515
BRP166.005.1 sañjagmatur dinakaraṃ namaskartuṃ vihāyasi |
BRP166.005.2 yāvat sūryasya sāmīpyaṃ prāptau tau vihagottamau || 5 ||
BRP166.006.1 dagdhapakṣāv ubhau śrāntau patitau girimūrdhani |
BRP166.006.2 bāndhavau patitau dṛṣṭvā niśceṣṭau gatacetasau || 6 ||
BRP166.007.1 tāvad duḥkhābhibhūto 'sāv aruṇaḥ prāha bhāskaram |
BRP166.007.2 tau dṛṣṭvā tv aruṇaḥ sūry.am prāhedaṃ patitau bhuvi |
BRP166.007.3 āśvāsayaitau tigmāṃśo yāvan naitau mariṣyataḥ || 7 ||

brahmovāca:

BRP166.008.1 tathety uktvā dinakaro jīvayām āsa tau khagau |
BRP166.008.2 garuḍo 'pi tayoḥ śrutvā avasthāṃ saha viṣṇunā || 8 ||
BRP166.009.1 āgatyāśvāsayām āsa sukhaṃ cakre ca nārada |
BRP166.009.2 sarva eva tadā jagmur gaṅgāṃ tāpāpanuttaye || 9 ||
BRP166.010.1 jaṭāyuś cāruṇaś caiva sampātir garuḍas tathā |
BRP166.010.2 sūryo viṣṇus tat prayayau tat tīrthaṃ bahupuṇyadam || 10 ||
BRP166.011.1 patatritīrtham ākhyātaṃ viṣaghnaṃ sarvakāmadam |
BRP166.011.2 svayaṃ sūryas tathā viṣṇuḥ suparṇenāruṇena ca || 11 ||
BRP166.012.1 āsate gautamītīre tathaiva vṛṣabhadhvajaḥ |
BRP166.012.2 trayāṇām api devānāṃ sthites tat tīrtham uttamam || 12 ||
BRP166.013.1 tatra snātvā śucir bhūtvā namaskuryāt surān imān |
BRP166.013.2 ādhivyādhivinirmuktaḥ sa paraṃ saukhyam āpnuyāt || 13 ||

Chapter 167: The young Brahmin and the Rākṣasī

SS 266-267

brahmovāca:

BRP167.001.1 vipratīrtham iti khyātaṃ tathā nārāyaṇaṃ viduḥ |
BRP167.001.2 tasyākhyānaṃ pravakṣyāmi śṛṇu vismayakārakam || 1 ||
BRP167.002.1 antarvedyāṃ dvijaḥ kaścid brāhmaṇo vedapāragaḥ |
BRP167.002.2 tasya putrā mahāprājñā guṇarūpadayānvitāḥ || 2 ||
BRP167.003.1 teṣāṃ kanīyān yo bhrātā śānto guṇagaṇair vṛtaḥ |
BRP167.003.2 āsandiva iti khyātaḥ sarvajñāno mahāmatiḥ || 3 ||
BRP167.004.1 vivāhāya pitā tasmāai āsandivāya yatnavān |
BRP167.004.2 etasminn antare rātrau suptaṃ taṃ dvijaputrakam || 4 ||
BRP167.005.1 aviṣṇusmaraṇaṃ saumyaśiraskam asamāhitam |
BRP167.005.2 āsandivaṃ krūrarūpā rākṣasī kāmarūpiṇī || 5 ||
BRP167.006.1 tam ādāyāgamac chīghraṃ gautamyā dakṣiṇe taṭe |
BRP167.006.2 śrīgirer uttare pāre bahubrāhmaṇasevitam || 6 ||
BRP167.007.1 nagaraṃ dharmanilayaṃ lakṣmyā nilayam eva ca |
BRP167.007.2 tatra rājā bṛhatkīrtiḥ sarvakṣatraguṇānvitaḥ || 7 ||
BRP167.008.1 tasyāmitakṣemasubhikṣayuktaṃ |
BRP167.008.2 niśāvasāne dvijaputrayuktā |