525

brāhmaṇa uvāca:

BRP170.043.1 gataṃ dhanaṃ karau chinnāv avaśiṣṭo 'subhir bhavān |
BRP170.043.2 tvam anyathā yadi brūṣa āhariṣye 'sinā śiraḥ || 43 ||

brahmovāca:

BRP170.044.1 vihasya punar āhedaṃ vaiśyo gautamam añjasā || 44 ||

vaiśya uvāca:

BRP170.045.1 dharmam eva paraṃ manye yathecchasi tathā kuru |
BRP170.045.2 brāhmaṇāṃś ca gurūn devān vedān dharmaṃ janārdanam || 45 ||
BRP170.046.1 yas tu nindayate pāpo nāsau spṛśyo 'tha pāpakṛt |
BRP170.046.2 upekṣaṇīyo durvṛttaḥ pāpātmā dharmadūṣakaḥ || 46 ||

brahmovāca:

BRP170.047.1 tataḥ prāha sa kopena dharmaṃ yady anuśaṃsasi |
BRP170.047.2 āvayoḥ prāṇayor atra paṇaḥ syād iti vai mune || 47 ||
BRP170.048.1 evam ukte gautamena tathety āha vaṇik tadā |
BRP170.048.2 punar apy ūcatur ubhau lokāṃl lokās tathocire || 48 ||
BRP170.049.1 yogeśvarasya purato gautamyā dakṣiṇe taṭe |
BRP170.049.2 taṃ nipātya viśaṃ vipraś cakṣur utpāṭya cābravīt || 49 ||

vipra uvāca:

BRP170.050.1 gato 'sīmāṃ daśāṃ vaiśya nityaṃ dharmapraśaṃsayā |
BRP170.050.2 gataṃ dhanaṃ gataṃ cakṣuś cheditau karapallavau |
BRP170.050.3 pṛṣṭo 'si mitra gacchāmi maivaṃ brūyāḥ kathāntare || 50 ||

brahmovāca:

BRP170.051.1 tasmin prayāte vaiśyo 'sau cintayām āsa cetasi |
BRP170.051.2 hā kaṣṭaṃ me kim abhavad dharmaikamanaso hare || 51 ||
BRP170.052.1 sa kuṇḍalo vaṇikśreṣṭho nirdhano gatabāhukaḥ |
BRP170.052.2 gatanetraḥ śucaṃ prāpto dharmam evānusaṃsmaran || 52 ||
BRP170.053.1 evaṃ bahuvidhāṃ cintāṃ kurvann āste mahītale |
BRP170.053.2 niśceṣṭo 'tha nirutsāhaḥ patitaḥ śokasāgare || 53 ||
BRP170.054.1 dināvasāne śarvaryām udite candramaṇḍale |
BRP170.054.2 ekādaśyāṃ śuklapakṣe tatrāyāti vibhīṣaṇaḥ || 54 ||
BRP170.055.1 sa tu yogeśvaraṃ devaṃ pūjayitvā yathāvidhi |
BRP170.055.2 snātvā tu gautamīṃ gaṅgāṃ saputro rākṣasair vṛtaḥ || 55 ||
BRP170.056.1 vibhīṣaṇasya hi suto vibhīṣaṇa ivāparaḥ |
BRP170.056.2 vaibhīṣaṇir iti khyātas tam apaśyad uvāca ha || 56 ||
BRP170.057.1 vaiśyasya vacanaṃ śrutvā yathāvṛttaṃ sa dharmavit |
BRP170.057.2 pitre nivedayām āsa laṅkeśāya mahātmane |
BRP170.057.3 sa tu laṅkeśvaraḥ prāha putraṃ prītyā guṇākaram || 57 ||

vibhīṣaṇa uvāca:

BRP170.058.1 śrīmān rāmo mama gurus tasya mānyaḥ sakhā mama |
BRP170.058.2 hanumān iti vikhyātas tenānīto girir mahān || 58 ||
BRP170.059.1 purā kāryāntare prāpte sarvauṣadhyāśrayo 'calaḥ |
BRP170.059.2 jāte kārye tam ādāya himavantam athāgamat || 59 ||