652
BRP214.064.1 kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ |
BRP214.064.2 vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṅkaraiḥ || 64 ||
BRP214.065.1 babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ |
BRP214.065.2 bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ || 65 ||
BRP214.066.1 kecid dvibāhavas tatra tathānye ca caturbhujāḥ |
BRP214.066.2 dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā || 66 ||
BRP214.067.1 asaṅkhyātabhujāś cānye kecid bāhusahasriṇaḥ |
BRP214.067.2 āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ || 67 ||
BRP214.068.1 śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ |
BRP214.068.2 pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ || 68 ||
BRP214.069.1 āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye |
BRP214.069.2 grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā || 69 ||
BRP214.070.1 yat tac charīram ādatte yātanīyaṃ svakarmajam |
BRP214.070.2 tad asya nīyate jantor yamasya sadanaṃ prati || 70 ||
BRP214.071.1 baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ |
BRP214.071.2 tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṅkaraiḥ || 71 ||
BRP214.072.1 praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ |
BRP214.072.2 hā tāta mātaḥ putreti vadantaṃ karmadūṣitam || 72 ||
BRP214.073.1 āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ |
BRP214.073.2 khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ || 73 ||
BRP214.074.1 bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ |
BRP214.074.2 ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ || 74 ||
BRP214.075.1 sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ |
BRP214.075.2 ākṛṣya nīyate jantur adhvānaṃ subhayaṅkaraiḥ || 75 ||
BRP214.076.1 kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare |
BRP214.076.2 tathā pradīptajvalane kṣāravajraśatotkaṭe || 76 ||
BRP214.077.1 pradīptādityataptena dahyamānas tadaṃśubhiḥ |
BRP214.077.2 kṛṣyate yamadūtaiś ca śivāsannādabhīṣaṇaiḥ || 77 ||
BRP214.078.1 vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ |
BRP214.078.2 prayāti dāruṇe mārge pāpakarmā yamālayam || 78 ||
BRP214.079.1 kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit |
BRP214.079.2 duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ || 79 ||
BRP214.080.1 nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ |
BRP214.080.2 kampamānaśarīrais tu gantavyaṃ jīvasañjñakaiḥ || 80 ||
BRP214.081.1 kaṇṭakākīrṇamārgeṇa santaptasikatena ca |
BRP214.081.2 dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ || 81 ||
BRP214.082.1 medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ |
BRP214.082.2 dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ || 82 ||
BRP214.083.1 kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram |
BRP214.083.2 vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ || 83 ||