653
BRP214.084.1 śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ |
BRP214.084.2 bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ || 84 ||
BRP214.085.1 śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ || 85 ||
BRP214.086.1 kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ |
BRP214.086.2 mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ || 86 ||
BRP214.087.1 ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ |
BRP214.087.2 sūcībhramarakākolamakṣikābhiś ca saṅghaśaḥ || 87 ||
BRP214.088.1 bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ |
BRP214.088.2 viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet || 88 ||
BRP214.089.1 śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ |
BRP214.089.2 ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ || 89 ||
BRP214.090.1 rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ |
BRP214.090.2 ye haranti parastrīṇāṃ varaprāvaraṇāni ca || 90 ||
BRP214.091.1 te yānti vidrutā nagnāḥ pretībhūtā yamālayam |
BRP214.091.2 vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā || 91 ||
BRP214.092.1 ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ |
BRP214.092.2 pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ || 92 ||
BRP214.093.1 vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam |
BRP214.093.2 brahmasvaṃ ye harantīha narā narakanirbhayāḥ || 93 ||
BRP214.094.1 tāḍayanti tathā viprān ākrośanti narādhamāḥ |
BRP214.094.2 śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ || 94 ||
BRP214.095.1 pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ |
BRP214.095.2 kiṅkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ || 95 ||
BRP214.096.1 vikrośamānā gacchanti pāpinas te yamālayam |
BRP214.096.2 evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham || 96 ||
BRP214.097.1 rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca |
BRP214.097.2 prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat || 97 ||
BRP214.098.1 kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ |
BRP214.098.2 śaktivajraiś ca saṅkīrṇam ujjvalaṃ tīvrakaṇṭakam || 98 ||
BRP214.099.1 aṅgāravālukāmiśraṃ vahnikīṭakadurgamam |
BRP214.099.2 jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam || 99 ||
BRP214.100.1 adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ |
BRP214.100.2 yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit || 100 ||
BRP214.101.1 tadaivāhanyate sarvair āyudhair yamakiṅkaraiḥ |
BRP214.101.2 evaṃ santāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ || 101 ||
BRP214.102.1 avaśo nīyate jantur durdharair yamakiṅkaraiḥ |
BRP214.102.2 sarvair eva hi gantavyam adhvānaṃ tat sudurgamam || 102 ||
BRP214.103.1 nīyate vividhair ghorair yamadūtair avajñayā |
BRP214.103.2 nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṅkaraiḥ || 103 ||