Chapter 206: Bāṇa-episode (cont.)

SS 313-314

vyāsa uvāca:

BRP206.001.1 bāṇo 'pi praṇipatyāgre tataś cāha trilocanam || 1 ||

bāṇa uvāca:

BRP206.002.1 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam |
BRP206.002.2 kaccin mamaiṣāṃ bāhūnāṃ sāphalyakaraṇo raṇaḥ |
BRP206.002.3 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ || 2 ||

śaṅkara uvāca:

BRP206.003.1 mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati |
BRP206.003.2 piśitāśijanānandaṃ prāpsyasi tvaṃ tadā raṇam || 3 ||

vyāsa uvāca:

BRP206.004.1 tataḥ praṇamya muditaḥ śambhum abhyāgato gṛhāt |
BRP206.004.2 bhagnaṃ dhvajam athālokya hṛṣṭo harṣaṃ paraṃ yayau || 4 ||
622
BRP206.005.1 etasminn eva kāle tu yogavidyābalena tam |
BRP206.005.2 aniruddham athāninye citralekhā varā sakhī || 5 ||
BRP206.006.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā |
BRP206.006.2 vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ || 6 ||
BRP206.007.1 vyādiṣṭaṃ kiṅkarāṇāṃ tu sainyaṃ tena mahātmanā |
BRP206.007.2 jaghāna parighaṃ lauham ādāya paravīrahā || 7 ||
BRP206.008.1 hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ |
BRP206.008.2 yudhyamāno yathāśakti yadā vīreṇa nirjitaḥ || 8 ||
BRP206.009.1 māyayā yuyudhe tena sa tadā mantracoditaḥ |
BRP206.009.2 tataś ca pannagāstreṇa babandha yadunandanam || 9 ||
BRP206.010.1 dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām |
BRP206.010.2 yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ || 10 ||
BRP206.011.1 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā |
BRP206.011.2 yoṣitā pratyayaṃ jagmur yādavā nāma vairiti || 11 ||
BRP206.012.1 tato garuḍam āruhya smṛtamātrāgataṃ hariḥ |
BRP206.012.2 balapradyumnasahito bāṇasya prayayau puram || 12 ||
BRP206.013.1 purīpraveśe pramathair yuddham āsīn mahābalaiḥ |
BRP206.013.2 yayau bāṇapurābhyāśaṃ nītvā tān saṅkṣayaṃ hariḥ || 13 ||
BRP206.014.1 tatas tripādas triśirā jvaro māheśvaro mahān |
BRP206.014.2 bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā || 14 ||
BRP206.015.1 tadbhasmasparśasambhūtatāpaṃ kṛṣṇāṅgasaṅgamāt |
BRP206.015.2 avāpa baladevo 'pi samaṃ sammīlitekṣaṇaḥ || 15 ||
BRP206.016.1 tataḥ saṃyudhyamānas tu saha devena śārṅgiṇā |
BRP206.016.2 vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ || 16 ||
BRP206.017.1 nārāyaṇabhujāghātaparipīḍanavihvalam |
BRP206.017.2 taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ || 17 ||
BRP206.018.1 tataś ca kṣāntam eveti procya taṃ vaiṣṇavaṃ jvaram |
BRP206.018.2 ātmany eva layaṃ ninye bhagavān madhusūdanaḥ || 18 ||
BRP206.019.1 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ |
BRP206.019.2 vijvarās te bhaviṣyantīty uktvā cainaṃ yayau hariḥ || 19 ||
BRP206.020.1 tato 'gnīn bhagavān pañca jitvā nītvā kṣayaṃ tathā |
BRP206.020.2 dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā || 20 ||
BRP206.021.1 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ |
BRP206.021.2 yuyudhe śaṅkaraś caiva kārttikeyaś ca śauriṇā || 21 ||
BRP206.022.1 hariśaṅkarayor yuddham atīvāsīt sudāruṇam |
BRP206.022.2 cukṣubhuḥ sakalā lokāḥ śastrāstrair bahudhārditāḥ || 22 ||
BRP206.023.1 pralayo 'yam aśeṣasya jagato nūnam āgataḥ |
BRP206.023.2 menire tridaśā yatra vartamāne mahāhave || 23 ||
BRP206.024.1 jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṅkaram |
BRP206.024.2 tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ || 24 ||
623
BRP206.025.1 jṛmbhābhibhūtaś ca haro rathopastham upāviśat |
BRP206.025.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā || 25 ||
BRP206.026.1 garuḍakṣatabāhuś ca pradyumnāstreṇa pīḍitaḥ |
BRP206.026.2 kṛṣṇahuṅkāranirdhūtaśaktiś cāpayayau guhaḥ || 26 ||
BRP206.027.1 jṛmbhite śaṅkare naṣṭe daityasainye guhe jite |
BRP206.027.2 nīte pramathasainye ca saṅkṣayaṃ śārṅgadhanvanā || 27 ||
BRP206.028.1 nandīśasaṅgṛhītāśvam adhirūḍho mahāratham |
BRP206.028.2 bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha || 28 ||
BRP206.029.1 balabhadro mahāvīryo bāṇasainyam anekadhā |
BRP206.029.2 vivyādha bāṇaiḥ pradyumno dharmataś cāpalāyataḥ || 29 ||
BRP206.030.1 ākṛṣya lāṅgalāgreṇa muśalena ca pothitam |
BRP206.030.2 balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇaḥ || 30 ||
BRP206.031.1 tataḥ kṛṣṇasya bāṇena yuddham āsīt samāsataḥ |
BRP206.031.2 parasparaṃ tu sandīptān kāyatrāṇavibhedinaḥ || 31 ||
BRP206.032.1 kṛṣṇaś ciccheda bāṇāṃs tān bāṇena prahitāñ śaraiḥ |
BRP206.032.2 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk || 32 ||
BRP206.033.1 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā |
BRP206.033.2 parasparakṣatiparau parighāṃś ca tato dvijāḥ || 33 ||
BRP206.034.1 chidyamāneṣv aśeṣeṣu śastreṣv astre ca sīdati |
BRP206.034.2 prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ || 34 ||
BRP206.035.1 tato 'rkaśatasambhūtatejasā sadṛśadyuti |
BRP206.035.2 jagrāha daityacakrārir hariś cakraṃ sudarśanam || 35 ||
BRP206.036.1 muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ |
BRP206.036.2 nagnā daiteyavidyābhūt koṭarī purato hareḥ || 36 ||
BRP206.037.1 tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam |
BRP206.037.2 mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ || 37 ||
BRP206.038.1 krameṇāsya tu bāhūnāṃ bāṇasyācyutacoditam |
BRP206.038.2 chedaṃ cakre 'surasyāśu śastrāstrakṣepaṇād drutam || 38 ||
BRP206.039.1 chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ |
BRP206.039.2 mumukṣur bāṇanāśāya vijñātas tripuradviṣā || 39 ||
BRP206.040.1 sa utpatyāha govindaṃ sāmapūrvam umāpatiḥ |
BRP206.040.2 vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam || 40 ||

rudra uvāca:

BRP206.041.1 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam |
BRP206.041.2 pareśaṃ paramātmānam anādinidhanaṃ param || 41 ||
BRP206.042.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā |
BRP206.042.2 līleyaṃ tava ceṣṭā hi daityānāṃ vadhalakṣaṇā || 42 ||
BRP206.043.1 tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho |
BRP206.043.2 tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ || 43 ||
BRP206.044.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhas tavāvyaya |
BRP206.044.2 mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham || 44 ||

vyāsa uvāca:

BRP206.045.1 ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim |
BRP206.045.2 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati || 45 ||
624

śrībhagavān uvāca:

BRP206.046.1 yuṣmaddattavaro bāṇo jīvatād eṣa śaṅkara |
BRP206.046.2 tvadvākyagauravād etan mayā cakraṃ nivartitam || 46 ||
BRP206.047.1 tvayā yad abhayaṃ dattaṃ tad dattam abhayaṃ mayā |
BRP206.047.2 matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṅkara || 47 ||
BRP206.048.1 yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam |
BRP206.048.2 avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ || 48 ||

vyāsa uvāca:

BRP206.049.1 ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati |
BRP206.049.2 tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ || 49 ||
BRP206.050.1 tato 'niruddham āropya sapatnīkaṃ garutmati |
BRP206.050.2 ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm || 50 ||