532

Chapter 173: Viśvarūpa's terrible sacrifice

SS 276-277

brahmovāca:

BRP173.001.1 ṛṣisattram iti khyātam ṛṣayaḥ sapta nārada |
BRP173.001.2 niṣedus tapase yatra yatra bhīmeśvaraḥ śivaḥ || 1 ||
BRP173.002.1 tatredaṃ vṛttam ākhyāsye devarṣipitṛbṛṃhitam |
BRP173.002.2 śṛṇu yatnena vakṣyāmi sarvakāmapradaṃ śubham || 2 ||
BRP173.003.1 saptadhā vyabhajan gaṅgām ṛṣayaḥ sapta nārada |
BRP173.003.2 vāsiṣṭhī dākṣiṇeyī syād vaiśvāmitrī taduttarā || 3 ||
BRP173.004.1 vāmadevy aparā jñeyā gautamī madhyataḥ śubhā |
BRP173.004.2 bhāradvājī smṛtā cānyā ātreyī cety athāparā || 4 ||
BRP173.005.1 jāmadagnī tathā cānyā vyapadiṣṭā tu saptadhā |
BRP173.005.2 taiḥ sarvair ṛṣibhis tatra yaṣṭum iṣṭair mahātmabhiḥ || 5 ||
BRP173.006.1 niṣpāditaṃ mahāsattram ṛṣibhiḥ pāradarśibhiḥ |
BRP173.006.2 etasminn antare tatra devānāṃ prabalo ripuḥ || 6 ||
BRP173.007.1 viśvarūpa iti khyāto munīnāṃ sattram abhyagāt |
BRP173.007.2 brahmacaryeṇa tapasā tān ārādhya yathāvidhi |
BRP173.007.3 vinayenātha papraccha ṛṣīn sarvān anukramāt || 7 ||

viśvarūpa uvāca:

BRP173.008.1 dhruvaṃ sarve yathākāmaṃ mama svāsthyena hetunā |
BRP173.008.2 yathā syād balavān putro devānām api durdharaḥ |
BRP173.008.3 yajñair vā tapasā vāpi munayo vaktum arhatha || 8 ||

brahmovāca:

BRP173.009.1 tatra prāha mahābuddhir viśvāmitro mahāmanāḥ || 9 ||

viśvāmitra uvāca:

BRP173.010.1 karmaṇā tāta labhyante phalāni vividhāni ca |
BRP173.010.2 trayāṇāṃ kāraṇānāṃ ca karma prathamakāraṇam || 10 ||
BRP173.011.1 tataś ca kāraṇaṃ kartā tataś cānyat prakīrtitam |
BRP173.011.2 upādānaṃ tathā bījaṃ na ca karma vidur budhāḥ || 11 ||
BRP173.012.1 karmaṇāṃ kāraṇatvaṃ ca kāraṇe puṣkale sati |
BRP173.012.2 bhāvābhāvau phale dṛṣṭau tasmāt karmāśritaṃ phalam || 12 ||
BRP173.013.1 karmāpi dvividhaṃ jñeyaṃ kriyamāṇaṃ tathā kṛtam |
BRP173.013.2 kartavyaṃ kriyamāṇasya sādhanaṃ yad yad ucyate || 13 ||
BRP173.014.1 tadbhāvāḥ karmasiddhau ca ubhayatrāpi kāraṇam |
BRP173.014.2 yad yad bhāvayate jantuḥ karma kurvan vicakṣaṇaḥ || 14 ||
BRP173.015.1 tadbhāvanānurūpeṇa phalaniṣpattir ucyate |
BRP173.015.2 karoti karma vidhivad vinā bhāvanayā yadi || 15 ||
BRP173.016.1 anyathā syāt phalaṃ sarvaṃ tasya bhāvānurūpataḥ |
BRP173.016.2 tasmāt tapo vrataṃ dānaṃ japayajñādikāḥ kriyāḥ || 16 ||
BRP173.017.1 karmaṇas tv anurūpeṇa phalaṃ dāsyanti bhāvataḥ |
BRP173.017.2 tasmād bhāvānurūpeṇa karma vai dāsyate phalam || 17 ||
BRP173.018.1 bhāvas tu trividho jñeyaḥ sāttviko rājasas tathā |
BRP173.018.2 tāmasas tu tathā jñeyaḥ phalaṃ karmānusārataḥ || 18 ||