Chapter 160: Battle between gods and demons
SS 255-256brahmovāca:
BRP160.001.1 devāgamaṃ nāma tīrthaṃ sarvakāmapradaṃ śivam |
          BRP160.001.2 bhuktimuktipradaṃ nṝṇāṃ pitṝṇāṃ tṛptikārakam || 1 ||
        BRP160.002.1 tatra vṛttaṃ samākhyāsye tava yatnena nārada |
          BRP160.002.2 devānām asurāṇāṃ ca spardhābhūd dhanahetave || 2 ||
        BRP160.003.1 svargaḥ surāṇām abhavad asurāṇām ilābhavat |
          BRP160.003.2 karmabhūmim avaṣṭabhya asurāḥ sarvato 'bhavan || 3 ||
        BRP160.004.1 devānāṃ yajñabhāgāṃś ca dātṝn ghnanty asurās tataḥ |
          BRP160.004.2 tataḥ suragaṇāḥ sarve yajñabhāgair vinā kṛtāḥ || 4 ||
        BRP160.005.1 vyathitā mām upājagmuḥ kiṃ kṛtyam iti cābruvan |
          BRP160.005.2 mayā coktāḥ suragaṇā yuddhe jitvāsurān balāt || 5 ||
        BRP160.006.1 bhuvaṃ prāpsyatha karmāṇi havīṃṣi ca yaśāṃsi ca |
          BRP160.006.2 tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ || 6 ||
        BRP160.007.1 daityāś ca dānavāś caiva rākṣasā baladarpitāḥ |
          BRP160.007.2 ekībhūtvā yayus te 'pi jayino yuddhakāṅkṣiṇaḥ || 7 ||
        BRP160.008.1 ahir vṛtro balis tvāṣṭrir namuciḥ śambaro mayaḥ |
          BRP160.008.2 ete cānye ca bahavo yoddhāro baladarpitāḥ || 8 ||
        BRP160.009.1 agnir indro 'tha varuṇas tvaṣṭā pūṣā tathāśvinau |
          BRP160.009.2 maruto lokapālāś ca nānāyuddhaviśāradāḥ || 9 ||
        BRP160.010.1 te dānavāḥ sarva eva yāmyāṃ vai diśi saṅgare |
          BRP160.010.2 akurvanta mahāyatnaṃ dakṣiṇārṇavasaṃsthitāḥ || 10 ||
        BRP160.011.1 trikūṭaḥ parvataśreṣṭho rākṣasānāṃ purābhavat |
          BRP160.011.2 tadvanena yayuḥ sarve taiḥ sārdhaṃ dakṣiṇārṇavam || 11 ||
        BRP160.012.1 sarveṣāṃ melanaṃ yatra parvato malayas tu saḥ |
          BRP160.012.2 malayasyāpi deśo 'sau devārīṇām abhūt tadā || 12 ||
        BRP160.013.1 devānāṃ gautamītīre tatra sannihitaḥ śivaḥ |
          BRP160.013.2 iti teṣāṃ samāyogo devānām abhavat kila || 13 ||
        BRP160.014.1 devāḥ svaratham ārūḍhās tatra tatra samāgaman |
          BRP160.014.2 gautamyāḥ saridambāyāḥ puline vimalāśayāḥ || 14 ||
        BRP160.015.1 prasannābhīṣṭadā yā syāt pitṝṇām akhilasya tu |
          BRP160.015.2 tato devagaṇāḥ sarve stutvā devaṃ maheśvaram |
          BRP160.015.3 abhayaṃ cintayām āsus te sarve 'tha parasparam || 15 ||
        devā ūcuḥ:
BRP160.016.1 atrāpy upāyaḥ ko 'smākaṃ nirjitānāṃ parair haṭhāt |
          BRP160.016.2 ekam evātra naḥ śreyo vijayo vāthavā mṛtiḥ |
          BRP160.016.3 sapatnair abhibhūtānāṃ jīvitaṃ dhiṅ manasvinām || 16 ||
        brahmovāca:
BRP160.017.1 etasminn antare putra vāg uvācāśarīriṇī || 17 ||
        ākāśavāg uvāca:
BRP160.018.1 kleśenālaṃ suragaṇā gautamīm āśu gacchata |
          BRP160.018.2 bhaktyā hariharau tatra samārādhayateśvarau || 18 ||
        BRP160.019.1 godāvaryās tayoś caiva prasādāt kiṃ tu duṣkaram || 19 ||
        brahmovāca:
BRP160.020.1 prasannābhyāṃ harīśābhyāṃ devā jayam abhīpsitam |
          BRP160.020.2 avāpya sarvato jagmuḥ pālayanto divaukasaḥ || 20 ||
        BRP160.021.1 yatra devāgamo jātas tat tīrthaṃ tena viśrutam |
          BRP160.021.2 devāgamaṃ praśaṃsanti munayas tattvadarśinaḥ || 21 ||
        BRP160.022.1 tatrāśītisahasrāṇi śivaliṅgāni nārada |
          BRP160.022.2 devāgamaḥ parvato 'sau priya ity api kathyate |
          BRP160.022.3 tataḥ prabhṛti tat tīrthaṃ devapriyam ato viduḥ || 22 ||
        