Chapter 132: Story of Pippalā, Viśvāvasu's sister

SS 224

brahmovāca:

BRP132.001.1 yakṣiṇīsaṅgamaṃ nāma tīrthaṃ sarvaphalapradam |
BRP132.001.2 tatra snānena dānena sarvān kāmān avāpnuyāt || 1 ||
BRP132.002.1 yatra yakṣeśvaro devo darśanād bhuktimuktidaḥ |
BRP132.002.2 tatra ca snānamātreṇa sattrayāgaphalaṃ labhet || 2 ||
BRP132.003.1 viśvāvasoḥ svasā nāmnā pippalā guruhāsinī |
BRP132.003.2 ṛṣīṇāṃ sattram agamad gautamītīravartinām || 3 ||
BRP132.004.1 dṛṣṭvā tatra ṛṣīn kṣāmān sā jahāsātigarvitā |
BRP132.004.2 yā gatvāśrāvaya vauṣaḍ astu śrauṣaḍ iti sthiram || 4 ||
BRP132.005.1 visvareṇa bruvatī tāṃ te śepuḥ srāviṇī bhava |
BRP132.005.2 tato nady abhavat tatra yakṣiṇīti suviśrutā || 5 ||
BRP132.006.1 tato viśvāvasuḥ pūjya ṛṣīn devaṃ trilocanam |
BRP132.006.2 saṅgamya caiva gautamyā tāṃ viśāpām athākarot || 6 ||
BRP132.007.1 tataḥ prabhṛti tat tīrthaṃ yakṣiṇīsaṅgamaṃ smṛtam |
BRP132.007.2 tatra snānādidānena sarvān kāmān avāpnuyāt || 7 ||
BRP132.008.1 viśvāvasoḥ prasanno 'bhūd yatra śambhuḥ śivānvitaḥ |
BRP132.008.2 śaivaṃ tat paramaṃ tīrthaṃ durgātīrthaṃ ca viśrutam || 8 ||
BRP132.009.1 sarvapāpaughaharaṇaṃ sarvadurgatināśanam |
BRP132.009.2 sarveṣāṃ tīrthamukhyānāṃ tad dhi sāraṃ mahāmune |
BRP132.009.3 tīrthaṃ munivaraiḥ khyātaṃ sarvasiddhipradaṃ nṛṇām || 9 ||