Chapter 143: Rāvaṇa and Śiva
SS 236-237brahmovāca:
BRP143.001.1 siddhatīrtham iti khyātaṃ yatra siddheśvaro haraḥ |
          BRP143.001.2 tasya prabhāvaṃ vakṣyāmi sarvasiddhikaraṃ nṛṇām || 1 ||
        BRP143.002.1 pulastyavaṃśasambhūto rāvaṇo lokarāvaṇaḥ |
          BRP143.002.2 diśo vijitya sarvāś ca somalokam ajīgamat || 2 ||
        BRP143.003.1 somena saha yotsyantaṃ daśāsyam aham abravam |
          BRP143.003.2 mantraṃ dāsye nivartasva somayuddhād daśānana || 3 ||
        BRP143.004.1 ity uktvāṣṭottaraṃ mantraṃ śatanāmabhir anvitam |
          BRP143.004.2 śivasya rākṣasendrāya prādāṃ nārada śāntaye || 4 ||
        BRP143.005.1 niḥśrīkāṇāṃ vipannānāṃ nānākleśajuṣāṃ nṛṇām |
          BRP143.005.2 śaraṇaṃ śiva evātra saṃsāre 'nyo na kaścana || 5 ||
        BRP143.006.1 tato nivṛttaḥ sa ha mantriyuktas |
          BRP143.006.2 tat somalokāj jayam āpya rakṣaḥ |
          BRP143.006.3 sa puṣpakārūḍhagatiḥ sagarvo |
          BRP143.006.4 lokān punaḥ prāpa javād daśāsyaḥ || 6 ||
        BRP143.007.1 sa prekṣamāṇo devam antarikṣaṃ |
          BRP143.007.2 bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān |
          BRP143.007.3 ālokayām āsa nagaṃ mahāntaṃ |
          BRP143.007.4 kailāsam āvāsa umāpater yaḥ || 7 ||
        BRP143.008.1 dṛṣṭvā smayotphulladṛg adrirājaṃ |
          BRP143.008.2 sa mantriṇau rāvaṇa ity uvāca || 8 ||
        rāvaṇa uvāca:
BRP143.009.1 ko vā girāv atra vasen mahātmā |
          BRP143.009.2 giriṃ nayāmy enam athādhi bhūmeḥ |
          BRP143.009.3 laṅkāgato 'yaṃ girir āśu śobhāṃ |
          BRP143.009.4 laṅkāpi satyaṃ śriyam ātanoti || 9 ||
        brahmovāca:
BRP143.010.1 itthaṃ vaco rākṣasamantriṇau tau |
          BRP143.010.2 niśamya rakṣodhipateś ca bhāvam |
          BRP143.010.3 na yuktam ity ūcatur iṣṭabuddhyā |
          BRP143.010.4 niśācaras tadvacanaṃ na mene || 10 ||
        BRP143.011.1 saṃsthāpya tat puṣpakam āśu rakṣaḥ |
          BRP143.011.2 puplāva kailāsagireś ca mūle |
          BRP143.011.3 hindolayām āsa giriṃ daśāsyo |
          BRP143.011.4 jñātvā bhavaḥ kṛtyam idaṃ cakāra || 11 ||
        BRP143.012.1 jitvā digīśāṃś ca sagarvitasya |
          BRP143.012.2 kailāsam āndolayataḥ surāreḥ |
          BRP143.012.3/ aṅguṣṭhakṛtyaiva rasātalādi BRP143.012.4 lokāṃś ca yātasya daśānanasya
            || 12 ||
        BRP143.013.1 ālūnakāyasya giraṃ niśamya |
          BRP143.013.2 vihasya devyā saha dattam iṣṭam |
          BRP143.013.3 tasmai prasannaḥ kupito 'pi śambhur |
          BRP143.013.4 ayuktadāteti na saṃśayo 'tra || 13 ||
        BRP143.014.1 tato 'yam āvāpya varān suvīro |
          BRP143.014.2 bhavaprasādāt kusumaṃ jagāma |
          BRP143.014.3 gacchan sa laṅkāṃ bhavapūjanāya |
          BRP143.014.4 gaṅgām agāc chambhujaṭāprasūtām || 14 ||
        BRP143.015.1 sampūjayitvā vividhaiś ca mantrair |
          BRP143.015.2 gaṅgājalaiḥ śambhum adīnasattvaḥ |
          BRP143.015.3 asiṃ sa lebhe śaśikhaṇḍabhūṣāt |
          BRP143.015.4 siddhiṃ ca sarvarddhim abhīpsitāṃ ca || 15 ||
        BRP143.016.1 maddattamantraṃ śaśirakṣaṇāya |
          BRP143.016.2 sa sādhayām āsa bhavaṃ prapūjya |
          BRP143.016.3 siddhe tu mantre punar eva laṅkām |
          BRP143.016.4 ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ || 16 ||
        BRP143.017.1 tataḥ prabhṛty etad atiprabhāvaṃ |
          BRP143.017.2 tīrthaṃ mahāsiddhidam iṣṭadaṃ ca |
          BRP143.017.3 samastapāpaughavināśanaṃ ca |
          BRP143.017.4 siddhair aśeṣaiḥ parisevitaṃ ca || 17 ||
        