Chapter 191: Akrūra's devotion to Kṛṣṇa

SS 302

vyāsa uvāca:

BRP191.001.1 akrūro 'pi viniṣkramya syandanenāśugāminā |
BRP191.001.2 kṛṣṇasandarśanāsaktaḥ prayayau nandagokule || 1 ||
BRP191.002.1 cintayām āsa cākrūro nāsti dhanyataro mayā |
BRP191.002.2 yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ || 2 ||
589
BRP191.003.1 adya me saphalaṃ janma suprabhātā ca me niśā |
BRP191.003.2 yad unnidrābjapattrākṣaṃ viṣṇor drakṣyāmy aham mukham || 3 ||
BRP191.004.1 pāpaṃ harati yat puṃsāṃ smṛtaṃ saṅkalpanāmayam |
BRP191.004.2 tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham || 4 ||
BRP191.005.1 nirjagmuś ca yato vedā vedāṅgāny akhilāni ca |
BRP191.005.2 drakṣyāmi yat paraṃ dhāma devānāṃ bhagavanmukham || 5 ||
BRP191.006.1 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ |
BRP191.006.2 ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim || 6 ||
BRP191.007.1 iṣṭvā yam indro yajñānāṃ śatenāmararājatām |
BRP191.007.2 avāpa tam anantādim ahaṃ drakṣyāmi keśavam || 7 ||
BRP191.008.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ |
BRP191.008.2 yasya svarūpaṃ jānanti spṛśaty adya sa me hariḥ || 8 ||
BRP191.009.1 sarvātmā sarvagaḥ sarvaḥ sarvabhūteṣu saṃsthitaḥ |
BRP191.009.2 yo bhavaty avyayo vyāpī sa vīkṣyate mayādya ha || 9 ||
BRP191.010.1 matsyakūrmavarāhādyaiḥ siṃharūpādibhiḥ sthitam |
BRP191.010.2 cakāra yogato yogaṃ sa mām ālāpayiṣyati || 10 ||
BRP191.011.1 sāmprataṃ ca jagatsvāmī kāryajāte vraje sthitim |
BRP191.011.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ || 11 ||
BRP191.012.1 yo 'nantaḥ pṛthivīṃ dhatte śikharasthitisaṃsthitām |
BRP191.012.2 so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati || 12 ||
BRP191.013.1 pitṛbandhusuhṛdbhrātṛmātṛbandhumayīm imām |
BRP191.013.2 yanmāyāṃ nālam uddhartuṃ jagat tasmai namo namaḥ || 13 ||
BRP191.014.1 taranty avidyāṃ vitatāṃ hṛdi yasmin niveśite |
BRP191.014.2 yogamāyām imāṃ martyās tasmai vidyātmane namaḥ || 14 ||
BRP191.015.1 yajvabhir yajñapuruṣo vāsudevaś ca śāśvataiḥ |
BRP191.015.2 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam || 15 ||
BRP191.016.1 tathā yatra jagad dhāmni dhāryate ca pratiṣṭhitam |
BRP191.016.2 sadasattvaṃ sa sattvena mayy asau yātu saumyatām || 16 ||
BRP191.017.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
BRP191.017.2 puruṣapravaraṃ nityaṃ vrajāmi śaraṇaṃ harim || 17 ||

vyāsa uvāca:

BRP191.018.1 itthaṃ sa cintayan viṣṇuṃ bhaktinamrātmamānasaḥ |
BRP191.018.2 akrūro gokulaṃ prāptaḥ kiñcit sūrye virājati || 18 ||
BRP191.019.1 sa dadarśa tadā tatra kṛṣṇam ādohane gavām |
BRP191.019.2 vatsamadhyagataṃ phullanīlotpaladalacchavim || 19 ||
BRP191.020.1 praphullapadmapattrākṣaṃ śrīvatsāṅkitavakṣasam |
BRP191.020.2 pralambabāhum āyāmatuṅgorasthalam unnasam || 20 ||
BRP191.021.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam |
BRP191.021.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam || 21 ||
BRP191.022.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam |
BRP191.022.2 sāndranīlalatāhastaṃ sitāmbhojāvataṃsakam || 22 ||
590
BRP191.023.1 haṃsendukundadhavalaṃ nīlāmbaradharaṃ dvijāḥ |
BRP191.023.2 tasyānu balabhadraṃ ca dadarśa yadunandanam || 23 ||
BRP191.024.1 prāṃśum uttuṅgabāhuṃ ca vikāśimukhapaṅkajam |
BRP191.024.2 meghamālāparivṛtaṃ kailāsādrim ivāparam || 24 ||
BRP191.025.1 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ |
BRP191.025.2 pulakāñcitasarvāṅgas tadākrūro 'bhavad dvijāḥ || 25 ||
BRP191.026.1 ya etat paramaṃ dhāma etat tat paramaṃ padam |
BRP191.026.2 abhavad vāsudevo 'sau dvidhā yo 'yaṃ vyavasthitaḥ || 26 ||
BRP191.027.1 sāphalyam akṣṇor yugapan mamāstu |
BRP191.027.2 dṛṣṭe jagaddhātari hāsam uccaiḥ |
BRP191.027.3 apy aṅgam etad bhagavatprasādād |
BRP191.027.4 dattāṅgasaṅge phalavartma tat syāt || 27 ||
BRP191.028.1 adyaiva spṛṣṭvā mama hastapadmaṃ |
BRP191.028.2 kariṣyati śrīmadanantamūrtiḥ |
BRP191.028.3 yasyāṅgulisparśahatākhilāghair |
BRP191.028.4 avāpyate siddhir anuttamā naraiḥ || 28 ||
BRP191.029.1 tathāśvirudrendravasupraṇītā |
BRP191.029.2 devāḥ prayacchanti varaṃ prahṛṣṭāḥ |
BRP191.029.3 cakraṃ ghnatā daityapater hṛtāni |
BRP191.029.4 daityāṅganānāṃ nayanāntarāṇi || 29 ||
BRP191.030.1 yatrāmbu vinyasya balir manobhyām |
BRP191.030.2 avāpa bhogān vasudhātalasthaḥ |
BRP191.030.3 tathāmareśas tridaśādhipatyaṃ |
BRP191.030.4 manvantaraṃ pūrṇam avāpa śakraḥ || 30 ||
BRP191.031.1 atheśa māṃ kaṃsaparigraheṇa |
BRP191.031.2 doṣāspadībhūtam adoṣayuktam |
BRP191.031.3 kartā na mānopahitaṃ dhig astu |
BRP191.031.4 yasmān manaḥ sādhubahiṣkṛto yaḥ || 31 ||
591
BRP191.032.1 jñānātmakasyākhilasattvarāśer |
BRP191.032.2 vyāvṛttadoṣasya sadāsphuṭasya |
BRP191.032.3 kiṃ vā jagaty atra samastapuṃsām |
BRP191.032.4 ajñātam asyāsti hṛdi sthitasya || 32 ||
BRP191.033.1 tasmād ahaṃ bhaktivinamragātro |
BRP191.033.2 vrajāmi viśveśvaram īśvarāṇām |
BRP191.033.3 aṃśāvatāraṃ puruṣottamasya |
BRP191.033.4 anādimadhyāntam ajasya viṣṇoḥ || 33 ||