Chapter 153: Prācīnabarhis' long reign and his obtaining a son from Śiva

SS 247

brahmovāca:

BRP153.001.1 bhāvatīrtham iti proktaṃ yatra sākṣād bhavaḥ sthitaḥ |
BRP153.001.2 aśeṣajagadantastho bhūtātmā saccidākṛtiḥ || 1 ||
BRP153.002.1 tatremāṃ śṛṇu vakṣyāmi kathāṃ puṇyatamāṃ śubhām |
BRP153.002.2 sūryavaṃśakaraḥ śrīmān kṣatriyāṇāṃ dhurandharaḥ || 2 ||
BRP153.003.1 prācīnabarhir ākhyātaḥ sarvadharmeṣu pāragaḥ |
BRP153.003.2 tisraḥ koṭyo 'rdhakoṭiś ca varṣāṇāṃ rājya āsthitaḥ || 3 ||
BRP153.004.1 tasyedṛśaṃ vrataṃ cāsīd yad ahaṃ yauvanacyutaḥ |
BRP153.004.2 bhaveyaṃ priyayā vāpi putrair vā priyavastubhiḥ || 4 ||
BRP153.005.1 viyujyeyaṃ tato rājyaṃ tyakṣye 'haṃ nātra saṃśayaḥ |
BRP153.005.2 vivekināṃ kulīnānām idam evocitaṃ nṛṇām || 5 ||
BRP153.006.1 sthīyate vijane kvāpi viraktair vibhavakṣaye |
BRP153.006.2 tasmin praśāsati mahīṃ na viyogaḥ priyaiḥ kvacit || 6 ||
BRP153.007.1 nādhivyādhī na durbhikṣaṃ na bandhukalaho nṛṇām |
BRP153.007.2 tasmiñ śāsati rājyaṃ tu na ca kaścid viyujyate || 7 ||
BRP153.008.1 tataḥ putrārtham akarod yajñaṃ rājā mahāmatiḥ |
BRP153.008.2 tataḥ prasanno bhagavān varaṃ prādād yathepsitam || 8 ||
BRP153.009.1 gautamītīrasaṃsthāya rājñe devo maheśvaraḥ |
BRP153.009.2 putraṃ dehīti rājā vai bhavaṃ prāha sa bhāryayā || 9 ||
BRP153.010.1 bhavaḥ prāha nṛpaṃ prītyā paśya netraṃ tṛtīyakam |
BRP153.010.2 tataḥ paśyati rājendre bhavasyākṣi tu mānada || 10 ||
BRP153.011.1 cakṣurdīptyābhavat putro mahimā nāma viśrutaḥ |
BRP153.011.2 yenākāri stutiḥ puṇyā mahimna iti viśrutā || 11 ||
BRP153.012.1 kim alabhyaṃ bhagavati prasanne tripurāntake |
BRP153.012.2 yaṃ nityam anuvartante haribrahmādayaḥ surāḥ || 12 ||
BRP153.013.1 prāptaputraś ca nṛpatis tīrthaśraiṣṭhyam ayācata |
BRP153.013.2 mahāpāpamahārogamahāvyasanināṃ nṛṇām || 13 ||
BRP153.014.1 nānāvipadgaṇārtānāṃ sarvābhimatalabdhaye |
BRP153.014.2 prādāj jyaiṣṭhyaṃ bhavaś cāpi bhāvatīrthaṃ tad ucyate || 14 ||
BRP153.015.1 tatra snānena dānena sarvān kāmān avāpnuyāt |
BRP153.015.2 bhavaprasādād abhavat sutaḥ prācīnabarhiṣaḥ || 15 ||
BRP153.016.1 mahimā gautamītīre bhāvatīrthaṃ tad ucyate |
BRP153.016.2 tatra saptati tīrthāni puṇyāny akhiladāni ca || 16 ||