654
BRP214.104.1 praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ |
BRP214.104.2 sā purī vipulākārā lakṣayojanam āyatā || 104 ||
BRP214.105.1 caturasrā vinirdiṣṭā caturdvāravatī śubhā |
BRP214.105.2 prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ || 105 ||
BRP214.106.1 indranīlamahānīlapadmarāgopaśobhitā |
BRP214.106.2 sā purī vividhaiḥ saṅghair ghorā ghoraiḥ samākulā || 106 ||
BRP214.107.1 devadānavagandharvair yakṣarākṣasapannagaiḥ |
BRP214.107.2 pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam || 107 ||
BRP214.108.1 vajrendranīlavaidūryamuktāphalavibhūṣitam |
BRP214.108.2 gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ || 108 ||
BRP214.109.1 praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā |
BRP214.109.2 gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām || 109 ||
BRP214.110.1 uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam |
BRP214.110.2 chattracāmaravinyāsaṃ nānāratnair alaṅkṛtam || 110 ||
BRP214.111.1 vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ |
BRP214.111.2 ṛgyajuḥsāmanirghoṣair munivṛndasamākulam || 111 ||
BRP214.112.1 viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ |
BRP214.112.2 grīṣme vāripradā ye ca śīte cāgnipradā narāḥ || 112 ||
BRP214.113.1 śrāntasaṃvāhakā ye ca priyavādaratāś ca ye |
BRP214.113.2 ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye || 113 ||
BRP214.114.1 dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ |
BRP214.114.2 paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam || 114 ||
BRP214.115.1 vicitramaṇisopānaṃ tomaraiḥ samalaṅkṛtam |
BRP214.115.2 bherīmṛdaṅgasannādaiḥ śaṅkhakāhalanāditam || 115 ||
BRP214.116.1 siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam |
BRP214.116.2 praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām || 116 ||
BRP214.117.1 sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ |
BRP214.117.2 prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau || 117 ||
BRP214.118.1 agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam |
BRP214.118.2 ye svāmimitralokārthe gograhe saṅkule hatāḥ || 118 ||
BRP214.119.1 te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ |
BRP214.119.2 puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṅkaram || 119 ||
BRP214.120.1 hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam |
BRP214.120.2 andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam || 120 ||
BRP214.121.1 kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ |
BRP214.121.2 vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ || 121 ||
BRP214.122.1 śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ |
BRP214.122.2 praveśas tena vai nityaṃ sarveṣām apakāriṇām || 122 ||
BRP214.123.1 ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam |
BRP214.123.2 śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham || 123 ||