655
BRP214.124.1 ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ |
BRP214.124.2 nikṣepasyāpahartāro viṣavahnipradāś ca ye || 124 ||
BRP214.125.1 parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṅkārahāriṇaḥ |
BRP214.125.2 pararandhreṣu ye krūrā ye sadānṛtavādinaḥ || 125 ||
BRP214.126.1 grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye |
BRP214.126.2 kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ || 126 ||
BRP214.127.1 abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām |
BRP214.127.2 mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam || 127 ||
BRP214.128.1 anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ |
BRP214.128.2 dakṣiṇena tu te sarve dvāreṇa praviśanti vai || 128 ||

Chapter 215: Punishment of the wicked in Yama's world; description of hells

SS 326-330

munaya ūcuḥ:

BRP215.001.1 kathaṃ dakṣiṇamārgeṇa viśanti pāpinaḥ puram |
BRP215.001.2 śrotum icchāma tad brūhi vistareṇa tapodhana || 1 ||

vyāsa uvāca:

BRP215.002.1 sughoraṃ tan mahāghoraṃ dvāraṃ vakṣyāmi bhīṣaṇam |
BRP215.002.2 nānāśvāpadasaṅkīrṇaṃ śivāśatanināditam || 2 ||
BRP215.003.1 phetkāraravasaṃyuktam agamyaṃ lomaharṣaṇam |
BRP215.003.2 bhūtapretapiśācaiś ca vṛtaṃ cānyaiś ca rākṣasaiḥ || 3 ||
BRP215.004.1 evaṃ dṛṣṭvā sudūrānte dvāraṃ duṣkṛtakāriṇaḥ |
BRP215.004.2 mohaṃ gacchanti sahasā trāsād vipralapanti ca || 4 ||
BRP215.005.1 tatas tāñ śṛṅkhalaiḥ pāśair baddhvā karṣanti nirbhayāḥ |
BRP215.005.2 tāḍayanti ca daṇḍaiś ca bhartsayanti punaḥ punaḥ || 5 ||
BRP215.006.1 labdhasañjñās tatas te vai rudhireṇa pariplutāḥ |
BRP215.006.2 vrajanti dakṣiṇaṃ dvāraṃ praskhalantaḥ pade pade || 6 ||
BRP215.007.1 tīvrakaṇṭakayuktena śarkarānicitena ca |
BRP215.007.2 kṣuradhārānibhais tīkṣṇaiḥ pāṣāṇair nicitena ca || 7 ||
BRP215.008.1 kvacit paṅkena nicitā niruttāraiś ca khātakaiḥ |
BRP215.008.2 lohasūcīnibhair dantaiḥ sañchannena kvacit kvacit || 8 ||
BRP215.009.1 taṭaprapātaviṣamaiḥ parvatair vṛkṣasaṅkulaiḥ |
BRP215.009.2 prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ || 9 ||
BRP215.010.1 kvacid viṣamagartābhiḥ kvacil loṣṭaiḥ supicchalaiḥ |
BRP215.010.2 sutaptavālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ || 10 ||
BRP215.011.1 ayaḥśṛṅgāṭakais taptaiḥ kvacid dāvāgninā yutam |
BRP215.011.2 kvacit taptaśilābhiś ca kvacid vyāptaṃ himena ca || 11 ||