607
BRP197.011.1 priyāṇy anekāny avadan gopās tatra halāyudham |
BRP197.011.2 gopyaś ca premamuditāḥ procuḥ serṣyam athāparāḥ || 11 ||
BRP197.012.1 gopyaḥ papracchur aparā nāgarījanavallabhaḥ |
BRP197.012.2 kaccid āste sukhaṃ kṛṣṇaś calatpremarasākulaḥ || 12 ||
BRP197.013.1 asmacceṣṭopahasanaṃ na kaccit purayoṣitām |
BRP197.013.2 saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ || 13 ||
BRP197.014.1 kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kṛtam |
BRP197.014.2 apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati || 14 ||
BRP197.015.1 athavā kiṃ tadālāpaiḥ kriyantām aparāḥ kathāḥ |
BRP197.015.2 yad asmābhir vinā tena vināsmākaṃ bhaviṣyati || 15 ||
BRP197.016.1 pitā mātā tathā bhrātā bhartā bandhujanaś ca kaḥ |
BRP197.016.2 na tyaktas tatkṛte 'smābhir akṛtajñas tato hi saḥ || 16 ||
BRP197.017.1 tathāpi kaccid ātmīyam ihāgamanasaṃśrayam |
BRP197.017.2 karoti kṛṣṇo vaktavyaṃ bhavatā vacanāmṛtam || 17 ||
BRP197.018.1 dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ |
BRP197.018.2 apetaprītir asmāsu durdarśaḥ pratibhāti naḥ || 18 ||

vyāsa uvāca:

BRP197.019.1 āmantritaḥ sa kṛṣṇeti punar dāmodareti ca |
BRP197.019.2 jahasuḥ susvaraṃ gopyo hariṇā kṛṣṭacetasaḥ || 19 ||
BRP197.020.1 sandeśaiḥ saumyamadhuraiḥ premagarbhair agarvitaiḥ |
BRP197.020.2 rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimadhusvaraiḥ || 20 ||
BRP197.021.1 gopaiś ca pūrvavad rāmaḥ parihāsamanoharaiḥ |
BRP197.021.2 kathāś cakāra premṇā ca saha tair vrajabhūmiṣu || 21 ||

Chapter 198: Balarāma forcing Yamunā to change her course

SS 308

vyāsa uvāca:

BRP198.001.1 vane viharatas tasya saha gopair mahātmanaḥ |
BRP198.001.2 mānuṣacchadmarūpasya śeṣasya dharaṇībhṛtaḥ || 1 ||
BRP198.002.1 niṣpāditorukāryasya kāryeṇaivāvatāriṇaḥ |
BRP198.002.2 upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm || 2 ||

varuṇa uvāca:

BRP198.003.1 abhīṣṭāṃ sarvadā hy asya madire tvaṃ mahaujasaḥ |
BRP198.003.2 anantasyopabhogāya tasya gaccha mude śubhe || 3 ||

vyāsa uvāca:

BRP198.004.1 ity uktā vāruṇī tena sannidhānam athākarot |
BRP198.004.2 vṛndāvanataṭotpannakadambatarukoṭare || 4 ||