Chapter 199: Marriage of Kṛṣṇa and Rukmiṇī

SS 308

vyāsa uvāca:

BRP199.001.1 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat |
BRP199.001.2 rukmiṇī tasya duhitā rukmī caiva suto dvijāḥ || 1 ||
BRP199.002.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī |
BRP199.002.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe || 2 ||
609
BRP199.003.1 dadau sa śiśupālāya jarāsandhapracoditaḥ |
BRP199.003.2 bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ || 3 ||
BRP199.004.1 vivāhārthaṃ tataḥ sarve jarāsandhamukhā nṛpāḥ |
BRP199.004.2 bhīṣmakasya puraṃ jagmuḥ śiśupālaś ca kuṇḍinam || 4 ||
BRP199.005.1 kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ |
BRP199.005.2 prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūpateḥ || 5 ||
BRP199.006.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ |
BRP199.006.2 vipakṣabhāvam āsādya rāmādyeṣv eva bandhuṣu || 6 ||
BRP199.007.1 tataś ca pauṇḍrakaḥ śrīmān dantavaktro vidūrathaḥ |
BRP199.007.2 śiśupālo jarāsandhaḥ śālvādyāś ca mahībhṛtaḥ || 7 ||
BRP199.008.1 kupitās te hariṃ hantuṃ cakrur udyogam uttamam |
BRP199.008.2 nirjitāś ca samāgamya rāmādyair yadupuṅgavaiḥ || 8 ||
BRP199.009.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam |
BRP199.009.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ || 9 ||
BRP199.010.1 hatvā balaṃ sa nāgāśvapattisyandanasaṅkulam |
BRP199.010.2 nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā || 10 ||
BRP199.011.1 nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm |
BRP199.011.2 rākṣasena vidhānena samprāpto madhusūdanaḥ || 11 ||
BRP199.012.1 tasyāṃ jajñe ca pradyumno madanāṃśaḥ sa vīryavān |
BRP199.012.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram || 12 ||