Chapter 22: Description of hells

SS 57-59

lomaharṣaṇa uvāca:

BRP022.001.1 tataś cānantaraṃ viprā narakā rauravādayaḥ |
BRP022.001.2 pāpino yeṣu pātyante tāñ śṛṇudhvaṃ dvijottamāḥ || 1 ||
BRP022.002.1 rauravaḥ śaukaro rodhas tāno viśasanas tathā |
BRP022.002.2 mahājvālas taptakuḍyo mahālobho vimohanaḥ || 2 ||
BRP022.003.1 rudhirāndho vasātaptaḥ kṛmīśaḥ kṛmibhojanaḥ |
BRP022.003.2 asipattravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ || 3 ||
BRP022.004.1 tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ |
BRP022.004.2 sadaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca || 4 ||
BRP022.005.1 śvabhojano 'thāpratiṣṭhomaāvīciś ca tathāparaḥ |
BRP022.005.2 ity evamādayaś cānye narakā bhṛśadāruṇāḥ || 5 ||
BRP022.006.1 yamasya viṣaye ghorāḥ śastrāgniviṣadarśinaḥ |
BRP022.006.2 patanti yeṣu puruṣāḥ pāpakarmaratāś ca ye || 6 ||
BRP022.007.1 kūṭasākṣī tathā samyak pakṣapātena yo vadet |
BRP022.007.2 yaś cānyad anṛtaṃ vakti sa naro yāti rauravam || 7 ||
88
BRP022.008.1 bhrūṇahā purahantā ca goghnaś ca munisattamāḥ |
BRP022.008.2 yānti te rauravaṃ ghoraṃ yaś cocchvāsanirodhakaḥ || 8 ||
BRP022.009.1 surāpo brahmahā hartā suvarṇasya ca śūkare |
BRP022.009.2 prayāti narake yaś ca taiḥ saṃsargam upaiti vai || 9 ||
BRP022.010.1 rājanyavaiśyahā caiva tathaiva gurutalpagaḥ |
BRP022.010.2 taptakumbhe svasṛgāmī hanti rājabhaṭaṃ ca yaḥ || 10 ||
BRP022.011.1 mādhvīvikrayakṛn vadhyapālaḥ kesaravikrayī |
BRP022.011.2 taptalohe patanty ete yaś ca bhaktaṃ parityajet || 11 ||
BRP022.012.1 sutāṃ snuṣāṃ cāpi gatvā mahājvāle nipātyate |
BRP022.012.2 avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ || 12 ||
BRP022.013.1 vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ |
BRP022.013.2 agamyagāmī yaś ca syāt te yānti śabalaṃ dvijāḥ || 13 ||
BRP022.014.1 cauro vimohe patati maryādādūṣakas tathā |
BRP022.014.2 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ || 14 ||
BRP022.015.1 sa yāti kṛmibhakṣye vai kṛmīśe tu duriṣṭikṛt |
BRP022.015.2 pitṛdevātithīn yas tu paryaśnāti narādhamaḥ || 15 ||
BRP022.016.1 lālābhakṣye sa yāty ugre śarakartā ca vedhake |
BRP022.016.2 karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ || 16 ||
BRP022.017.1 prayānty ete viśasane narake bhṛśadāruṇe |
BRP022.017.2 asatpratigrahītā ca narake yāty adhomukhe || 17 ||
BRP022.018.1 ayājyayājakas tatra tathā nakṣatrasūcakaḥ |
BRP022.018.2 kṛmipūye naraś caiko yāti miṣṭānnabhuk sadā || 18 ||
BRP022.019.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca |
BRP022.019.2 vikretā brāhmaṇo yāti tam eva narakaṃ dvijāḥ || 19 ||
BRP022.020.1 mārjārakukkuṭacchāgaśvavarāhavihaṅgamān |
BRP022.020.2 poṣayan narakaṃ yāti tam eva dvijasattamāḥ || 20 ||
BRP022.021.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā |
BRP022.021.2 sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ || 21 ||
BRP022.022.1 agāradāhī mitraghnaḥ śakunigrāmayājakaḥ |
BRP022.022.2 rudhirāndhe patanty ete somaṃ vikrīṇate ca ye || 22 ||
BRP022.023.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ |
BRP022.023.2 retaḥpānādikartāro maryādābhedinaś ca ye || 23 ||
BRP022.024.1 te kṛcchre yānty aśaucāś ca kuhakājīvinaś ca ye |
BRP022.024.2 asipattravanaṃ yāti vanacchedī vṛthaiva yaḥ || 24 ||
BRP022.025.1 aurabhrikā mṛgavyādhā vahnijvāle patanti vai |
BRP022.025.2 yānti tatraiva te viprā yaś cāpākeṣu vahnidaḥ || 25 ||
89
BRP022.026.1 vratopalopako yaś ca svāśramād vicyutaś ca yaḥ |
BRP022.026.2 sandaṃśayātanāmadhye patatas tāv ubhāv api || 26 ||
BRP022.027.1 divā svapneṣu syandante ye narā brahmacāriṇaḥ |
BRP022.027.2 putrair adhyāpitā ye tu te patanti śvabhojane || 27 ||
BRP022.028.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ |
BRP022.028.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ || 28 ||
BRP022.029.1 tathaiva pāpāny etāni tathānyāni sahasraśaḥ |
BRP022.029.2 bhujyante jātipuruṣair narakāntaragocaraiḥ || 29 ||
BRP022.030.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ |
BRP022.030.2 karmaṇā manasā vācā nirayeṣu patanti te || 30 ||
BRP022.031.1 adhaḥśirobhir dṛśyante nārakair divi devatāḥ |
BRP022.031.2 devāś cādhomukhān sarvān adhaḥ paśyanti nārakān || 31 ||
BRP022.032.1 sthāvarāḥ kṛmayo 'jvāś ca pakṣiṇaḥ paśavo narāḥ |
BRP022.032.2 dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam || 32 ||
BRP022.033.1 sahasrabhāgaḥ prathamād dvitīyo 'nukramāt tathā |
BRP022.033.2 sarve hy ete mahābhāgā yāvan muktisamāśrayāḥ || 33 ||
BRP022.034.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ |
BRP022.034.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ || 34 ||
BRP022.035.1 pāpānām anurūpāṇi prāyaścittāni yad yathā |
BRP022.035.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ || 35 ||
BRP022.036.1 pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ |
BRP022.036.2 prāyaścittāni viprendrā jaguḥ svāyambhuvādayaḥ || 36 ||
BRP022.037.1 prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai |
BRP022.037.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param || 37 ||
BRP022.038.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate |
BRP022.038.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param || 38 ||
BRP022.039.1 prātar niśi tathā sandhyāmadhyāhnādiṣu saṃsmaran |
BRP022.039.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayān naraḥ || 39 ||
BRP022.040.1 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasañcayaḥ |
BRP022.040.2 muktiṃ prayāti bho viprā viṣṇos tasyānukīrtanāt || 40 ||
BRP022.041.1 vāsudeve mano yasya japahomārcanādiṣu |
BRP022.041.2 tasyāntarāyo viprendrā devendratvādikaṃ phalam || 41 ||
BRP022.042.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam |
BRP022.042.2 kva japo vāsudeveti muktibījam anuttamam || 42 ||
BRP022.043.1 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo dvijaḥ |
BRP022.043.2 na yāti narakaṃ śuddhaḥ saṅkṣīṇākhilapātakaḥ || 43 ||
BRP022.044.1 manaḥprītikaraḥ svargo narakas tadviparyayaḥ |
BRP022.044.2 narakasvargasañjñe vai pāpapuṇye dvijottamāḥ || 44 ||
90
BRP022.045.1 vastv ekam eva duḥkhāya sukhāyerṣyodayāya ca |
BRP022.045.2 kopāya ca yatas tasmād vastu duḥkhātmakaṃ kutaḥ || 45 ||
BRP022.046.1 tad eva prītaye bhūtvā punar duḥkhāya jāyate |
BRP022.046.2 tad eva kopālayataḥ prasādāya ca jāyate || 46 ||
BRP022.047.1 tasmād duḥkhātmakaṃ nāsti na ca kiñcit sukhātmakam |
BRP022.047.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ || 47 ||
BRP022.048.1 jñānam eva paraṃ brahmājñānaṃ bandhāya ceṣyate |
BRP022.048.2 jñānātmakam idaṃ viśvaṃ na jñānād vidyate param || 48 ||
BRP022.049.1 vidyāvidye hi bho viprā jñānam evāvadhāryatām |
BRP022.049.2 evam etad mayākhyātaṃ bhavatāṃ maṇḍalaṃ bhuvaḥ || 49 ||
BRP022.050.1 pātālāni ca sarvāṇi tathaiva narakā dvijāḥ |
BRP022.050.2 samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ |
BRP022.050.3 saṅkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha || 50 ||