Chapter 180: Manifestations and incarnations of Viṣṇu
SS 290-291vyāsa uvāca:
BRP180.001.1 namaskṛtvā sureśāya viṣṇave prabhaviṣṇave |
          BRP180.001.2 puruṣāya purāṇāya śāśvatāyāvyayāya ca || 1 ||
        BRP180.002.1 caturvyūhātmane tasmai nirguṇāya guṇāya ca |
          BRP180.002.2 variṣṭhāya gariṣṭhāya vareṇyāyāmitāya ca || 2 ||
        BRP180.003.1 yajñāṅgāyākhilāṅgāya devādyair īpsitāya ca |
          BRP180.003.2 yasmād aṇutaraṃ nāsti yasmān nāsti bṛhattaram || 3 ||
        BRP180.004.1 yena viśvam idaṃ vyāptam ajena sacarācaram |
          BRP180.004.2 āvirbhāvatirobhāvadṛṣṭādṛṣṭavilakṣaṇam || 4 ||
        BRP180.005.1 vadanti yat sṛṣṭam iti tathaivāpy upasaṃhṛtam |
          BRP180.005.2 brahmaṇe cādidevāya namaskṛtya samādhinā || 5 ||
        BRP180.006.1 avikārāya śuddhāya nityāya paramātmane |
          BRP180.006.2 sadaikarūparūpāya jiṣṇave viṣṇave namaḥ || 6 ||
        BRP180.007.1 namo hiraṇyagarbhāya haraye śaṅkarāya ca |
          BRP180.007.2 vāsudevāya tārāya sargasthityantakāriṇe || 7 ||
        BRP180.008.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ |
          BRP180.008.2 avyaktavyaktabhūtāya viṣṇave muktihetave || 8 ||
        BRP180.009.1 sargasthitivināśānāṃ jagato yo jaganmayaḥ |
          BRP180.009.2 mūlabhūto namas tasmai viṣṇave paramātmane || 9 ||
        BRP180.010.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām |
          BRP180.010.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam || 10 ||
        BRP180.011.1 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ |
          BRP180.011.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam || 11 ||
        BRP180.012.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum |
          BRP180.012.2 anādiṃ jagatām īśam ajam akṣayam avyayam || 12 ||
        BRP180.013.1 kathayāmi yathā pūrvaṃ yakṣādyair munisattamaiḥ |
          BRP180.013.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ || 13 ||
        BRP180.014.1 ṛksāmāny udgiran vaktrair yaḥ punāti jagattrayam |
          BRP180.014.2 praṇipatya tatheśānam ekārṇavavinirgatam || 14 ||
        BRP180.015.1 yasyāsuragaṇā yajñān vilumpanti na yājinām |
          BRP180.015.2 pravakṣyāmi mataṃ kṛtsnaṃ brahmaṇo 'vyaktajanmanaḥ || 15 ||
        BRP180.016.1 yena sṛṣṭiṃ samuddiśya dharmādyāḥ prakaṭīkṛtāḥ |
          BRP180.016.2 āpo nārā iti proktā munibhis tattvadarśibhiḥ || 16 ||
        BRP180.017.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
          BRP180.017.2 sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ || 17 ||
        BRP180.018.1 caturdhā saṃsthito brahmā saguṇo nirguṇas tathā |
          BRP180.018.2 ekā mūrtir anuddeśyā śuklāṃ paśyanti tāṃ budhāḥ || 18 ||
        BRP180.019.1 jvālāmālāvanaddhāṅgī niṣṭhā sā yogināṃ parā |
          BRP180.019.2 dūrasthā cāntikasthā ca vijñeyā sā guṇātigā || 19 ||
        BRP180.020.1 vāsudevābhidhānāsau nirmamatvena dṛśyate |
          BRP180.020.2 rūpavarṇādayas tasyā na bhāvāḥ kalpanāmayāḥ || 20 ||
        BRP180.021.1 āste ca sā sadā śuddhā supratiṣṭhaikarūpiṇī |
          BRP180.021.2 dvitīyā pṛthivīṃ mūrdhnā śeṣākhyā dhārayaty adhaḥ || 21 ||
        BRP180.022.1 tāmasī sā samākhyātā tiryaktvaṃ samupāgatā |
          BRP180.022.2 tṛtīyā karma kurute prajāpālanatatparā || 22 ||
        BRP180.023.1 sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī |
          BRP180.023.2 caturthī jalamadhyasthā śete pannagatalpagā || 23 ||
        BRP180.024.1 rajas tasyā guṇaḥ sargaṃ sā karoti sadaiva hi |
          BRP180.024.2 yā tṛtīyā harer mūrtiḥ prajāpālanatatparā || 24 ||
        BRP180.025.1 sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi |
          BRP180.025.2 proddhatān asurān hanti dharmavyucchittikāriṇaḥ || 25 ||
        BRP180.026.1 pāti devān sagandharvān dharmarakṣāparāyaṇān |
          BRP180.026.2 yadā yadā ca dharmasya glāniḥ samupajāyate || 26 ||
        BRP180.027.1 abhyutthānam adharmasya tadātmānaṃ sṛjaty asau |
          BRP180.027.2 bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca || 27 ||
        BRP180.028.1 ekayā daṃṣṭrayotkhātā nalinīva vasundharā |
          BRP180.028.2 kṛtvā nṛsiṃharūpaṃ ca hiraṇyakaśipur hataḥ || 28 ||
        BRP180.029.1 vipracittimukhāś cānye dānavā vinipātitāḥ |
          BRP180.029.2 vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā || 29 ||
        BRP180.030.1 trailokyaṃ krāntavān eva vinirjitya diteḥ sutān |
          BRP180.030.2 bhṛgor vaṃśe samutpanno jāmadagnyaḥ pratāpavān || 30 ||
        BRP180.031.1 jaghāna kṣatriyān rāmaḥ pitur vadham anusmaran |
          BRP180.031.2 tathātritanayo bhūtvā dattātreyaḥ pratāpavān || 31 ||
        BRP180.032.1 yogam aṣṭāṅgam ācakhyāv alarkāya mahātmane |
          BRP180.032.2 rāmo dāśarathir bhūtvā sa tu devaḥ pratāpavān || 32 ||
        BRP180.033.1 jaghāna rāvaṇaṃ saṅkhye trailokyasya bhayaṅkaram |
          BRP180.033.2 yadā caikārṇave supto devadevo jagatpatiḥ || 33 ||
        BRP180.034.1 sahasrayugaparyantaṃ nāgaparyaṅkago vibhuḥ |
          BRP180.034.2 yoganidrāṃ samāsthāya sve mahimni vyavasthitaḥ || 34 ||
        BRP180.035.1 trailokyam udare kṛtvā jagat sthāvarajaṅgamam |
          BRP180.035.2 janalokagataiḥ siddhaiḥ stūyamāno maharṣibhiḥ || 35 ||
        BRP180.036.1 tasya nābhau samutpannaṃ padmaṃ dikpattramaṇḍitam |
          BRP180.036.2 marutkiñjalkasaṃyuktaṃ gṛhaṃ paitāmahaṃ varam || 36 ||
        BRP180.037.1 yatra brahmā samutpanno devadevaś caturmukhaḥ |
          BRP180.037.2 tadā karṇamalodbhūtau dānavau madhukaiṭabhau || 37 ||
        BRP180.038.1 mahābalau mahāvīryau brahmāṇaṃ hantum udyatau |
          BRP180.038.2 jaghāna tau durādharṣau utthāya śayanodadheḥ || 38 ||
        BRP180.039.1 evamādīṃs tathaivānyān asaṅkhyātum ihotsahe |
          BRP180.039.2 avatāro hy ajasyeha māthuraḥ sāmpratas tv ayam || 39 ||
        BRP180.040.1 iti sā sāttvikī mūrtir avatāraṃ karoti ca |
          BRP180.040.2 pradyumneti samākhyātā rakṣākarmaṇy avasthitā || 40 ||
        BRP180.041.1 devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā |
          BRP180.041.2 gṛhṇāti tatsvabhāvaś ca vāsudevecchayā sadā || 41 ||
        BRP180.042.1 dadāty abhimatān kāmān pūjitā sā dvijottamāḥ |
          BRP180.042.2 evaṃ mayā samākhyātaḥ kṛtakṛtyo 'pi yaḥ prabhuḥ |
          BRP180.042.3 mānuṣatvaṃ gato viṣṇuḥ śṛṇudhvaṃ cottaraṃ punaḥ || 42 ||
        