681
BRP219.085.1 abhiramyatām ity uvāca procus te 'bhiratāḥ sma vai |
BRP219.085.2 śiṣṭam annaṃ ca papraccha tair iṣṭaiḥ saha coditaḥ || 85 ||
BRP219.086.1 pāṇāv ādāya tān viprān kuryād anugatas tadā |
BRP219.086.2 vāje vāje iti paṭhan bahir vedi vinirgataḥ || 86 ||
BRP219.087.1 koṭitīrthajalenāsāv apasavyaṃ samutkṣipan |
BRP219.087.2 alagnān vipulān vālān prārthayām āsa cāśiṣam || 87 ||
BRP219.088.1 dātāro no 'bhivardhantāṃ tais tatheti samīritaḥ |
BRP219.088.2 pradakṣiṇam upāvṛtya kṛtvā pādābhivādanam || 88 ||
BRP219.089.1 āsanāni dadau caiṣāṃ chādayām āsa śūkaraḥ |
BRP219.089.2 viśrāmyatāṃ praviśyātha piṇḍaṃ jagrāha madhyamam || 89 ||
BRP219.090.1 chāyāmayī mahī patnī tasyai piṇḍam adāt prabhuḥ |
BRP219.090.2 ādhatta pitaro garbham ity uktvā sāpi rūpiṇī || 90 ||
BRP219.091.1 piṇḍaṃ gṛhītvā viprāṇāṃ cakre pādābhivandanam |
BRP219.091.2 visarjanaṃ pitṝṇāṃ sa kartukāmaś ca śūkaraḥ || 91 ||
BRP219.092.1 kokā ca pitaraś caiva procuḥ svārthakaraṃ vacaḥ |
BRP219.092.2 śaptāś ca bhagavan pūrvaṃ divasthā himabhānunā || 92 ||
BRP219.093.1 yogabhraṣṭā bhaviṣyadhvaṃ sarva eva divaś cyutāḥ |
BRP219.093.2 tad evaṃ bhavatā trātāḥ praviśanto rasātalam || 93 ||
BRP219.094.1 yogabhraṣṭāṃś ca viśveśās tatyajur yogarakṣiṇaḥ |
BRP219.094.2 tat te bhūyo 'bhirakṣantu viśve devā hi naḥ sadā || 94 ||
BRP219.095.1 svargaṃ yāsyāmaś ca vibho prasādāt tava śūkara |
BRP219.095.2 somo 'dhidevo 'smākaṃ ca bhavatv acyuta yogadhṛk || 95 ||
BRP219.096.1 yogādhāras tathā somas trāyate na kadācana |
BRP219.096.2 divi bhūmau sadā vāso bhavatv asmāsu yogataḥ || 96 ||
BRP219.097.1 antarikṣe ca keṣāñcin māsaṃ puṣṭis tathāstu naḥ |
BRP219.097.2 ūrjā ceyaṃ hi naḥ patnī svadhānāmnā tu viśrutā || 97 ||
BRP219.098.1 bhavatv eṣaiva yogāḍhyā yogamātā ca khecarī |
BRP219.098.2 ity evam uktaḥ pitṛbhir vārāho bhūtabhāvanaḥ || 98 ||
BRP219.099.1 provācātha pitṝn viṣṇus tāṃ ca kokāṃ mahānadīm |
BRP219.099.2 yad uktaṃ tu bhavadbhir me sarvam etad bhaviṣyati || 99 ||
BRP219.100.1 yamo 'dhidevo bhavatāṃ somaḥ svādhyāya īritaḥ |
BRP219.100.2 adhiyajñas tathaivāgnir bhavatāṃ kalpanā tv iyam || 100 ||
BRP219.101.1 agnir vāyuś ca sūryaś ca sthānaṃ hi bhavatām iti |
BRP219.101.2 brahmā viṣṇuś ca rudraś ca bhavatām adhipūruṣāḥ || 101 ||
BRP219.102.1 ādityā vasavo rudrā bhavatāṃ mūrtayas tv imāḥ |
BRP219.102.2 yogino yogadehāś ca yogadhārāś ca suvratāḥ || 102 ||
BRP219.103.1 kāmato vicariṣyadhvaṃ phaladāḥ sarvajantuṣu |
BRP219.103.2 svargasthān narakasthāṃś ca bhūmisthāṃś ca carācarān || 103 ||
BRP219.104.1 nijayogabalenaiva āpyāyayiṣyadhvam uttamāḥ |
BRP219.104.2 iyam ūrjā śaśisutā kīlālamadhuvigrahā || 104 ||