639
BRP212.087.1 tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava |
BRP212.087.2 tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam || 87 ||
BRP212.088.1 bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā |
BRP212.088.2 balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam || 88 ||
BRP212.089.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ |
BRP212.089.2 viprayogāvasānaṃ tu saṃyogaḥ sañcayaḥ kṣayaḥ || 89 ||
BRP212.090.1 vijñāya na budhāḥ śokaṃ na harṣam upayānti ye |
BRP212.090.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ || 90 ||
BRP212.091.1 tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha |
BRP212.091.2 parityajyākhilaṃ rājyaṃ gantavyaṃ tapase vanam || 91 ||
BRP212.092.1 tad gaccha dharmarājāya nivedyaitad vaco mama |
BRP212.092.2 paraśvo bhrātṛbhiḥ sārdhaṃ gatiṃ vīra yathā kuru || 92 ||

vyāsa uvāca:

BRP212.093.1 ity ukto dharmarājaṃ tu samabhyetya tathoktavān |
BRP212.093.2 dṛṣṭaṃ caivānubhūtaṃ vā kathitaṃ tad aśeṣataḥ || 93 ||
BRP212.094.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam |
BRP212.094.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam || 94 ||
BRP212.095.1 ity evaṃ vo muniśreṣṭhā vistareṇa mayoditam |
BRP212.095.2 jātasya ca yador vaṃśe vāsudevasya ceṣṭitam || 95 ||

Chapter 213: Manifestations of Viṣṇu

SS 320-324

munaya ūcuḥ:

BRP213.001.1 aho kṛṣṇasya māhātmyam adbhutaṃ cātimānuṣam |
BRP213.001.2 rāmasya ca muniśreṣṭha tvayoktaṃ bhuvi durlabham || 1 ||
BRP213.002.1 na tṛptim adhigacchāmaḥ śṛṇvanto bhagavatkathām |
BRP213.002.2 tasmād brūhi mahābhāga bhūyo devasya ceṣṭitam || 2 ||
BRP213.003.1 prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ |
BRP213.003.2 satāṃ kathayatām eva varāha iti naḥ śrutam || 3 ||
BRP213.004.1 na jānīmo 'sya caritaṃ na vidhiṃ na ca vistaram |
BRP213.004.2 na karmaguṇasadbhāvaṃ na hetutvamanīṣitam || 4 ||
BRP213.005.1 kimātmako varāho 'sau kā mūrtiḥ kā ca devatā |
BRP213.005.2 kimācāraprabhāvo vā kiṃ vā tena tadā kṛtam || 5 ||
BRP213.006.1 yajñārthe samavetānāṃ miṣatāṃ ca dvijanmanām |
BRP213.006.2 mahāvarāhacaritaṃ sarvalokasukhāvaham || 6 ||
BRP213.007.1 yathā nārāyaṇo brahman vārāhaṃ rūpam āsthitaḥ |
BRP213.007.2 daṃṣṭrayā gāṃ samudrasthām ujjahārārimardanaḥ || 7 ||
BRP213.008.1 vistareṇaiva karmāṇi sarvāṇi ripughātinaḥ |
BRP213.008.2 śrotuṃ no vartate buddhir hareḥ kṛṣṇasya dhīmataḥ || 8 ||