89
BRP022.026.1 vratopalopako yaś ca svāśramād vicyutaś ca yaḥ |
BRP022.026.2 sandaṃśayātanāmadhye patatas tāv ubhāv api || 26 ||
BRP022.027.1 divā svapneṣu syandante ye narā brahmacāriṇaḥ |
BRP022.027.2 putrair adhyāpitā ye tu te patanti śvabhojane || 27 ||
BRP022.028.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ |
BRP022.028.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ || 28 ||
BRP022.029.1 tathaiva pāpāny etāni tathānyāni sahasraśaḥ |
BRP022.029.2 bhujyante jātipuruṣair narakāntaragocaraiḥ || 29 ||
BRP022.030.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ |
BRP022.030.2 karmaṇā manasā vācā nirayeṣu patanti te || 30 ||
BRP022.031.1 adhaḥśirobhir dṛśyante nārakair divi devatāḥ |
BRP022.031.2 devāś cādhomukhān sarvān adhaḥ paśyanti nārakān || 31 ||
BRP022.032.1 sthāvarāḥ kṛmayo 'jvāś ca pakṣiṇaḥ paśavo narāḥ |
BRP022.032.2 dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam || 32 ||
BRP022.033.1 sahasrabhāgaḥ prathamād dvitīyo 'nukramāt tathā |
BRP022.033.2 sarve hy ete mahābhāgā yāvan muktisamāśrayāḥ || 33 ||
BRP022.034.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ |
BRP022.034.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ || 34 ||
BRP022.035.1 pāpānām anurūpāṇi prāyaścittāni yad yathā |
BRP022.035.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ || 35 ||
BRP022.036.1 pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ |
BRP022.036.2 prāyaścittāni viprendrā jaguḥ svāyambhuvādayaḥ || 36 ||
BRP022.037.1 prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai |
BRP022.037.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param || 37 ||
BRP022.038.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate |
BRP022.038.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param || 38 ||
BRP022.039.1 prātar niśi tathā sandhyāmadhyāhnādiṣu saṃsmaran |
BRP022.039.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayān naraḥ || 39 ||
BRP022.040.1 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasañcayaḥ |
BRP022.040.2 muktiṃ prayāti bho viprā viṣṇos tasyānukīrtanāt || 40 ||
BRP022.041.1 vāsudeve mano yasya japahomārcanādiṣu |
BRP022.041.2 tasyāntarāyo viprendrā devendratvādikaṃ phalam || 41 ||
BRP022.042.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam |
BRP022.042.2 kva japo vāsudeveti muktibījam anuttamam || 42 ||
BRP022.043.1 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo dvijaḥ |
BRP022.043.2 na yāti narakaṃ śuddhaḥ saṅkṣīṇākhilapātakaḥ || 43 ||
BRP022.044.1 manaḥprītikaraḥ svargo narakas tadviparyayaḥ |
BRP022.044.2 narakasvargasañjñe vai pāpapuṇye dvijottamāḥ || 44 ||