Chapter 179: Introduction to Kṛṣṇacarita

SS 288-290

lomaharṣaṇa uvāca:

BRP179.001.1 vyāsasya vacanaṃ śrutvā munayaḥ saṃyatendriyāḥ |
BRP179.001.2 prītā babhūvuḥ saṃhṛṣṭā vismitāś ca punaḥ punaḥ || 1 ||

munaya ūcuḥ:

BRP179.002.1 aho bhāratavarṣasya tvayā saṅkīrtitā guṇāḥ |
BRP179.002.2 tadvac chrīpuruṣākhyasya kṣetrasya puruṣottama || 2 ||
BRP179.003.1 vismayo hi na caikasya śrutvā māhātmyam uttamam |
BRP179.003.2 puruṣākhyasya kṣetrasya prītiś ca vadatāṃ vara || 3 ||
BRP179.004.1 cirāt prabhṛti cāsmākaṃ saṃśayo hṛdi vartate |
BRP179.004.2 tvadṛte saṃśayasyāsya cchettā nānyo 'sti bhūtale || 4 ||
BRP179.005.1 utpattiṃ baladevasya kṛṣṇasya ca mahītale |
BRP179.005.2 bhadrāyāś caiva kārtsnyena pṛcchāmas tvāṃ mahāmune || 5 ||
BRP179.006.1 kimarthaṃ tau samutpannau kṛṣṇasaṅkarṣaṇāv ubhau |
BRP179.006.2 vasudevasutau vīrau sthitau nandagṛhe mune || 6 ||
BRP179.007.1 niḥsāre mṛtyuloke 'smin duḥkhaprāye 'ticañcale |
BRP179.007.2 jalabudbudasaṅkāśe bhairave lomaharṣaṇe || 7 ||
BRP179.008.1 viṇmūtrapicchalaṃ kaṣṭaṃ saṅkaṭaṃ duḥkhadāyakam |
BRP179.008.2 kathaṃ ghorataraṃ teṣāṃ garbhavāsam arocata || 8 ||
558
BRP179.009.1 yāni karmāṇi cakrus te samutpannā mahītale |
BRP179.009.2 vistareṇa mune tāni brūhi no vadatāṃ vara || 9 ||
BRP179.010.1 samagraṃ caritaṃ teṣām adbhutaṃ cātimānuṣam |
BRP179.010.2 kathaṃ sa bhagavān devaḥ sureśaḥ surasattamaḥ || 10 ||
BRP179.011.1 vasudevakule dhīmān vāsudevatvam āgataḥ |
BRP179.011.2 amaraiś cāvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṅkṛtam || 11 ||
BRP179.012.1 devalokaṃ kim utsṛjya martyaloka ihāgataḥ |
BRP179.012.2 devamānuṣayor netā dyor bhuvaḥ prabhavo 'vyayaḥ || 12 ||
BRP179.013.1 kimarthaṃ divyam ātmānaṃ mānuṣeṣu nyayojayat |
BRP179.013.2 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam || 13 ||
BRP179.014.1 sa mānuṣye kathaṃ buddhiṃ cakre cakragadādharaḥ |
BRP179.014.2 gopāyanaṃ yaḥ kurute jagataḥ sārvabhautikam || 14 ||
BRP179.015.1 sa kathaṃ gāṃ gato viṣṇur gopatvam akarot prabhuḥ |
BRP179.015.2 mahābhūtāni bhūtātmā yo dadhāra cakāra ca || 15 ||
BRP179.016.1 śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ |
BRP179.016.2 yena lokān kramair jitvā tribhir vai tridaśepsayā || 16 ||
BRP179.017.1 sthāpitā jagato mārgās trivargāś cābhavaṃs trayaḥ |
BRP179.017.2 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ || 17 ||
BRP179.018.1 lokam ekārṇavaṃ cakre dṛśyādṛśyena cātmanā |
BRP179.018.2 yaḥ purāṇaḥ purāṇātmā vārāhaṃ rūpam āsthitaḥ || 18 ||
BRP179.019.1 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ |
BRP179.019.2 yaḥ purā puruhūtārthe trailokyam idam avyayam || 19 ||
BRP179.020.1 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ |
BRP179.020.2 yena saiṃhavapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ || 20 ||
BRP179.021.1 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ |
BRP179.021.2 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ || 21 ||
BRP179.022.1 pātālastho 'rṇavarasaṃ papau toyamayaṃ hariḥ |
BRP179.022.2 sahasracaraṇaṃ brahma sahasrāṃśusahasradam || 22 ||
BRP179.023.1 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge |
BRP179.023.2 nābhyāṃ padmaṃ samudbhūtaṃ yasya paitāmahaṃ gṛham || 23 ||
BRP179.024.1 ekārṇave nāgaloke saddhiraṇmayapaṅkajam |
BRP179.024.2 yena te nihatā daityāḥ saṅgrāme tārakāmaye || 24 ||
BRP179.025.1 yena devamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ |
BRP179.025.2 guhāsaṃsthena cotsiktaḥ kālanemir nipātitaḥ || 25 ||
BRP179.026.1 uttarānte samudrasya kṣīrodasyāmṛtodadhau |
BRP179.026.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat || 26 ||
BRP179.027.1 surāraṇī garbham adhatta divyaṃ |
BRP179.027.2 tapaḥprakarṣād aditiḥ purāṇam |
BRP179.027.3 śakraṃ ca yo daityagaṇāvaruddhaṃ |
BRP179.027.4 garbhāvadhānena kṛtaṃ cakāra || 27 ||
559
BRP179.028.1 padāni yo yogamayāni kṛtvā |
BRP179.028.2 cakāra daityān salileśayasthān |
BRP179.028.3 kṛtvā ca devāṃs tridaśeśvarāṃs tu |
BRP179.028.4 cakre sureśaṃ puruhūtam eva || 28 ||
BRP179.029.1 gārhapatyena vidhinā anvāhāryeṇa karmaṇā |
BRP179.029.2 agnim āhavanīyaṃ ca vedaṃ dīkṣāṃ samid dhruvam || 29 ||
BRP179.030.1 prokṣaṇīyaṃ sruvaṃ caiva āvabhṛthyaṃ tathaiva ca |
BRP179.030.2 avākpāṇis tu yaś cakre havyabhāgabhujas tathā || 30 ||
BRP179.031.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn atha |
BRP179.031.2 bhogārthe yajñavidhinā 'yojayad yajñakarmaṇi || 31 ||
BRP179.032.1 pātrāṇi dakṣiṇāṃ dīkṣāṃ carūṃś colūkhalāni ca |
BRP179.032.2 yūpaṃ samit sruvaṃ somaṃ pavitrān paridhīn api || 32 ||
BRP179.033.1 yajñiyāni ca dravyāṇi camasāṃś ca tathāparān |
BRP179.033.2 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān || 33 ||
BRP179.034.1 vibabhāja purā yas tu pārameṣṭhyena karmaṇā |
BRP179.034.2 yugānurūpaṃ yaḥ kṛtvā lokān anuparākramāt || 34 ||
BRP179.035.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca |
BRP179.035.2 muhūrtās tithayo māsā dinaṃ saṃvatsaras tathā || 35 ||
BRP179.036.1 ṛtavaḥ kālayogāś ca pramāṇaṃ trividhaṃ triṣu |
BRP179.036.2 āyuḥkṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam || 36 ||
BRP179.037.1 trayo lokās trayo devās traividyaṃ pāvakās trayaḥ |
BRP179.037.2 traikālyaṃ trīṇi karmāṇi trayo varṇās trayo guṇāḥ || 37 ||
BRP179.038.1 sṛṣṭā lokāḥ purā sarve yenānantena karmaṇā |
BRP179.038.2 sarvabhūtagataḥ sraṣṭā sarvabhūtaguṇātmakaḥ || 38 ||
BRP179.039.1 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ |
BRP179.039.2 gatāgatābhyāṃ yogena ya eva vidhir īśvaraḥ || 39 ||
BRP179.040.1 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām |
BRP179.040.2 cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā || 40 ||
BRP179.041.1 cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ |
BRP179.041.2 digantaraṃ nabho bhūmir vāyur vāpi vibhāvasuḥ || 41 ||
BRP179.042.1 candrasūryamayaṃ jyotir yugeśaḥ kṣaṇadācaraḥ |
BRP179.042.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ || 42 ||
BRP179.043.1 yaṃ paraṃ prāhur aparaṃ yaḥ paraḥ paramātmavān |
BRP179.043.2 ādityānāṃ tu yo devo yaś ca daityāntako vibhuḥ || 43 ||
BRP179.044.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ |
BRP179.044.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām || 44 ||
BRP179.045.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām |
BRP179.045.2 somabhūtaś ca saumyānām agnibhūto 'gnivarcasām || 45 ||
BRP179.046.1 yaḥ śakrāṇām īśabhūtas tapobhūtas tapasvinām |
BRP179.046.2 vinayo nayavṛttīnāṃ tejas tejasvinām api || 46 ||
BRP179.047.1 vigraho vigrahārhāṇāṃ gatir gatimatām api |
BRP179.047.2 ākāśaprabhavo vāyur vāyoḥ prāṇād dhutāśanaḥ || 47 ||
560
BRP179.048.1 divo hutāśanaḥ prāṇaḥ prāṇo 'gnir madhusūdanaḥ |
BRP179.048.2 rasāc choṇitasambhūtiḥ śoṇitān māṃsam ucyate || 48 ||
BRP179.049.1 māṃsāt tu medaso janma medaso 'sthi nirucyate |
BRP179.049.2 asthno majjā samabhavan majjātaḥ śukrasambhavaḥ || 49 ||
BRP179.050.1 śukrād garbhaḥ samabhavad rasamūlena karmaṇā |
BRP179.050.2 tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśir ucyate || 50 ||
BRP179.051.1 garbhoṣmasambhavo jñeyo dvitīyo rāśir ucyate |
BRP179.051.2 śukraṃ somātmakaṃ vidyād ārtavaṃ pāvakātmakam || 51 ||
BRP179.052.1 bhāvā rasānugāś caiṣāṃ bīje ca śaśipāvakau |
BRP179.052.2 kaphavarge bhavec chukraṃ pittavarge ca śoṇitam || 52 ||
BRP179.053.1 kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam |
BRP179.053.2 dehasya madhye hṛdayaṃ sthānaṃ tan manasaḥ smṛtam || 53 ||
BRP179.054.1 nābhikoṣṭhāntaraṃ yat tu tatra devo hutāśanaḥ |
BRP179.054.2 manaḥ prajāpatir jñeyaḥ kaphaḥ somo vibhāvyate || 54 ||
BRP179.055.1 pittam agniḥ smṛtaṃ tv evam agnisomātmakaṃ jagat |
BRP179.055.2 evaṃ pravartite garbhe vardhite 'rbudasannibhe || 55 ||
BRP179.056.1 vāyuḥ praveśaṃ sañcakre saṅgataḥ paramātmanaḥ |
BRP179.056.2 sa pañcadhā śarīrastho bhidyate vartate punaḥ || 56 ||
BRP179.057.1 prāṇāpānau samānaś ca udāno vyāna eva ca |
BRP179.057.2 prāṇo 'sya paramātmānaṃ vardhayan parivartate || 57 ||
BRP179.058.1 apānaḥ paścimaṃ kāyam udāno 'rdhaṃ śarīriṇaḥ |
BRP179.058.2 vyānas tu vyāpyate yena samānaḥ sannivartate || 58 ||
BRP179.059.1 bhūtāvāptis tatas tasya jāyetendriyagocarā |
BRP179.059.2 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam || 59 ||
BRP179.060.1 tasyendriyaniviṣṭāni svaṃ svaṃ bhāgaṃ pracakrire |
BRP179.060.2 pārthivaṃ deham āhus tu prāṇātmānaṃ ca mārutam || 60 ||
BRP179.061.1 chidrāṇy ākāśayonīni jalāt srāvaḥ pravartate |
BRP179.061.2 jyotiś cakṣūṃṣi tejaś ca ātmā teṣāṃ manaḥ smṛtam || 61 ||
BRP179.062.1 grāmāś ca viṣayāś caiva yasya vīryāt pravartitāḥ |
BRP179.062.2 ity etān puruṣaḥ sarvān sṛjaṃl lokān sanātanaḥ || 62 ||
BRP179.063.1 naidhane 'smin kathaṃ loke naratvaṃ viṣṇur āgataḥ |
BRP179.063.2 eṣa naḥ saṃśayo brahmann eṣa no vismayo mahān || 63 ||
BRP179.064.1 kathaṃ gatir gatimatām āpanno mānuṣīṃ tanum |
BRP179.064.2 āścaryaṃ paramaṃ viṣṇur devair daityaiś ca kathyate || 64 ||
BRP179.065.1 viṣṇor utpattim āścaryaṃ kathayasva mahāmune |
BRP179.065.2 prakhyātabalavīryasya viṣṇor amitatejasaḥ || 65 ||
BRP179.066.1 karmaṇāścaryabhūtasya viṣṇos tattvam ihocyatām |
BRP179.066.2 kathaṃ sa devo devānām ārtihā puruṣottamaḥ || 66 ||
BRP179.067.1 sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ |
BRP179.067.2 sargasthityantakṛd devaḥ sarvalokasukhāvahaḥ || 67 ||
561
BRP179.068.1 akṣayaḥ śāśvato 'nantaḥ kṣayavṛddhivivarjitaḥ |
BRP179.068.2 nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ || 68 ||
BRP179.069.1 sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ |
BRP179.069.2 avikārī vibhur nityaḥ paramātmā sanātanaḥ || 69 ||
BRP179.070.1 acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ |
BRP179.070.2 viśuddhaṃ śrūyate yasya haritvaṃ ca kṛte yuge || 70 ||
BRP179.071.1 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca |
BRP179.071.2 īśvarasya hi tasyemāṃ gahanāṃ karmaṇo gatim || 71 ||
BRP179.072.1 samatītāṃ bhaviṣyaṃ ca śrotum icchā pravartate |
BRP179.072.2 avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ || 72 ||
BRP179.073.1 nārāyaṇo hy anantātmā prabhavo 'vyaya eva ca |
BRP179.073.2 eṣa nārāyaṇo bhūtvā harir āsīt sanātanaḥ || 73 ||
BRP179.074.1 brahmā śakraś ca rudraś ca dharmaḥ śukro bṛhaspatiḥ |
BRP179.074.2 pradhānātmā purā hy eṣa brahmāṇam asṛjat prabhuḥ || 74 ||
BRP179.075.1 so 'sṛjat pūrvapuruṣaḥ purā kalpe prajāpatīn |
BRP179.075.2 evaṃ sa bhagavān viṣṇuḥ sarvalokamaheśvaraḥ |
BRP179.075.3 kimarthaṃ martyaloke 'smin yāto yadukule hariḥ || 75 ||