532

Chapter 173: Viśvarūpa's terrible sacrifice

SS 276-277

brahmovāca:

BRP173.001.1 ṛṣisattram iti khyātam ṛṣayaḥ sapta nārada |
BRP173.001.2 niṣedus tapase yatra yatra bhīmeśvaraḥ śivaḥ || 1 ||
BRP173.002.1 tatredaṃ vṛttam ākhyāsye devarṣipitṛbṛṃhitam |
BRP173.002.2 śṛṇu yatnena vakṣyāmi sarvakāmapradaṃ śubham || 2 ||
BRP173.003.1 saptadhā vyabhajan gaṅgām ṛṣayaḥ sapta nārada |
BRP173.003.2 vāsiṣṭhī dākṣiṇeyī syād vaiśvāmitrī taduttarā || 3 ||
BRP173.004.1 vāmadevy aparā jñeyā gautamī madhyataḥ śubhā |
BRP173.004.2 bhāradvājī smṛtā cānyā ātreyī cety athāparā || 4 ||
BRP173.005.1 jāmadagnī tathā cānyā vyapadiṣṭā tu saptadhā |
BRP173.005.2 taiḥ sarvair ṛṣibhis tatra yaṣṭum iṣṭair mahātmabhiḥ || 5 ||
BRP173.006.1 niṣpāditaṃ mahāsattram ṛṣibhiḥ pāradarśibhiḥ |
BRP173.006.2 etasminn antare tatra devānāṃ prabalo ripuḥ || 6 ||
BRP173.007.1 viśvarūpa iti khyāto munīnāṃ sattram abhyagāt |
BRP173.007.2 brahmacaryeṇa tapasā tān ārādhya yathāvidhi |
BRP173.007.3 vinayenātha papraccha ṛṣīn sarvān anukramāt || 7 ||

viśvarūpa uvāca:

BRP173.008.1 dhruvaṃ sarve yathākāmaṃ mama svāsthyena hetunā |
BRP173.008.2 yathā syād balavān putro devānām api durdharaḥ |
BRP173.008.3 yajñair vā tapasā vāpi munayo vaktum arhatha || 8 ||

brahmovāca:

BRP173.009.1 tatra prāha mahābuddhir viśvāmitro mahāmanāḥ || 9 ||

viśvāmitra uvāca:

BRP173.010.1 karmaṇā tāta labhyante phalāni vividhāni ca |
BRP173.010.2 trayāṇāṃ kāraṇānāṃ ca karma prathamakāraṇam || 10 ||
BRP173.011.1 tataś ca kāraṇaṃ kartā tataś cānyat prakīrtitam |
BRP173.011.2 upādānaṃ tathā bījaṃ na ca karma vidur budhāḥ || 11 ||
BRP173.012.1 karmaṇāṃ kāraṇatvaṃ ca kāraṇe puṣkale sati |
BRP173.012.2 bhāvābhāvau phale dṛṣṭau tasmāt karmāśritaṃ phalam || 12 ||
BRP173.013.1 karmāpi dvividhaṃ jñeyaṃ kriyamāṇaṃ tathā kṛtam |
BRP173.013.2 kartavyaṃ kriyamāṇasya sādhanaṃ yad yad ucyate || 13 ||
BRP173.014.1 tadbhāvāḥ karmasiddhau ca ubhayatrāpi kāraṇam |
BRP173.014.2 yad yad bhāvayate jantuḥ karma kurvan vicakṣaṇaḥ || 14 ||
BRP173.015.1 tadbhāvanānurūpeṇa phalaniṣpattir ucyate |
BRP173.015.2 karoti karma vidhivad vinā bhāvanayā yadi || 15 ||
BRP173.016.1 anyathā syāt phalaṃ sarvaṃ tasya bhāvānurūpataḥ |
BRP173.016.2 tasmāt tapo vrataṃ dānaṃ japayajñādikāḥ kriyāḥ || 16 ||
BRP173.017.1 karmaṇas tv anurūpeṇa phalaṃ dāsyanti bhāvataḥ |
BRP173.017.2 tasmād bhāvānurūpeṇa karma vai dāsyate phalam || 17 ||
BRP173.018.1 bhāvas tu trividho jñeyaḥ sāttviko rājasas tathā |
BRP173.018.2 tāmasas tu tathā jñeyaḥ phalaṃ karmānusārataḥ || 18 ||
533
BRP173.019.1 bhāvanānuguṇaṃ ceti vicitrā karmaṇāṃ sthitiḥ |
BRP173.019.2 tasmād icchānusāreṇa bhāvaṃ kuryād vicakṣaṇaḥ || 19 ||
BRP173.020.1 paścāt karmāpi kartavyaṃ phaladātāpi tadvidham |
BRP173.020.2 phalaṃ dadāti phalināṃ phale yadi pravartate || 20 ||
BRP173.021.1 karmakāro na tatrāsti kuryāt karma svabhāvataḥ |
BRP173.021.2 tad eva copadānādi sattvādiguṇabhedataḥ || 21 ||
BRP173.022.1 bhāvāt prārabhate tadvad bhāvaiḥ phalam avāpyate |
BRP173.022.2 dharmārthakāmamokṣāṇāṃ karma caiva hi kāraṇam || 22 ||
BRP173.023.1 bhāvasthitaṃ bhavet karma muktidaṃ bandhakāraṇam |
BRP173.023.2 svabhāvānuguṇaṃ karma svasyaiveha paratra ca || 23 ||
BRP173.024.1 phalāni vividhāny āśu karoti samatānugam |
BRP173.024.2 eka eva padārtho 'sau bhāvair bhedaḥ pradṛśyate || 24 ||
BRP173.025.1 kriyate bhujyate vāpi tasmād bhāvo viśiṣyate |
BRP173.025.2 yathābhāvaṃ karma kuru yathepsitam avāpsyasi || 25 ||

brahmovāca:

BRP173.026.1 etac chrutvā ṛṣer vākyaṃ viśvāmitrasya dhīmataḥ |
BRP173.026.2 tapas taptvā bahukālaṃ tāmasaṃ bhāvam āśritaḥ || 26 ||
BRP173.027.1 viśvarūpaḥ karma bhīmaṃ cakāra surabhīṣaṇam |
BRP173.027.2 paśyatsu ṛṣimukhyeṣu vāryamāṇo 'pi nityaśaḥ || 27 ||
BRP173.028.1 ātmakopānusāreṇa bhīmaṃ karma tathākarot |
BRP173.028.2 bhīṣaṇe kuṇḍakhāte tu bhīṣaṇe jātavedasi || 28 ||
BRP173.029.1 bhīṣaṇaṃ raudrapuruṣaṃ dhyātvātmānaṃ guhāśayam |
BRP173.029.2 evaṃ tapantam ālakṣya vāg uvācāśarīriṇī || 29 ||
BRP173.030.1 jaṭājūṭaṃ vinātmānaṃ na ca vṛtro vyajīyata |
BRP173.030.2 vṛthātmānaṃ viśvarūpo juhuyāj jātavedasi || 30 ||
BRP173.031.1 sa evendraḥ sa varuṇaḥ sa ca syāt sarvam eva ca |
BRP173.031.2 tyaktvātmānaṃ jaṭāmātraṃ hutavān vṛjinodbhavaḥ || 31 ||
BRP173.032.1 vṛtra ity ucyate vede sa cāpi vṛjino 'bhavat |
BRP173.032.2 bhīmasya mahimānaṃ ko jānāti jagadīśituḥ || 32 ||
BRP173.033.1 sṛjaty aśeṣam api yo na ca saṅgena lipyate |
BRP173.033.2 virarāmeti saṅkīrtya sā vāṇy enaṃ munīśvarāḥ || 33 ||
BRP173.034.1 bhīmeśvaraṃ namaskṛtya jagmuḥ svaṃ svam athāśramam |
BRP173.034.2 viśvarūpo mahābhīmo bhīmakarmā tathākṛtiḥ || 34 ||
BRP173.035.1 bhīmabhāvo bhīmatanuṃ dhyātvātmānaṃ juhāva ha |
BRP173.035.2 tasmād bhīmeśvaro devaḥ purāṇe paripaṭhyate |
BRP173.035.3 tatra snānaṃ ca dānaṃ ca muktidaṃ nātra saṃśayaḥ || 35 ||
BRP173.036.1 iti paṭhati śṛṇoti yaś ca bhaktyā |
BRP173.036.2 vibudhapatiṃ śivam atra bhīmarūpam |
534
BRP173.036.3/ jagati viditam aśeṣapāpahāri BRP173.036.4 smṛtipadaśaraṇena muktidaś ca || 36 ||
BRP173.037.1/ godāvarī tāvad aśeṣapāpa BRP173.037.2 samūhahantrī paramārthadātrī |
BRP173.037.3 sadaiva sarvatra viśeṣatas tu |
BRP173.037.4 yatrāmburāśiṃ samanupraviṣṭā || 37 ||
BRP173.038.1 snātvā tu tasmin sukṛtī śarīrī |
BRP173.038.2 godāvarīvāridhisaṅgame yaḥ |
BRP173.038.3 uddhṛtya tīvrān nirayād aśeṣāt |
BRP173.038.4 sa pūrvajān yāti puraṃ purāreḥ || 38 ||
BRP173.039.1 vedāntavedyaṃ yad upāsitavyaṃ |
BRP173.039.2 tad brahma sākṣāt khalu bhīmanāthaḥ |
BRP173.039.3 dṛṣṭe hi tasmin na punar viśanti |
BRP173.039.4 śarīriṇaḥ saṃsmṛtim ugraduḥkhām || 39 ||