613

Chapter 202: Naraka-episode

SS 310

vyāsa uvāca:

BRP202.001.1 dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ |
BRP202.001.2 ājagāmātha munayo mattairāvatapṛṣṭhagaḥ || 1 ||
BRP202.002.1 praviśya dvārakāṃ so 'tha samīpe ca hares tadā |
BRP202.002.2 kathayām āsa daityasya narakasya viceṣṭitam || 2 ||

indra uvāca:

BRP202.003.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā |
BRP202.003.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana || 3 ||
BRP202.004.1 tapasvijanarakṣāyai so 'riṣṭo dhenukas tathā |
BRP202.004.2 pralambādyās tathā keśī te sarve nihatās tvayā || 4 ||
BRP202.005.1 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī |
BRP202.005.2 nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ || 5 ||
BRP202.006.1 yuṣmaddordaṇḍasambuddhiparitrāte jagattraye |
BRP202.006.2 yajñe yajñahaviḥ prāśya tṛptiṃ yānti divaukasaḥ || 6 ||
BRP202.007.1 so 'haṃ sāmpratam āyāto yannimittaṃ janārdana |
BRP202.007.2 tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi || 7 ||
BRP202.008.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ |
BRP202.008.2 karoti sarvabhūtānām apaghātam arindama || 8 ||
BRP202.009.1 devasiddhasurādīnāṃ nṛpāṇāṃ ca janārdana |
BRP202.009.2 hatvā tu so 'suraḥ kanyā rurodha nijamandire || 9 ||
BRP202.010.1 chattraṃ yat salilasrāvi taj jahāra pracetasaḥ |
BRP202.010.2 mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam || 10 ||
BRP202.011.1 amṛtasrāviṇī divye mātur me 'mṛtakuṇḍale |
BRP202.011.2 jahāra so 'suro 'dityā vāñchaty airāvataṃ dvipam || 11 ||
BRP202.012.1 durnītam etad govinda mayā tasya tavoditam |
BRP202.012.2 yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām || 12 ||

vyāsa uvāca:

BRP202.013.1 iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ |
BRP202.013.2 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt || 13 ||
BRP202.014.1 sañcintitam upāruhya garuḍaṃ gaganecaram |
BRP202.014.2 satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram || 14 ||
BRP202.015.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridaśālayam |
BRP202.015.2 tato jagāma sumanāḥ paśyatāṃ dvārakaukasām || 15 ||
BRP202.016.1 prāgjyotiṣapurasyāsya samantāc chatayojanam |
BRP202.016.2 ācitaṃ bhairavaiḥ pāśaiḥ parasainyanivāraṇe || 16 ||
BRP202.017.1 tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam |
BRP202.017.2 tato muraḥ samuttasthau taṃ jaghāna ca keśavaḥ || 17 ||
BRP202.018.1 muros tu tanayān sapta sahasrās tāṃs tato hariḥ |
BRP202.018.2 cakradhārāgninirdagdhāṃś cakāra śalabhān iva || 18 ||
BRP202.019.1 hatvā muraṃ hayagrīvaṃ tathā pañcajanaṃ dvijāḥ |
BRP202.019.2 prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat || 19 ||
614
BRP202.020.1 narakenāsya tatrābhūn mahāsainyena saṃyugaḥ |
BRP202.020.2 kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ || 20 ||
BRP202.021.1 śastrāstravarṣaṃ muñcantaṃ sa bhaumaṃ narakaṃ balī |
BRP202.021.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā || 21 ||
BRP202.022.1 hate tu narake bhūmir gṛhītvāditikuṇḍale |
BRP202.022.2 upatasthe jagannāthaṃ vākyaṃ cedam athābravīt || 22 ||

dharaṇy uvāca:

BRP202.023.1 yadāham uddhṛtā nātha tvayā śūkaramūrtinā |
BRP202.023.2 tvatsaṃsparśabhavaḥ putras tadāyaṃ mayy ajāyata || 23 ||
BRP202.024.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ |
BRP202.024.2 gṛhāṇa kuṇḍale ceme pālayāsya ca santatim || 24 ||
BRP202.025.1 bhārāvataraṇārthāya mamaiva bhagavān imam |
BRP202.025.2 aṃśena lokam āyātaḥ prasādasumukha prabho || 25 ||
BRP202.026.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'vyayaḥ |
BRP202.026.2 jagatsvarūpo yaś ca tvaṃ stūyase 'cyuta kiṃ mayā || 26 ||
BRP202.027.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān sadā |
BRP202.027.2 sarvabhūtātmabhūtātmā stūyase 'cyuta kiṃ mayā || 27 ||
BRP202.028.1 paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān |
BRP202.028.2 yadā tadā stutir nāsti kimarthaṃ te pravartatām || 28 ||
BRP202.029.1 prasīda sarvabhūtātman narakena kṛtaṃ ca yat |
BRP202.029.2 tat kṣamyatām adoṣāya matsutaḥ sa nipātitaḥ || 29 ||

vyāsa uvāca:

BRP202.030.1 tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ |
BRP202.030.2 ratnāni narakāvāsāj jagrāha munisattamāḥ || 30 ||
BRP202.031.1 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ |
BRP202.031.2 śatādhikāni dadṛśe sahasrāṇi dvijottamāḥ || 31 ||
BRP202.032.1 caturdaṃṣṭrān gajāṃś cogrān ṣaṭ sahasrāṇi dṛṣṭavān |
BRP202.032.2 kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim || 32 ||
BRP202.033.1 kanyās tāś ca tathā nāgāṃs tān aśvān dvārakāṃ purīm |
BRP202.033.2 prāpayām āsa govindaḥ sadyo narakakiṅkaraiḥ || 33 ||
BRP202.034.1 dadṛśe vāruṇaṃ chattraṃ tathaiva maṇiparvatam |
BRP202.034.2 āropayām āsa harir garuḍe patageśvare || 34 ||
BRP202.035.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān |
BRP202.035.2 adityāḥ kuṇḍale dātuṃ jagāma tridaśālayam || 35 ||