Chapter 208: Balarāma's heroic deeds: Release of Sāmba
SS 315-316munaya ūcuḥ:
BRP208.001.1 śrotum icchāmahe bhūyo balabhadrasya dhīmataḥ |
          BRP208.001.2 mune parākramaṃ śauryaṃ tan no vyākhyātum arhasi || 1 ||
        BRP208.002.1 yamunākarṣaṇādīni śrutāny asmābhir atra vai |
          BRP208.002.2 tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ || 2 ||
        vyāsa uvāca:
BRP208.003.1 śṛṇudhvaṃ munayaḥ karma yad rāmeṇābhavat kṛtam |
          BRP208.003.2 anantenāprameyena śeṣeṇa dharaṇībhṛtā || 3 ||
        BRP208.004.1 duryodhanasya tanayāṃ svayaṃvarakṛtekṣaṇām |
          BRP208.004.2 balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ || 4 ||
        BRP208.005.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ |
          BRP208.005.2 bhīṣmadroṇādayaś caiva babandhur yudhi nirjitam || 5 ||
        BRP208.006.1 tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu |
          BRP208.006.2 munayaḥ praticakruś ca tān vihantuṃ mahodyamam || 6 ||
        BRP208.007.1 tān nivārya balaḥ prāha madalolākulākṣaram |
          BRP208.007.2 mokṣyanti te madvacanād yāsyāmy eko hi kauravān || 7 ||
        BRP208.008.1 baladevas tato gatvā nagaraṃ nāgasāhvayam |
          BRP208.008.2 bāhyopavanamadhye 'bhūn na viveśa ca tat puram || 8 ||
        BRP208.009.1 balam āgatam ājñāya tadā duryodhanādayaḥ |
          BRP208.009.2 gām argham udakaṃ caiva rāmāya pratyavedayan |
          BRP208.009.3 gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān || 9 ||
        baladeva uvāca:
BRP208.010.1 ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata || 10 ||
        vyāsa uvāca:
BRP208.011.1 tatas tadvacanaṃ śrutvā bhīṣmadroṇādayo dvijāḥ |
          BRP208.011.2 karṇaduryodhanādyāś ca cukrudhur dvijasattamāḥ || 11 ||
        BRP208.012.1 ūcuś ca kupitāḥ sarve bāhlikādyāś ca bhūmipāḥ |
          BRP208.012.2 arājārhaṃ yador vaṃśam avekṣya muśalāyudham || 12 ||
        kauravā ūcuḥ:
BRP208.013.1 bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ |
          BRP208.013.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati || 13 ||
        BRP208.014.1 ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati |
          BRP208.014.2 tad alaṃ pāṇḍuraiś chattrair nṛpayogyair alaṅkṛtaiḥ || 14 ||
        BRP208.015.1 tad gaccha balabhadra tvaṃ sāmbam anyāyaceṣṭitam |
          BRP208.015.2 vimokṣyāmo na bhavato nograsenasya śāsanāt || 15 ||
        BRP208.016.1 praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ |
          BRP208.016.2 na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ || 16 ||
        BRP208.017.1 garvam āropitā yūyaṃ samānāsanabhojanaiḥ |
          BRP208.017.2 ko doṣo bhavatāṃ nītir yat prīṇāty anapekṣitā || 17 ||
        BRP208.018.1 asmābhir arcyo bhavatā yo 'yaṃ bala niveditaḥ |
          BRP208.018.2 premṇaiva na tad asmākaṃ kulād yuṣmatkulocitam || 18 ||
        vyāsa uvāca:
BRP208.019.1 ity uktvā kuravaḥ sarve nāmuñcanta hareḥ sutam |
          BRP208.019.2 kṛtaikaniścayāḥ sarve viviśur gajasāhvayam || 19 ||
        BRP208.020.1 mattaḥ kopena cāghūrṇaṃ tato 'dhikṣepajanmanā |
          BRP208.020.2 utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ || 20 ||
        BRP208.021.1 tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ |
          BRP208.021.2 āsphoṭayām āsa tadā diśaḥ śabdena pūrayan |
          BRP208.021.3 uvāca cātitāmrākṣo bhrukuṭīkuṭilānanaḥ || 21 ||
        baladeva uvāca:
BRP208.022.1 aho mahāvalepo 'yam asārāṇāṃ durātmanām |
          BRP208.022.2 kauravāṇām ādhipatyam asmākaṃ kila kālajam || 22 ||
        BRP208.023.1 ugrasenasya ye nājñāṃ manyante cāpy alaṅghanām |
          BRP208.023.2 ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ || 23 ||
        BRP208.024.1 sadādhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ |
          BRP208.024.2 dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane || 24 ||
        BRP208.025.1 pārijātataroḥ puṣpamañjarīr vanitājanaḥ |
          BRP208.025.2 bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ || 25 ||
        BRP208.026.1 samastabhūbhujāṃ nātha ugrasenaḥ sa tiṣṭhatu |
          BRP208.026.2 adya niṣkauravām urvīṃ kṛtvā yāsyāmi tāṃ purīm || 26 ||
        BRP208.027.1 karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam |
          BRP208.027.2 duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca || 27 ||
        BRP208.028.1 somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram |
          BRP208.028.2 yamajau kauravāṃś cānyān hanyāṃ sāśvarathadvipān || 28 ||
        BRP208.029.1 vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm |
          BRP208.029.2 dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān || 29 ||
        BRP208.030.1 athavā kauravādīnāṃ samastaiḥ kurubhiḥ saha |
          BRP208.030.2 bhārāvataraṇe śīghraṃ devarājena coditaḥ || 30 ||
        BRP208.031.1 bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam || 31 ||
        vyāsa uvāca:
BRP208.032.1 ity uktvā krodharaktākṣas tālāṅko 'dhomukhaṃ halam |
          BRP208.032.2 prākāravapre vinyasya cakarṣa muśalāyudhaḥ || 32 ||
        BRP208.033.1 āghūrṇitaṃ tat sahasā tato vai hastināpuram |
          BRP208.033.2 dṛṣṭvā saṅkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ || 33 ||
        kauravā ūcuḥ:
BRP208.034.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā |
          BRP208.034.2 upasaṃhriyatāṃ kopaḥ prasīda muśalāyudha || 34 ||
        BRP208.035.1 eṣa sāmbaḥ sapatnīkas tava niryātito bala |
          BRP208.035.2 avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām || 35 ||
        vyāsa uvāca:
BRP208.036.1 tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam |
          BRP208.036.2 niṣkramya svapurīṃ tūrṇaṃ kauravā munisattamāḥ || 36 ||
        BRP208.037.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam |
          BRP208.037.2 kṣāntam eva mayety āha balo balavatāṃ varaḥ || 37 ||
        BRP208.038.1 adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvijāḥ |
          BRP208.038.2 eṣa prabhāvo rāmasya balaśauryavato dvijāḥ || 38 ||
        BRP208.039.1 tatas tu kauravāḥ sāmbaṃ sampūjya halinā saha |
          BRP208.039.2 preṣayām āsur udvāhadhanabhāryāsamanvitam || 39 ||