Chapter 158: The Āṅgirasas and their mother's curse; Agastya's teaching

SS 251-253

brahmovāca:

BRP158.001.1 vyāsatīrtham iti khyātaṃ prācetasam ataḥ param |
BRP158.001.2 nātaḥ parataraṃ kiñcit pāvanaṃ sarvasiddhidam || 1 ||
BRP158.002.1 daśa me mānasāḥ putrāḥ sraṣṭāro jagatām api |
BRP158.002.2 antaṃ jijñāsavas te vai pṛthivyā jagmur ojasā || 2 ||
494
BRP158.003.1 punaḥ sṛṣṭāḥ punas te 'pi yātās tān samavekṣitum |
BRP158.003.2 naiva te 'pi samāyātā ye gatās te gatā gatāḥ || 3 ||
BRP158.004.1 tadotpannā mahāprājñā divyā āṅgiraso mune |
BRP158.004.2 vedavedāṅgatattvajñāḥ sarvaśāstraviśāradāḥ || 4 ||
BRP158.005.1 te 'nujñātā aṅgirasā guruṃ natvā tapodhanāḥ |
BRP158.005.2 tapase niścitāḥ sarve naiva pṛṣṭvā tu mātaram || 5 ||
BRP158.006.1 sarvebhyo hy adhikā mātā gurubhyo gauraveṇa hi |
BRP158.006.2 tadā nārada kopena sā śaśāpa tadātmajān || 6 ||

mātovāca:

BRP158.007.1 mām anādṛtya ye putrāḥ pravṛttāś carituṃ tapaḥ |
BRP158.007.2 sarvair api prakārais tan na teṣāṃ siddhim eṣyati || 7 ||

brahmovāca:

BRP158.008.1 nānādeśāṃś ca cinvānās tapaḥsiddhiṃ na yānti ca |
BRP158.008.2 vighnam anveti tān sarvān itaś cetaś ca dhāvataḥ || 8 ||
BRP158.009.1 kvāpi tad rākṣasair vighnaṃ kvāpi tan mānuṣair abhūt |
BRP158.009.2 pramadābhiḥ kvacic cāpi kvāpi taddehadoṣataḥ || 9 ||
BRP158.010.1 evaṃ tu bhramamāṇās te yayuḥ sarve taponidhim |
BRP158.010.2 agastyaṃ tapatāṃ śreṣṭhaṃ kumbhayoniṃ jagadgurum || 10 ||
BRP158.011.1 namaskṛtvā hy āṅgirasā hy agnivaṃśasamudbhavāḥ |
BRP158.011.2 dakṣiṇāśāpatiṃ śāntaṃ vinītāḥ praṣṭum udyatāḥ || 11 ||

āṅgirasā ūcuḥ:

BRP158.012.1 bhagavan kena doṣeṇa tapo 'smākaṃ na sidhyati |
BRP158.012.2 nānāvidhair apy upāyaiḥ kurvatāṃ ca punaḥ punaḥ || 12 ||
BRP158.013.1 kiṃ kurmaḥ kaḥ prakāro 'tra tapasy eva bhavāma kim |
BRP158.013.2 upāyaṃ brūhi viprendra jyeṣṭho 'si tapasā dhruvam || 13 ||
BRP158.014.1 jñātāsi jñānināṃ brahman vaktāsi vadatāṃ varaḥ |
BRP158.014.2 śānto 'si yamināṃ nityaṃ dayāvān priyakṛt tathā || 14 ||
BRP158.015.1 akrodhanaś ca na dveṣṭā tasmād brūhi vivakṣitam |
BRP158.015.2 sāhaṅkārā dayāhīnā gurusevāvivarjitāḥ |
BRP158.015.3 asatyavādinaḥ krūrā na te tattvaṃ vijānate || 15 ||

brahmovāca:

BRP158.016.1 agastyaḥ prāha tān sarvān kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ || 16 ||

agastya uvāca:

BRP158.017.1 śāntātmāno bhavanto vai sraṣṭāro brahmaṇā kṛtāḥ |
BRP158.017.2 na paryāptaṃ tapaś cābhūt smaradhvaṃ smayakāraṇam || 17 ||
BRP158.018.1 brahmaṇā nirmitāḥ pūrvaṃ ye gatāḥ sukham edhate |
BRP158.018.2 ye gatāḥ punar anveṣṭuṃ te ca tv āṅgiraso 'bhavan || 18 ||
BRP158.019.1 te yūyaṃ ca punaḥ kāle yātā yātāḥ śanaiḥ śanaiḥ |
BRP158.019.2 prajāpater apy adhikā bhavitāro na saṃśayaḥ || 19 ||
BRP158.020.1 ito yāntu tapas taptuṃ gaṅgāṃ trailokyapāvanīm |
BRP158.020.2 nopāyo 'nyo 'sti saṃsāre vinā gaṅgāṃ śivapriyām || 20 ||
495
BRP158.021.1 tatrāśrame puṇyadeśe jñānadaṃ pūjayiṣyatha |
BRP158.021.2 sa cchedayiṣyaty akhilaṃ saṃśayaṃ vo mahāmatiḥ |
BRP158.021.3 na siddhiḥ kvāpi keṣāñcid vinā sadguruṇā yataḥ || 21 ||

brahmovāca:

BRP158.022.1 te tam ūcur munivaraṃ jñānadaḥ ko 'bhidhīyate |
BRP158.022.2 brahmā viṣṇur maheśo vā ādityo vāpi candramāḥ || 22 ||
BRP158.023.1 agniś ca varuṇaḥ kaḥ syāj jñānado munisattama |
BRP158.023.2 agastyaḥ punar apy āha jñānadaḥ śrūyatām ayam || 23 ||
BRP158.024.1 yā āpaḥ so 'gnir ity ukto yo 'gniḥ sūryaḥ sa ucyate |
BRP158.024.2 yaś ca sūryaḥ sa vai viṣṇur yaś ca viṣṇuḥ sa bhāskaraḥ || 24 ||
BRP158.025.1 yaś ca brahmā sa vai rudro yo rudraḥ sarvam eva tat |
BRP158.025.2 yasya sarvaṃ tu taj jñānaṃ jñānadaḥ so 'tra kīrtyate || 25 ||
BRP158.026.1 deśikaprerakavyākhyākṛdupādhyāyadehadāḥ |
BRP158.026.2 guravaḥ santi bahavas teṣāṃ jñānaprado mahān || 26 ||
BRP158.027.1 tad eva jñānam atroktaṃ yena bhedo vihanyate |
BRP158.027.2 eka evādvayaḥ śambhur indramitrāgnināmabhiḥ |
BRP158.027.3 vadanti bahudhā viprā bhrāntopakṛtihetave || 27 ||

brahmovāca:

BRP158.028.1 etac chrutvā muner vākyaṃ gāthā gāyanta eva te |
BRP158.028.2 jagmuḥ pañcottarāṃ gaṅgāṃ pañca jagmuś ca dakṣiṇām || 28 ||
BRP158.029.1 agastyenoditān devān pūjayanto yathāvidhi |
BRP158.029.2 āsaneṣu viśeṣeṇa hy āsīnās tattvacintakāḥ || 29 ||
BRP158.030.1 teṣāṃ sarve suragaṇāḥ prītimanto 'bhavan mune |
BRP158.030.2 sraṣṭṛtvaṃ tu yugādau yat kalpitaṃ viśvayoninā || 30 ||
BRP158.031.1 adharmāṇāṃ nivṛttyarthaṃ vedānāṃ sthāpanāya ca |
BRP158.031.2 lokānām upakārārthaṃ dharmakāmārthasiddhaye || 31 ||
BRP158.032.1 purāṇasmṛtivedārthadharmaśāstrārthaniścaye |
BRP158.032.2 sraṣṭṛtvaṃ jagatām iṣṭaṃ tādṛgrūpā bhaviṣyatha || 32 ||
BRP158.033.1 prajāpatitvaṃ teṣāṃ vai bhaviṣyati śanaiḥ kramāt |
BRP158.033.2 yadā hy adharmo bhavitā vedānāṃ ca parābhavaḥ || 33 ||
BRP158.034.1 vedānāṃ vyasanaṃ tebhyo bhāvivyāsās tatas tu te |
BRP158.034.2 yadā yadā tu dharmasya glānir vedasya dṛśyate || 34 ||
BRP158.035.1 tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ |
BRP158.035.2 teṣāṃ yat tapasaḥ sthānaṃ gaṅgāyās tīram uttamam || 35 ||
BRP158.036.1 tatra tatra śivo viṣṇur aham āditya eva ca |
BRP158.036.2 agnir āpaḥ sarvam iti tatra sannihitaṃ sadā || 36 ||
BRP158.037.1 naitebhyaḥ pāvanaṃ kiñcin naitebhyas tv adhikaṃ kvacit |
BRP158.037.2 tattadākāratāṃ prāptaṃ paraṃ brahmaiva kevalam || 37 ||
BRP158.038.1 sarvātmakaḥ śivo vyāpī sarvabhāvasvarūpadhṛk |
BRP158.038.2 viśeṣatas tatra tīrthe sarvaprāṇyanukampayā || 38 ||
BRP158.039.1 sarvair devair anuvṛtas tadanugrahakārakaḥ |
BRP158.039.2 dharmavyāsās tu te jñeyā vedavyāsās tathaiva ca || 39 ||
496
BRP158.040.1 teṣāṃ tīrthaṃ tena nāmnā vyapadiṣṭaṃ jagattraye |
BRP158.040.2 pāpapaṅkakṣālanāmbho mohadhvāntamadāpaham |
BRP158.040.3 sarvasiddhipradaṃ puṃsāṃ vyāsatīrtham anuttamam || 40 ||