.3 prāpnoti tāvad vajreṇa tato na bhavitā ripuḥ || 52 ||

brahmovāca:

BRP124.053.1 tathety uktvā mayaṃ pūjya maghavān eka eva hi |
BRP124.053.2 vinītavat tadā prāyād ditiṃ mātaram añjasā |
BRP124.053.3 śuśrūṣamāṇas tāṃ devīṃ śakro daiteyamātaram |
BRP124.053.4 sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ || 53 ||
BRP124.054.1 garbhe sthitaṃ tu yad bhūtaṃ devendrasya viceṣṭitam |
BRP124.054.2 amoghaṃ tan munes tejaḥ kaśyapasya durāsadam || 54 ||
BRP124.055.1 tataḥ pragṛhya kuliśaṃ sahasrākṣaḥ purandaraḥ |
BRP124.055.2 antaḥpraveśakāmo 'sau bahukālaṃ samāvasan || 55 ||
BRP124.056.1 sandhyodakśīrṣanidrāṃ tām avekṣya kuliśāyudhaḥ |
BRP124.056.2 idam antaram ity uktvā dityāḥ kukṣiṃ samāviśat || 56 ||
BRP124.057.1 antarvarti ca yad bhūtam indraṃ dṛṣṭvā dhṛtāyudham |
BRP124.057.2 hantukāmaṃ tadovāca punaḥ punar abhītavat || 57 ||

garbhastha uvāca:

BRP124.058.1 kiṃ māṃ na rakṣase vajrin bhrātaraṃ tvaṃ jighāṃsasi |
BRP124.058.2 nāraṇe māraṇād anyat pātakaṃ vidyate mahat || 58 ||
BRP124.059.1 ṛte yuddhān mahābāho śakra yudhyasva nirgate |
BRP124.059.2 mayi tasmān naitad evaṃ tava yuktaṃ bhaviṣyati || 59 ||
BRP124.060.1 śatakratuḥ sahasrākṣaḥ śacībhartā purandaraḥ |
BRP124.060.2 vajrapāṇiḥ surendras tvaṃ te na yuktaṃ bhavet prabho || 60 ||
BRP124.061.1 athavā yuddhakāmas tvaṃ mama niṣkramaṇaṃ yathā |
BRP124.061.2 tathā kuru mahābāho mārgād asmād apāsara || 61 ||
420
BRP124.062.1 kumārge na pravartante mahānto 'pi vipadgatāḥ |
BRP124.062.2 avidyaś cāpy aśastraś ca naiva cāyudhasaṅgrahaḥ || 62 ||
BRP124.063.1 tvaṃ vidyāvān vajrapāṇe māṃ nighnan kiṃ na lajjase |
BRP124.063.2 kurvanti garhitaṃ karma na kulīnāḥ kadācana || 63 ||
BRP124.064.1 hatvā vā kiṃ tu jāyeta yaśo vā puṇyam eva vā |
BRP124.064.2 vadhyante bhrātaraḥ kāmād garbhasthāḥ kiṃ nu pauruṣam || 64 ||
BRP124.065.1 yadi vā yuddhabhaktis te mayi bhrātar asaṃśayam |
BRP124.065.2 tato muṣṭiṃ puraskṛtya vajriṇe 'sau vyavasthitaḥ || 65 ||
BRP124.066.1 bālaghātī brahmaghātī tathā viśvāsaghātakaḥ |
BRP124.066.2 evambhūtaṃ phalaṃ śakra kasmān māṃ hantum udyataḥ || 66 ||
BRP124.067.1 yasyājñayā sarvam idaṃ vartate sacarācaram |
BRP124.067.2 sa hantā bālakaṃ māṃ vai kiṃ yaśaḥ kiṃ tu pauruṣam || 67 ||

brahmovāca:

BRP124.068.1 evaṃ bruvantaṃ taṃ garbhaṃ ciccheda kuliśena saḥ |
BRP124.068.2 krodhāndhānāṃ lobhināṃ ca na ghṛṇā kvāpi vidyate || 68 ||
BRP124.069.1 na mamāra tato duḥkhād āhus te bhrātaro vayam |
BRP124.069.2 punaś ciccheda tān khaṇḍān mā vadhīr iti cābruvan || 69 ||
BRP124.070.1 viśvastān mātṛgarbhasthān nijabhrātṝñ śatakrato |
BRP124.070.2 dveṣavidhvastabuddhīnāṃ na citte karuṇākaṇaḥ || 70 ||
BRP124.071.1 evaṃ tu khaṇḍitaṃ khaṇḍaṃ hastapādādijīvavat |
BRP124.071.2 nirvikāraṃ tato dṛṣṭvā saptasapta suvismitaḥ || 71 ||
BRP124.072.1 ekavad bahurūpāṇi garbhasthāni śubhāni ca |
BRP124.072.2 rudanti bahurūpāṇi mā rutety abravīd dhariḥ || 72 ||
BRP124.073.1 tatas te maruto jātā balavanto mahaujasaḥ |
BRP124.073.2 garbhasthā eva te 'nyonyam ūcuḥ śakraṃ gatabhramāḥ || 73 ||
BRP124.074.1 agastyaṃ muniśārdūlaṃ mātā yasyāśrame sthitā |
BRP124.074.2 asmatpitā tava bhrātā sakhyaṃ te bahu manyate || 74 ||
BRP124.075.1 asmān upari sasnehaṃ manas te vidmahe mune |
BRP124.075.2 na yat karoti śvapacaḥ pravṛttas tatra vajradhṛk || 75 ||
BRP124.076.1 ity etad vacanaṃ śrutvā agastyo 'gāt sasambhramaḥ |
BRP124.076.2 ditiṃ sambodhayām āsa vyathitāṃ garbhavedanāt || 76 ||
BRP124.077.1 tatrāgastyaḥ śacīkāntam aśapat kupito bhṛśam || 77 ||

agastya uvāca:

BRP124.078.1 saṅgrāme ripavaḥ pṛṣṭhaṃ paśyeyus te sadā hare |
BRP124.078.2 jīvatām eva maraṇam etad eva hi māninām |
BRP124.078.3 pṛṣṭhaṃ palāyamānānāṃ yat paśyanty ahitā raṇe || 78 ||

brahmovāca:

BRP124.079.1 sāpi taṃ garbhasaṃsthaṃ ca śaśāpendraṃ ruṣā ditiḥ || 79 ||

ditir uvāca:

BRP124.080.1 na pauruṣaṃ kṛtaṃ tasmāc chāpo 'yaṃ bhavitā tava |
BRP124.080.2 strībhiḥ paribhavaṃ prāpya rājyāt prabhraśyase hare || 80 ||

brahmovāca:

BRP124.081.1 etasminn antare tatra kaśyapo vai prajāpatiḥ |
421
BRP124.081.2 prāyāc ca vyathito 'gastyāc chrutvā śakraviceṣṭitam |
BRP124.081.3 garbhāntaragataḥ śakraḥ pitaraṃ prāha bhītavat || 81 ||

śakra uvāca:

BRP124.082.1 agastyāc ca diteś caiva bibhemi kramituṃ bahiḥ || 82 ||

brahmovāca:

BRP124.083.1 etasminn antare prāpya kaśyapo 'pi prajāpatiḥ |
BRP124.083.2 putrakarma ca tad dṛṣṭvā garbhāntaḥsthitim eva ca |
BRP124.083.3 ditiśāpam agastyasya śrutvāsau duḥkhito 'bhavat || 83 ||

kaśyapa uvāca:

BRP124.084.1 nirgaccha śakra putraitat pāpaṃ kiṃ kṛtavān asi |
BRP124.084.2 na nirmalakulotpannā manaḥ kurvanti pātake || 84 ||

brahmovāca:

BRP124.085.1 sa nirgato vajrapāṇiḥ savrīḍo 'dhomukho 'bravīt |
BRP124.085.2 tanmūrtir eva vadati sadasacceṣṭitaṃ nṛṇām || 85 ||

śakra uvāca:

BRP124.086.1 yad uktam atra śreyaḥ syāt tatkartāham asaṃśayam || 86 ||

brahmovāca:

BRP124.087.1 tato mamāntikaṃ prāyāl lokapālaiḥ sa kaśyapaḥ |
BRP124.087.2 sarvaṃ vṛttam athovāca punaḥ papraccha māṃ suraiḥ || 87 ||
BRP124.088.1 ditigarbhasya vai śāntiṃ sahasrākṣaviśāpatām |
BRP124.088.2 garbhasthānāṃ ca sarveṣām indreṇa saha mitratām || 88 ||
BRP124.089.1 teṣām ārogyatāṃ cāpi śacībhartur adoṣatām |
BRP124.089.2 agastyadattaśāpasya viśāpatvam api kramāt || 89 ||
BRP124.090.1 tato 'ham abravaṃ vākyaṃ kaśyapaṃ vinayānvitam |
BRP124.090.2 prajāpate kaśyapa tvaṃ vasubhir lokapālakaiḥ || 90 ||
BRP124.091.1 indreṇa sahitaḥ śīghraṃ gautamīṃ yāhi mānada |
BRP124.091.2 tatra snātvā maheśānaṃ stuhi sarvaiḥ samanvitaḥ || 91 ||
BRP124.092.1 tataḥ śivaprasādena sarvaṃ śreyo bhaved iti |
BRP124.092.2 tathety uktvā jagāmāsau kaśyapo gautamīṃ tadā || 92 ||
BRP124.093.1 snātvā tuṣṭāva deveśam ebhir eva padakramaiḥ |
BRP124.093.2 sarvaduḥkhāpanodāya dvayam eva prakīrtitam |
BRP124.093.3 gautamī vā puṇyanadī śivo vā karuṇākaraḥ || 93 ||

kaśyapa uvāca:

BRP124.094.1 pāhi śaṅkara deveśa pāhi lokanamaskṛta |
BRP124.094.2 pāhi pāvana vāgīśa pāhi pannagabhūṣaṇa || 94 ||
BRP124.095.1 pāhi dharma vṛṣārūḍha pāhi vedatrayekṣaṇa |
BRP124.095.2 pāhi godhara lakṣmīśa pāhi śarva gajāmbara || 95 ||
BRP124.096.1 pāhi tripurahan nātha pāhi somārdhabhūṣaṇa |
BRP124.096.2 pāhi yajñeśa someśa pāhy abhīṣṭapradāyaka || 96 ||
BRP124.097.1 pāhi kāruṇyanilaya pāhi maṅgaladāyaka |
BRP124.097.2 pāhi prabhava sarvasya pāhi pālaka vāsava || 97 ||
BRP124.098.1 pāhi bhāskara vitteśa pāhi brahmanamaskṛta |
BRP124.098.2 pāhi viśveśa siddheśa pāhi pūrṇa namo 'stu te || 98 ||
422
BRP124.099.1 ghorasaṃsārakāntārasañcārodvignacetasām |
BRP124.099.2 śarīriṇāṃ kṛpāsindho tvam eva śaraṇaṃ śiva || 99 ||

brahmovāca:

BRP124.100.1 evaṃ saṃstuvatas tasya purato 'bhūd vṛṣadhvajaḥ |
BRP124.100.2 vareṇa cchandayām āsa kaśyapaṃ taṃ prajāpatim || 100 ||
BRP124.101.1 kaśyapo 'pi śivaṃ prāha vinītavad idaṃ vacaḥ |
BRP124.101.2 sa prāha vistareṇātha indrasya tu viceṣṭitam || 101 ||
BRP124.102.1 śāpaṃ nāśaṃ ca putrāṇāṃ parasparam amitratām |
BRP124.102.2 pāpaprāptiṃ tu śakrasya śāpaprāptiṃ tathaiva ca |
BRP124.102.3 tato vṛṣākapiḥ prāha ditiṃ cāgastyam eva ca || 102 ||

śiva uvāca:

BRP124.103.1 maruto ye bhavatputrāḥ pañcāśac caikavarjitāḥ |
BRP124.103.2 sarve bhaveyuḥ subhagā bhaveyur yajñabhāginaḥ || 103 ||
BRP124.104.1 indreṇa sahitā nityaṃ vartayeyur mudānvitāḥ || 104 ||
BRP124.105.1 indrasya tu havirbhāgo yatra yatra makhe bhavet |
BRP124.105.2 ādau tu marutas tatra bhaveyur nātra saṃśayaḥ || 105 ||
BRP124.106.1 marudbhiḥ sahitaṃ śakraṃ na jayeyuḥ kadācana |
BRP124.106.2 jetā bhavet sarvadaiva sukhaṃ tiṣṭha prajāpate || 106 ||
BRP124.107.1 adyaprabhṛti ye kuryur anayād bhrātṛghātanam |
BRP124.107.2 vaṃśacchedo vipattiś ca nityaṃ teṣāṃ bhaviṣyati || 107 ||

brahmovāca:

BRP124.108.1 agastyam ṛṣiśārdūlaṃ śambhur apy āha yatnataḥ || 108 ||

śambhur uvāca:

BRP124.109.1 na kuryās tvaṃ ca kopaṃ ca śacībhartari vai mune |
BRP124.109.2 śamaṃ vraja mahāprājña marutas tv amarā bhavan || 109 ||

brahmovāca:

BRP124.110.1 ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ || 110 ||

śiva uvāca:

BRP124.111.1 eko bhūyān mama sutas trailokyaiśvaryamaṇḍitaḥ |
BRP124.111.2 ity evaṃ cintayantī tvaṃ tapase niyatābhavaḥ || 111 ||
BRP124.112.1 tad etat saphalaṃ te 'dya putrā bahuguṇāḥ śubhāḥ |
BRP124.112.2 abhavan balinaḥ śūrās tasmāj jahi manorujam |
BRP124.112.3 anyān api varān subhrūr yācasva gatasambhramā || 112 ||

brahmovāca:

BRP124.113.1 tad etad vacanaṃ śrutvā devadevasya sā ditiḥ |
BRP124.113.2 kṛtāñjalipuṭā natvā śambhuṃ vākyam athābravīt || 113 ||

ditir uvāca:

BRP124.114.1 loke yad etat paramaṃ yat pitroḥ putradarśanam |
BRP124.114.2 viśeṣeṇa tu tan mātuḥ priyaṃ syāt surapūjita || 114 ||
BRP124.115.1 tatrāpi rūpasampattiśauryavikramavān bhavet |
BRP124.115.2 eko 'pi tanayaḥ kintu bahavaś cet kim ucyate || 115 ||
BRP124.116.1 matputrās te prabhāvāc ca jetāro balino dhruvam |
BRP124.116.2 indrasya bhrātaraḥ satyaṃ putrāś caiva prajāpateḥ || 116 ||
423
BRP124.117.1 agastyasya prasādāc ca gaṅgāyāś ca prasādataḥ |
BRP124.117.2 yatra deva prasādas te tac chubhaṃ ko 'tra saṃśayaḥ || 117 ||
BRP124.118.1 kṛtārthāhaṃ tathāpi tvāṃ bhaktyā vijñāpayāmy aham |
BRP124.118.2 śṛṇuṣva deva vacanaṃ kuruṣva ca jagaddhitam || 118 ||

brahmovāca:

BRP124.119.1 vadety uktā jagaddhātrā ditir namrābravīd idam || 119 ||

ditir uvāca:

BRP124.120.1 santatiprāpaṇaṃ loke durlabhaṃ suravandita |
BRP124.120.2 viśeṣeṇa priyaṃ mātuḥ putraś cet kiṃ nu varṇyate || 120 ||
BRP124.121.1 sa cāpi guṇavāñ śrīmān āyuṣmān yadi jāyate |
BRP124.121.2 kiṃ tu svargeṇa deveśa pārameṣṭhyapadena vā || 121 ||
BRP124.122.1 sarveṣām api bhūtānām ihāmutra phalaiṣiṇām |
BRP124.122.2 guṇavatputrasamprāptir abhīṣṭā sarvadaiva ca |
BRP124.122.3 tasmād āplavanād atra kriyatāṃ samanugrahaḥ || 122 ||

śaṅkara uvāca:

BRP124.123.1 mahāpāpaphalaṃ cedaṃ yad etad anapatyatā |
BRP124.123.2 striyā vā puruṣasyāpi vandhyatvaṃ yadi jāyate || 123 ||
BRP124.124.1 tad atra snānamātreṇa taddoṣo nāśam āpnuyāt |
BRP124.124.2 snātvā tatra phalaṃ dadyāt stotram etac ca yaḥ paṭhet || 124 ||
BRP124.125.1 sa tu putram avāpnoti trimāsasnānadānataḥ |
BRP124.125.2 aputriṇī tv atra snānaṃ kṛtvā putram avāpnuyāt || 125 ||
BRP124.126.1 ṛtusnātā tu yā kācit tatra snātā sutāṃl labhet |
BRP124.126.2 trimāsābhyantaraṃ yā tu gurviṇī bhaktitas tv iha || 126 ||
BRP124.127.1 phalaiḥ snātvā tu māṃ paśyet stotreṇa stauti māṃ tathā |
BRP124.127.2 tasyāḥ śakrasamaḥ putro jāyate nātra saṃśayaḥ || 127 ||
BRP124.128.1 pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu |
BRP124.128.2 dhanāpahāradoṣaiś ca tatraiṣā niṣkṛtiḥ parā || 128 ||
BRP124.129.1 tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca |
BRP124.129.2 kiñcit suvarṇadānena tataḥ putro bhaved dhruvam || 129 ||
BRP124.130.1 ye nyāsādyapahartāro ratnāpahnavakārakāḥ |
BRP124.130.2 śrāddhakarmavihīnāś ca teṣāṃ vaṃśo na vardhate || 130 ||
BRP124.131.1 doṣiṇāṃ tu paretānāṃ gatir eṣā bhaved iti |
BRP124.131.2 santatir jāyatāṃ ślāghyā jīvatāṃ tīrthasevanāt || 131 ||
BRP124.132.1 saṅgame ditigaṅgāyāḥ snātvā siddheśvaraṃ prabhum |
BRP124.132.2 anādyapāram ajaraṃ citsadānandavigraham || 132 ||
BRP124.133.1 devarṣisiddhagandharvayogīśvaraniṣevitam |
BRP124.133.2 liṅgātmakaṃ mahādevaṃ jyotirmayam anāmayam || 133 ||
BRP124.134.1 pūjayitvopacāraiś ca nityaṃ bhaktyā yatavrataḥ |
BRP124.134.2 stotreṇānena yaḥ stauti caturdaśyaṣṭamīṣu ca || 134 ||
BRP124.135.1 yathāśaktyā svarṇadānaṃ brāhmaṇānāṃ ca bhojanam |
BRP124.135.2 yaḥ karoty atra gaṅgāyāṃ sa putraśatam āpnuyāt || 135 ||
424
BRP124.136.1 samprāpya sakalān kāmān ante śivapuraṃ vrajet |
BRP124.136.2 stotreṇānena yaḥ kaścid yatra kvāpi stavīti mām |
BRP124.136.3 ṣaṇmāsāt putram āpnoti api vandhyāpy aśaṅkitam || 136 ||

brahmovāca:

BRP124.137.1 tataḥ prabhṛti tat tīrthaṃ putratīrtham udāhṛtam |
BRP124.137.2 tatra tu snānadānādyaiḥ sarvakāmān avāpnuyāt || 137 ||
BRP124.138.1 marudbhiḥ saha maitryeṇa mitratīrthaṃ tad ucyate |
BRP124.138.2 niṣpāpatvena cendrasya śakratīrthaṃ tad ucyate || 138 ||
BRP124.139.1 aindrīṃ śriyaṃ yatra lebhe tat tīrthaṃ kamalābhidham |
BRP124.139.2 etāni sarvatīrthāni sarvābhīṣṭapradāni hi || 139 ||
BRP124.140.1 sarvaṃ bhaviṣyatīty uktvā śivaś cāntaradhīyata |
BRP124.140.2 kṛtakṛtyāś ca te jagmuḥ sarva eva yathāgatam |
BRP124.140.3 tīrthānāṃ puṇyadaṃ tatra lakṣam ekaṃ prakīrtitam || 140 ||