Chapter 138: Story of Madhuchandas, family-priest of King Śaryāti

SS 230-231

brahmovāca:

BRP138.001.1 bhānutīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP138.001.2 tatredaṃ vṛttam ākhyāsye mahāpātakanāśanam || 1 ||
BRP138.002.1 śaryātir iti vikhyāto rājā paramadhārmikaḥ |
BRP138.002.2 tasya bhāryā sthaviṣṭheti rūpeṇāpratimā bhuvi || 2 ||
BRP138.003.1 madhucchandā iti khyāto vaiśvāmitro dvijottamaḥ |
BRP138.003.2 purodhās tasya nṛpater brahmarṣiḥ śamināṃ prabhuḥ || 3 ||
BRP138.004.1 diśo vijetuṃ sa jagāma rājā |
BRP138.004.2 purodhasā tena nṛpapravīraḥ |
BRP138.004.3 purodhasaṃ prāha mahānubhāvaṃ |
BRP138.004.4 jitvā diśaś cādhvani sanniviṣṭaḥ || 4 ||
BRP138.005.1 papracchedaṃ kena khedaṃ gato 'si |
BRP138.005.2 hetuṃ vadasveti mahānubhāva |
BRP138.005.3 tvam eva rājye mama sarvamānyaḥ |
BRP138.005.4 samastavidyāniravadyabodhaḥ || 5 ||
BRP138.006.1 vidhūtapāpaḥ paritāpaśūnyaḥ |
BRP138.006.2 kim anyacetā iva lakṣyase tvam |
462
BRP138.006.3 jiteyam urvī vijitā narendrā |
BRP138.006.4 harṣasya hetau mahatīha jāte || 6 ||
BRP138.007.1 kiṃ tvaṃ kṛśo me vada satyam eva |
BRP138.007.2 dvijātivaryātimahānubhāva |
BRP138.007.3 sambodhya śaryātim uvāca vipraś |
BRP138.007.4 chandomadhuḥ premamayīṃ priyoktim || 7 ||

madhucchandā uvāca:

BRP138.008.1 śṛṇu bhūpāla madvākyaṃ bhāryayā yad udīritam |
BRP138.008.2 sthite yāme vayaṃ yāmo yāminī cārdhagāminī || 8 ||
BRP138.009.1 svāminī cāsya dehasya kāminī māṃ pratīkṣate |
BRP138.009.2 smṛtvā tat kāminīvākyaṃ śoṣaṃ yāti kalevaram |
BRP138.009.3 vikāre smarasañjāte jīvātur nalinānanā || 9 ||

brahmovāca:

BRP138.010.1 vihasya cābravīd rājā purodhasam arindamaḥ || 10 ||

rājovāca:

BRP138.011.1 tvaṃ gurur mama mitraṃ ca kim ātmānaṃ viḍambase |
BRP138.011.2 kim anena mahāprājña mama vākyena mānada |
BRP138.011.3 kṣaṇavidhvaṃsini sukhe kā nāmāsthā mahātmanām || 11 ||

brahmovāca:

BRP138.012.1 etad ākarṇya matimān madhucchandā vaco 'bravīt || 12 ||

madhucchandā uvāca:

BRP138.013.1 yatrānukūlyaṃ dampatyos trivargas tatra vardhate |
BRP138.013.2 na cedaṃ dūṣaṇaṃ rājan bhūṣaṇaṃ cātimanyatām || 13 ||

brahmovāca:

BRP138.014.1 ājagāma svakaṃ deśaṃ mahatyā senayā vṛtaḥ |
BRP138.014.2 parīkṣārthaṃ ca tatprema puryāṃ vārttām adīdiśat || 14 ||
BRP138.015.1 diśo vijetuṃ śaryātau yāte rākṣasapuṅgavaḥ |
BRP138.015.2 hatvā rasātalaṃ yāto rājānaṃ sapurodhasam || 15 ||
BRP138.016.1 rājño bhāryā niścayāya pravṛttā munisattama |
BRP138.016.2 vārttāṃ śrutvā dūtamukhān madhucchandaḥpriyā punaḥ || 16 ||
BRP138.017.1 tadaivābhūd gataprāṇā tad vicitram ivābhavat |
BRP138.017.2 tasyā vṛttaṃ tu te dṛṣṭvā dūtā rājñe nyavedayan || 17 ||
BRP138.018.1 yat kṛtaṃ rājapatnībhiḥ priyayā ca purodhasaḥ |
BRP138.018.2 vismito duḥkhito rājā punar dūtān abhāṣata || 18 ||

rājovāca:

BRP138.019.1 śīghraṃ gacchantu he dūtā brāhmaṇyā yat kalevaram |
BRP138.019.2 rakṣantu vārttāṃ kuruta rājāgantā purodhasā || 19 ||

brahmovāca:

BRP138.020.1 iti cintāture rājñi vāg uvācāśarīriṇī || 20 ||

ākāśavāg uvāca:

BRP138.021.1 vidhāsyaty akhilaṃ gaṅgā rājaṃs tava samīhitam |
BRP138.021.2 sarvābhiṣaṅgaśamanī pāvanī bhuvi gautamī || 21 ||
463

brahmovāca:

BRP138.022.1 etac chrutvā sa śaryātir gautamītaṭam āśritaḥ |
BRP138.022.2 brāhmaṇebhyo dhanaṃ dattvā tarpayitvā pitṝn dvijān || 22 ||
BRP138.023.1 purohitaṃ dvijaśreṣṭhaṃ preṣayitvā dhanānvitam |
BRP138.023.2 anyatra tīrthe sārtheṣu dānaṃ dehi prayatnataḥ || 23 ||
BRP138.024.1 etat sarvaṃ na jānāti rājñaḥ kṛtyaṃ purohitaḥ |
BRP138.024.2 gate tasmin gurau rājā vaiśvāmitre mahātmani || 24 ||
BRP138.025.1 sarvaṃ balaṃ preṣayitvā gaṅgātīre 'gnim āviśat |
BRP138.025.2 ity uktvā sa tu rājendro gaṅgāṃ bhānuṃ surān api || 25 ||
BRP138.026.1 yadi dattaṃ yadi hutaṃ yadi trātā prajā mayā |
BRP138.026.2 tena satyena sā sādhvī mamāyuṣyeṇa jīvatu || 26 ||
BRP138.027.1 ity uktvāgnau praviṣṭe tu śaryātau nṛpasattame |
BRP138.027.2 tadaiva jīvitā bhāryā rājñas tasya purodhasaḥ || 27 ||
BRP138.028.1 agnipraviṣṭaṃ rājānaṃ śrutvā vismayakāraṇam |
BRP138.028.2 pativratāṃ tathā bhāryāṃ mṛtāṃ jīvānvitāṃ punaḥ || 28 ||
BRP138.029.1 tadarthaṃ cāpi rājānaṃ tyaktātmānaṃ viśeṣataḥ |
BRP138.029.2 ātmanaś ca punaḥ kṛtyam asmaran nṛpater guruḥ || 29 ||
BRP138.030.1 aham apy agnim āvekṣya uta yāsye priyāntikam |
BRP138.030.2 athaveha tapas tapsye tato niścayavān dvijaḥ || 30 ||
BRP138.031.1 etad evātmanaḥ kṛtyaṃ manye sukṛtam eva ca |
BRP138.031.2 jīvayāmi ca rājānaṃ tato yāmi priyāṃ punaḥ || 31 ||
BRP138.032.1 etad eva śubhaṃ me syāt tatas tuṣṭāva bhāskaram |
BRP138.032.2 na hy anyaḥ kopi devo 'sti sarvābhīṣṭaprado raveḥ || 32 ||

madhucchandā uvāca:

BRP138.033.1 namo 'stu tasmai sūryāya muktaye 'mitatejase |
BRP138.033.2 chandomayāya devāya oṅkārārthāya te namaḥ || 33 ||
BRP138.034.1 virūpāya surūpāya triguṇāya trimūrtaye |
BRP138.034.2 sthityutpattivināśānāṃ hetave prabhaviṣṇave || 34 ||

brahmovāca:

BRP138.035.1 tataḥ prasannaḥ sūryo 'bhūd varayasvety abhāṣata || 35 ||

madhucchandā uvāca:

BRP138.036.1 rājānaṃ dehi deveśa bhāryāṃ ca priyavādinīm |
BRP138.036.2 ātmanaś ca śubhān putrān rājñaś caiva śubhān varān || 36 ||

brahmovāca:

BRP138.037.1 tataḥ prādāj jagannāthaḥ śaryātiṃ ratnabhūṣitam |
BRP138.037.2 tāṃ ca bhāryāṃ varān anyān sarvaṃ kṣemamayaṃ tathā || 37 ||
BRP138.038.1 tato yātaḥ priyāviṣṭaḥ prītena ca purodhasā |
BRP138.038.2 yayau sukhī svakaṃ deśaṃ tat tu tīrthaṃ śubhaṃ smṛtam || 38 ||
BRP138.039.1 tatra trīṇi sahasrāṇi tīrthāni guṇavanti ca |
BRP138.039.2 tataḥ prabhṛti tat tīrthaṃ bhānutīrtham udāhṛtam || 39 ||
BRP138.040.1 mṛtasañjīvanaṃ caiva śāryātaṃ ceti viśrutam |
BRP138.040.2 mādhucchandasamākhyātaṃ smaraṇāt pāpanun mune || 40 ||
464
BRP138.041.1 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam |
BRP138.041.2 mṛtasañjīvanaṃ tat syād āyurārogyavardhanam || 41 ||