Chapter 220: Prescriptions for ancestral rites; their effects

SS 341-348

munaya ūcuḥ:

BRP220.001.1 bhūyaḥ prabrūhi bhagavañ śrāddhakalpaṃ suvistarāt |
BRP220.001.2 kathaṃ kva ca kadā keṣu kais tad brūhi tapodhana || 1 ||

vyāsa uvāca:

BRP220.002.1 śṛṇudhvaṃ muniśārdūlāḥ śrāddhakalpaṃ suvistarāt |
BRP220.002.2 yathā yatra yadā yeṣu yair dravyais tad vadāmy aham || 2 ||
BRP220.003.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śrāddhaṃ svavaraṇoditam |
BRP220.003.2 kuladharmam anutiṣṭhadbhir dātavyaṃ mantrapūrvakam || 3 ||
683
BRP220.004.1 strībhir varṇāvaraiḥ śūdrair viprāṇām anuśāsanāt |
BRP220.004.2 amantrakaṃ vidhipūrvaṃ vahniyāgavivarjitam || 4 ||
BRP220.005.1 puṣkarādiṣu tīrtheṣu puṇyeṣv āyataneṣu ca |
BRP220.005.2 śikhareṣu girīndrāṇāṃ puṇyadeśeṣu bho dvijāḥ || 5 ||
BRP220.006.1 saritsu puṇyatoyāsu nadeṣu ca saraḥsu ca |
BRP220.006.2 saṅgameṣu nadīnāṃ ca samudreṣu ca saptasu || 6 ||
BRP220.007.1 svanulipteṣu geheṣu sveṣv anujñāpiteṣu ca |
BRP220.007.2 divyapādapamūleṣu yajñiyeṣu hradeṣu ca || 7 ||
BRP220.008.1 śrāddham eteṣu dātavyaṃ varjyam eteṣu cocyate |
BRP220.008.2 kirāteṣu kaliṅgeṣu koṅkaṇeṣu kṛmiṣv api || 8 ||
BRP220.009.1 daśārṇeṣu kumāryeṣu taṅgaṇeṣu kratheṣv api |
BRP220.009.2 sindhor uttarakūleṣu narmadāyāś ca dakṣiṇe || 9 ||
BRP220.010.1 pūrveṣu karatoyāyā na deyaṃ śrāddham ucyate |
BRP220.010.2 śrāddhaṃ deyam uśantīha māsi māsy uḍupakṣaye || 10 ||
BRP220.011.1 paurṇamāseṣu śrāddhaṃ ca kartavyam ṛkṣagocare |
BRP220.011.2 nityaśrāddham adaivaṃ ca manuṣyaiḥ saha gīyate || 11 ||
BRP220.012.1 naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā |
BRP220.012.2 kāmyāny anyāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ || 12 ||
BRP220.013.1 vṛddhiśrāddhaṃ ca kartavyaṃ jātakarmādikeṣu ca |
BRP220.013.2 tatra yugmān dvijān āhur mantrapūrvaṃ tu vai dvijāḥ || 13 ||
BRP220.014.1 kanyāṃ gate savitari dināni daśa pañca ca |
BRP220.014.2 pūrveṇaiveha vidhinā śrāddhaṃ tatra vidhīyate || 14 ||
BRP220.015.1 pratipaddhanalābhāya dvitīyā dvipadapradā |
BRP220.015.2 putrārthinī tṛtīyā tu caturthī śatrunāśinī || 15 ||
BRP220.016.1 śriyaṃ prāpnoti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhaven naraḥ |
BRP220.016.2 gaṇādhipatyaṃ saptamyām aṣṭamyāṃ buddhim uttamām || 16 ||
BRP220.017.1 striyo navamyāṃ prāpnoti daśamyāṃ pūrṇakāmatām |
BRP220.017.2 vedāṃs tathāpnuyāt sarvān ekādaśyāṃ kriyāparaḥ || 17 ||
BRP220.018.1 dvādaśyāṃ jayalābhaṃ ca prāpnoti pitṛpūjakaḥ |
BRP220.018.2 prajāvṛddhiṃ paśuṃ medhāṃ svātantryaṃ puṣṭim uttamām || 18 ||
BRP220.019.1 dīrghāyur athavaiśvaryaṃ kurvāṇas tu trayodaśīm |
BRP220.019.2 avāpnoti na sandehaḥ śrāddhaṃ śraddhāsamanvitaḥ || 19 ||
BRP220.020.1 yathāsambhavinānnena śrāddhaṃ śraddhāsamanvitaḥ |
BRP220.020.2 yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ || 20 ||
BRP220.021.1 tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptim abhīpsatā |
BRP220.021.2 śrāddhaṃ kurvann amāvāsyāṃ yatnena puruṣaḥ śuciḥ || 21 ||
BRP220.022.1 sarvān kāmān avāpnoti svargaṃ cānantam aśnute |
BRP220.022.2 ataḥparaṃ muniśreṣṭhāḥ śṛṇudhvaṃ vadato mama || 22 ||
684
BRP220.023.1 pitṝṇāṃ prītaye yatra yad deyaṃ prītikāriṇā |
BRP220.023.2 māsaṃ tṛptiḥ pitṝṇāṃ tu haviṣyānnena jāyate || 23 ||
BRP220.024.1 māsadvayaṃ matsyamāṃsais tṛptiṃ yānti pitāmahāḥ |
BRP220.024.2 trīn māsān hāriṇaṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye || 24 ||
BRP220.025.1 puṣṇāti caturo māsāñ śaśasya piśitaṃ pitṝn |
BRP220.025.2 śākunaṃ pañca vai māsān ṣaṇ māsāñ śūkarāmiṣam || 25 ||
BRP220.026.1 chāgalaṃ sapta vai māsān aiṇeyaṃ cāṣṭamāsakān |
BRP220.026.2 karoti tṛptiṃ nava vai rurumāṃsaṃ na saṃśayaḥ || 26 ||
BRP220.027.1 gavyaṃ māṃsaṃ pitṛtṛptiṃ karoti daśamāsikīm |
BRP220.027.2 tathaikādaśa māsāṃs tu aurabhraṃ pitṛtṛptidam || 27 ||
BRP220.028.1 saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasam eva ca |
BRP220.028.2 vādhrīnam āmiṣaṃ lohaṃ kālaśākaṃ tathā madhu || 28 ||
BRP220.029.1 rohitāmiṣam annaṃ ca dattāny ātmakulodbhavaiḥ |
BRP220.029.2 anantaṃ vai prayacchanti tṛptiyogaṃ sutāṃs tathā || 29 ||
BRP220.030.1 pitṝṇāṃ nātra sandeho gayāśrāddhaṃ ca bho dvijāḥ |
BRP220.030.2 yo dadāti guḍonmiśrāṃs tilān vā śrāddhakarmaṇi || 30 ||
BRP220.031.1 madhu vā madhumiśraṃ vā akṣayaṃ sarvam eva tat |
BRP220.031.2 api naḥ sa kule bhūyād yo no dadyāj jalāñjalim || 31 ||
BRP220.032.1 pāyasaṃ madhusaṃyuktaṃ varṣāsu ca maghāsu ca |
BRP220.032.2 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet || 32 ||
BRP220.033.1 gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet |
BRP220.033.2 kṛttikāsu pitṝn arcya svargam āpnoti mānavaḥ || 33 ||
BRP220.034.1 apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet |
BRP220.034.2 śauryam ārdrāsu cāpnoti kṣetrāṇi ca punarvasau || 34 ||
BRP220.035.1 puṣye tu dhanam akṣayyam āśleṣe cāyur uttamam |
BRP220.035.2 maghāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca || 35 ||
BRP220.036.1 pradhānaśīlo bhavati sāpatyaś cottarāsu ca |
BRP220.036.2 prayāti śreṣṭhatāṃ śāstre haste śrāddhaprado naraḥ || 36 ||
BRP220.037.1 rūpaṃ tejaś ca citrāsu tathāpatyam avāpnuyāt |
BRP220.037.2 vāṇijyalābhadā svātī viśākhā putrakāmadā || 37 ||
BRP220.038.1 kurvantāṃ cānurādhāsu tā dadyuś cakravartitām |
BRP220.038.2 ādhipatyaṃ ca jyeṣṭhāsu mūle cārogyam uttamam || 38 ||
BRP220.039.1 āṣāḍhāsu yaśaḥprāptir uttarāsu viśokatā |
BRP220.039.2 śravaṇena śubhāṃl lokān dhaniṣṭhāsu dhanaṃ mahat || 39 ||
BRP220.040.1 vedavittvam abhijiti bhiṣaksiddhiṃ ca vāruṇe |
BRP220.040.2 ajāvikaṃ prauṣṭhapadyāṃ vinded gāvas tathottare || 40 ||
BRP220.041.1 revatīṣu tathā kupyam aśvinīṣu turaṅgamān |
BRP220.041.2 śrāddhaṃ kurvaṃs tathāpnoti bharaṇīṣv āyur uttamam || 41 ||
685
BRP220.042.1 evaṃ phalam avāpnoti ṛkṣeṣv eteṣu tattvavit |
BRP220.042.2 tasmāt kāmyāni śrāddhāni deyāni vidhivad dvijāḥ || 42 ||
BRP220.043.1 kanyārāśigate sūrye phalam atyantam icchatā |
BRP220.043.2 yān yān kāmān abhidhyāyan kanyārāśigate ravau || 43 ||
BRP220.044.1 śrāddhaṃ kurvanti manujās tāṃs tān kāmāṃl labhanti te |
BRP220.044.2 nāndīmukhānāṃ kartavyaṃ kanyārāśigate ravau || 44 ||
BRP220.045.1 paurṇamāsyāṃ tu kartavyaṃ vārāhavacanaṃ yathā |
BRP220.045.2 divyabhaumāntarikṣāṇi sthāvarāṇi carāṇi ca || 45 ||
BRP220.046.1 piṇḍam icchanti pitaraḥ kanyārāśigate ravau |
BRP220.046.2 kanyāṃ gate savitari yāny ahāni tu ṣoḍaśa || 46 ||
BRP220.047.1 kratubhis tāni tulyāni devo nārāyaṇo 'bravīt |
BRP220.047.2 rājasūyāśvamedhābhyāṃ ya icched durlabhaṃ phalam || 47 ||
BRP220.048.1 apy ambuśākamūlādyaiḥ pitṝn kanyāgate 'rcayet |
BRP220.048.2 uttarāhastanakṣatragate tīkṣṇāṃśumālini || 48 ||
BRP220.049.1 yo 'rcayet svapitṝn bhaktyā tasya vāsas triviṣṭape |
BRP220.049.2 hastarkṣage dinakare pitṛrājānuśāsanāt || 49 ||
BRP220.050.1 tāvat pitṛpurī śūnyā yāvad vṛścikadarśanam |
BRP220.050.2 vṛścike samatikrānte pitaro daivataiḥ saha || 50 ||
BRP220.051.1 niḥśvasya pratigacchanti śāpaṃ dattvā suduḥsaham |
BRP220.051.2 aṣṭakāsu ca kartavyaṃ śrāddhaṃ manvantarāsu vai || 51 ||
BRP220.052.1 anvaṣṭakāsu kramaśo mātṛpūrvaṃ tad iṣyate |
BRP220.052.2 grahaṇe ca vyatīpāte ravicandrasamāgame || 52 ||
BRP220.053.1 janmarkṣe grahapīḍāyāṃ śrāddhaṃ pārvaṇam ucyate |
BRP220.053.2 ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā || 53 ||
BRP220.054.1 saṅkrāntiṣu ca kartavyaṃ śrāddhaṃ vidhivad uttamam |
BRP220.054.2 eṣu kāryaṃ dvijāḥ śrāddhaṃ piṇḍanirvāpaṇād ṛte || 54 ||
BRP220.055.1 vaiśākhasya tṛtīyāyāṃ navamyāṃ kārttikasya ca |
BRP220.055.2 śrāddhaṃ kāryaṃ tu śuklāyāṃ saṅkrāntividhinā naraiḥ || 55 ||
BRP220.056.1 trayodaśyāṃ bhādrapade māghe candrakṣaye 'hani |
BRP220.056.2 śrāddhaṃ kāryaṃ pāyasena |
BRP220.056.3 dakṣiṇāyanavac ca tat || 56 ||
BRP220.057.1 yadā ca śrotriyo 'bhyeti gehaṃ vedavid agnimān |
BRP220.057.2 tenaikena ca kartavyaṃ śrāddhaṃ vidhivad uttamam || 57 ||
BRP220.058.1 śrāddhīyadravyasamprāptir yadā syāt sādhusammatā |
BRP220.058.2 pārvaṇena vidhānena śrāddhaṃ kāryaṃ tathā dvijaiḥ || 58 ||
BRP220.059.1 pratisaṃvatsaraṃ kāryaṃ mātāpitror mṛte 'hani |
BRP220.059.2 pitṛvyasyāpy aputrasya bhrātur jyeṣṭhasya caiva hi || 59 ||
BRP220.060.1 pārvaṇaṃ devapūrvaṃ syād ekoddiṣṭaṃ surair vinā |
BRP220.060.2 dvau daive pitṛkārye trīn ekaikam ubhayatra vā || 60 ||
686
BRP220.061.1 mātāmahānām apy evaṃ sarvam ūhena kīrtitam |
BRP220.061.2 pretībhūtasya satataṃ bhuvi piṇḍaṃ jalaṃ tathā || 61 ||
BRP220.062.1 satilaṃ sakuśaṃ dadyād bahir jalasamīpataḥ |
BRP220.062.2 tṛtīye 'hni ca kartavyaṃ pretāsthicayanaṃ dvijaiḥ || 62 ||
BRP220.063.1 daśāhe brāhmaṇaḥ śuddho dvādaśāhena kṣatriyaḥ |
BRP220.063.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati || 63 ||
BRP220.064.1 sūtakānte gṛhe śrāddham ekoddiṣṭaṃ pracakṣate |
BRP220.064.2 dvādaśe 'hani māse ca tripakṣe ca tataḥ param || 64 ||
BRP220.065.1 māsi māsi ca kartavyaṃ yāvat saṃvatsaraṃ dvijāḥ |
BRP220.065.2 tata parataraṃ kāryaṃ sapiṇḍīkaraṇaṃ kramāt || 65 ||
BRP220.066.1 kṛte sapiṇḍīkaraṇe pārvaṇaṃ procyate punaḥ |
BRP220.066.2 tataḥ prabhṛti nirmuktāḥ pretatvāt pitṛtāṃ gatāḥ || 66 ||
BRP220.067.1 amūrtā mūrtimantaś ca pitaro dvividhāḥ smṛtāḥ |
BRP220.067.2 nāndīmukhās tv amūrtāḥ syur mūrtimanto 'tha pārvaṇāḥ |
BRP220.067.3 ekoddiṣṭāśinaḥ pretāḥ pitṝṇāṃ nirṇayas tridhā || 67 ||

munaya ūcuḥ:

BRP220.068.1 kathaṃ sapiṇḍīkaraṇaṃ kartavyaṃ dvijasattama |
BRP220.068.2 pretībhūtasya vidhivad brūhi no vadatāṃ vara || 68 ||

vyāsa uvāca:

BRP220.069.1 sapiṇḍīkaraṇaṃ viprāḥ śṛṇudhvaṃ vadato mama |
BRP220.069.2 tac cāpi devarahitam ekārghaikapavitrakam || 69 ||
BRP220.070.1 naivāgnau karaṇaṃ tatra tac cāvāhanavarjitam |
BRP220.070.2 apasavyaṃ ca tatrāpi bhojayed ayujo dvijān || 70 ||
BRP220.071.1 viśeṣas tatra cānyo 'sti pratimāsakriyādikaḥ |
BRP220.071.2 taṃ kathyamānam ekāgrāḥ śṛṇudhvaṃ me dvijottamāḥ || 71 ||
BRP220.072.1 tilagandhodakair yuktaṃ tatra pātracatuṣṭayam |
BRP220.072.2 kuryāt pitṝṇāṃ tritayam ekaṃ pretasya ca dvijāḥ || 72 ||
BRP220.073.1 pātratraye pretapātrād arghaṃ caiva prasecayet |
BRP220.073.2 ye samānā iti japan pūrvavac cheṣam ācaret || 73 ||
BRP220.074.1 strīṇām apy evam eva syād ekoddiṣṭam udāhṛtam |
BRP220.074.2 sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate || 74 ||
BRP220.075.1 pratisaṃvatsaraṃ kāryam ekoddiṣṭaṃ naraiḥ striyāḥ |
BRP220.075.2 mṛtāhani ca tat kāryaṃ pitṝṇāṃ vidhicoditam || 75 ||
BRP220.076.1 putrābhāve sapiṇḍās tu tadabhāve sahodarāḥ |
BRP220.076.2 kuryur etaṃ vidhiṃ samyak putrasya ca sutāḥ sutāḥ || 76 ||
687
BRP220.077.1 kuryān mātāmahānāṃ tu putrikātanayas tathā |
BRP220.077.2 dvyāmuṣyāyaṇasañjñās tu mātāmahapitāmahān || 77 ||
BRP220.078.1 pūjayeyur yathānyāyaṃ śrāddhair naimittikair api |
BRP220.078.2 sarvābhāve striyaḥ kuryuḥ svabhartṝṇām amantrakam || 78 ||
BRP220.079.1 tadabhāve ca nṛpatiḥ kārayet tv akuṭumbinām |
BRP220.079.2 tajjātīyair naraiḥ samyag vāhādyāḥ sakalāḥ kriyāḥ || 79 ||
BRP220.080.1 sarveṣām eva varṇānāṃ bāndhavo nṛpatir yataḥ |
BRP220.080.2 etā vaḥ kathitā viprā nityā naimittikās tathā || 80 ||
BRP220.081.1 vakṣye śrāddhāśrayām anyāṃ nityanaimittikāṃ kriyām |
BRP220.081.2 darśas tatra nimittaṃ tu vidyād indukṣayānvitaḥ || 81 ||
BRP220.082.1 nityas tu niyataḥ kālas tasmin kuryād yathoditam |
BRP220.082.2 sapiṇḍīkaraṇād ūrdhvaṃ pitur yaḥ prapitāmahaḥ || 82 ||
BRP220.083.1 sa tu lepabhujaṃ yāti praluptaḥ pitṛpiṇḍataḥ |
BRP220.083.2 teṣāṃ hi yaś caturtho 'nyaḥ sa tu lepabhujo bhavet || 83 ||
BRP220.084.1 so 'pi sambandhato hīnam upabhogaṃ prapadyate |
BRP220.084.2 pitā pitāmahaś caiva tathaiva prapitāmahaḥ || 84 ||
BRP220.085.1 piṇḍasambandhino hy ete vijñeyāḥ puruṣās trayaḥ |
BRP220.085.2 lepasambandhinaś cānye pitāmahapitāmahāt || 85 ||
BRP220.086.1 prabhṛtyuktās trayas teṣāṃ yajamānaś ca saptamaḥ |
BRP220.086.2 ity eṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ || 86 ||
BRP220.087.1 yajamānāt prabhṛty ūrdhvam anulepabhujas tathā |
BRP220.087.2 tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ || 87 ||
BRP220.088.1 ye 'pi tiryaktvam āpannā ye ca bhūtādisaṃsthitāḥ |
BRP220.088.2 tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi || 88 ||
BRP220.089.1 sa samāpyāyate viprā yena yena vadāmi tat |
BRP220.089.2 annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi || 89 ||
BRP220.090.1 tena tṛptim upāyānti ye piśācatvam āgatāḥ |
BRP220.090.2 yad ambu snānavastrotthaṃ bhūmau patati bho dvijāḥ || 90 ||
BRP220.091.1 tena ye tarutāṃ prāptās teṣāṃ tṛptiḥ prajāyate |
BRP220.091.2 yās tu gandhāmbukaṇikāḥ patanti dharaṇītale || 91 ||
BRP220.092.1 tābhir āpyāyanaṃ teṣāṃ devatvaṃ ye kule gatāḥ |
BRP220.092.2 uddhṛteṣv atha piṇḍeṣu yāś cāmbukaṇikā bhuvi || 92 ||
BRP220.093.1 tābhir āpyāyanaṃ teṣāṃ ye tiryaktvaṃ kule gatāḥ |
BRP220.093.2 ye cādantāḥ kule bālāḥ kriyāyogād bahiṣkṛtāḥ || 93 ||
BRP220.094.1 vipannās tv anadhikārāḥ sammārjitajalāśinaḥ |
BRP220.094.2 bhuktvā cācāmatāṃ yac ca yaj jalaṃ cāṅghriśaucajam || 94 ||
BRP220.095.1 brāhmaṇānāṃ tathaivānyat tena tṛptiṃ prayānti vai |
BRP220.095.2 evaṃ yo yajamānasya yaś ca teṣāṃ dvijanmanām || 95 ||
BRP220.096.1 kaścij jalānnavikṣepaḥ śucir ucchiṣṭa eva vā |
BRP220.096.2 tenānnena kule tatra ye ca yonyantaraṃ gatāḥ || 96 ||
688
BRP220.097.1 prayānty āpyāyanaṃ viprāḥ samyak śrāddhakriyāvatām |
BRP220.097.2 anyāyopārjitair arthair yac chrāddhaṃ kriyate naraiḥ || 97 ||
BRP220.098.1 tṛpyante te na cāṇḍālapulkasādyāsu yoniṣu |
BRP220.098.2 evam āpyāyanaṃ viprā bahūnām eva bāndhavaiḥ || 98 ||
BRP220.099.1 śrāddhaṃ kurvadbhir atrāmbuvikṣepaiḥ samprajāyate |
BRP220.099.2 tasmāc chrāddhaṃ naro bhaktyā śākenāpi yathāvidhi || 99 ||
BRP220.100.1 kurvīta kurvataḥ śrāddhaṃ kule kaścin na sīdati |
BRP220.100.2 śrāddhaṃ deyaṃ tu vipreṣu saṃyateṣv agnihotriṣu || 100 ||
BRP220.101.1 avadāteṣu vidvatsu śrotriyeṣu viśeṣataḥ |
BRP220.101.2 triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit || 101 ||
BRP220.102.1 mātāpitṛparaś caiva svasrīyaḥ sāmavedavit |
BRP220.102.2 ṛtvikpurohitācāryam upādhyāyaṃ ca bhojayet || 102 ||
BRP220.103.1 mātulaḥ śvaśuraḥ śyālaḥ sambandhī droṇapāṭhakaḥ |
BRP220.103.2 maṇḍalabrāhmaṇo yas tu purāṇārthaviśāradaḥ || 103 ||
BRP220.104.1 akalpaḥ kalpasantuṣṭaḥ pratigrahavivarjitaḥ |
BRP220.104.2 ete śrāddhe niyoktavyā brāhmaṇāḥ paṅktipāvanāḥ || 104 ||
BRP220.105.1 nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān |
BRP220.105.2 daive niyoge pitrye ca tāṃs tathaivopakalpayet || 105 ||
BRP220.106.1 taiś ca saṃyamibhir bhāvyaṃ yas tu śrāddhaṃ kariṣyati |
BRP220.106.2 śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'dhigacchati || 106 ||
BRP220.107.1 pitaras tasya vai māsaṃ tasmin retasi śerate |
BRP220.107.2 gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yas tu gacchati || 107 ||
BRP220.108.1 retomūtrakṛtāhārās taṃ māsaṃ pitaras tayoḥ |
BRP220.108.2 tasmāt tv aprathamaṃ kāryaṃ prājñenopanimantraṇam || 108 ||
BRP220.109.1 aprāptau taddine vāpi varjyā yoṣitprasaṅginaḥ |
BRP220.109.2 bhikṣārtham āgatāṃś cāpi kālena saṃyatān yatīn || 109 ||
BRP220.110.1 bhojayet praṇipātādyaiḥ prasādya yatamānasaḥ |
BRP220.110.2 yoginaś ca tadā śrāddhe bhojanīyā vipaścitā || 110 ||
BRP220.111.1 yogādhārā hi pitaras tasmāt tān pūjayet sadā |
BRP220.111.2 brāhmaṇānāṃ sahasrāṇi eko yogī bhaved yadi || 111 ||
BRP220.112.1 yajamānaṃ ca bhoktṝṃś ca naur ivāmbhasi tārayet |
BRP220.112.2 pitṛgāthā tathaivātra gīyate brahmavādibhiḥ || 112 ||
BRP220.113.1 yā gītā pitṛbhiḥ pūrvam ailasyāsīn mahīpateḥ |
BRP220.113.2 kadā naḥ santatāv agryaḥ kasyacid bhavitā sutaḥ || 113 ||
BRP220.114.1 yo yogibhuktaśeṣān no bhuvi piṇḍān pradāsyati |
BRP220.114.2 gayāyām athavā piṇḍaṃ khaḍgamāṃsaṃ tathā haviḥ || 114 ||
BRP220.115.1 kālaśākaṃ tilājyaṃ ca tṛptaye kṛsaraṃ ca naḥ |
BRP220.115.2 vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ || 115 ||
BRP220.116.1 viṣāṇavarjaṃ śirasa ā pādād āśiṣāmahe |
BRP220.116.2 dadyāc chrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi || 116 ||
689
BRP220.117.1 madhusarpiḥsamāyuktaṃ pāyasaṃ dakṣiṇāyane |
BRP220.117.2 tasmāt sampūjayed bhaktyā svapitṝn vidhivan naraḥ || 117 ||
BRP220.118.1 kāmān abhīpsan sakalān pāpād ātmavimocanam |
BRP220.118.2 vasūn rudrāṃs tathādityān nakṣatragrahatārakāḥ || 118 ||
BRP220.119.1 prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ |
BRP220.119.2 āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca || 119 ||
BRP220.120.1 prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ |
BRP220.120.2 tathāparāhṇaḥ pūrvāhṇāt pitṝṇām atiricyate || 120 ||
BRP220.121.1 sampūjya svāgatenaitān sadane 'bhyāgatān dvijān |
BRP220.121.2 pavitrapāṇir ācāntān āsaneṣūpaveśayet || 121 ||
BRP220.122.1 śrāddhaṃ kṛtvā vidhānena sambhojya ca dvijottamān |
BRP220.122.2 visarjayet priyāṇy uktvā praṇipatya ca bhaktitaḥ || 122 ||
BRP220.123.1 ādvāram anugacchec ca āgacched anumoditaḥ |
BRP220.123.2 tato nityakriyāṃ kuryād bhojayec ca tathātithīn || 123 ||
BRP220.124.1 nityakriyāṃ pitṝṇāṃ ca kecid icchanti sattamāḥ |
BRP220.124.2 na pitṝṇāṃ tathaivānye śeṣaṃ pūrvavad ācaret || 124 ||
BRP220.125.1 pṛthaktvena vadanty anye kecit pūrvaṃ ca pūrvavat |
BRP220.125.2 tatas tad annaṃ bhuñjīta saha bhṛtyādibhir naraḥ || 125 ||
BRP220.126.1 evaṃ kurvīta dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ |
BRP220.126.2 yathā ca vipramukhyānāṃ paritoṣo 'bhijāyate || 126 ||
BRP220.127.1 idānīṃ sampravakṣyāmi varjanīyān dvijādhamān |
BRP220.127.2 mitradhruk kunakhī klībaḥ kṣayī śuklī vaṇikpathaḥ || 127 ||
BRP220.128.1 śyāvadanto 'tha khalvāṭaḥ kāṇo 'ndho badhiro jaḍaḥ |
BRP220.128.2 mūkaḥ paṅguḥ kuṇiḥ ṣaṇḍho duścarmā vyaṅgakekarau || 128 ||
BRP220.129.1 kuṣṭhī raktekṣaṇaḥ kubjo vāmano vikaṭo 'lasaḥ |
BRP220.129.2 mitraśatrur duṣkulīnaḥ paśupālo nirākṛtiḥ || 129 ||
BRP220.130.1 parivittiḥ parivettā parivedanikāsutaḥ |
BRP220.130.2 vṛṣalīpatis tatsutaś ca na bhavec chrāddhabhug dvijaḥ || 130 ||
BRP220.131.1 vṛṣalīputrasaṃskartā anūḍho didhiṣūpatiḥ |
BRP220.131.2 bhṛtakādhyāpako yas tu bhṛtakādhyāpitaś ca yaḥ || 131 ||
BRP220.132.1 sūtakānnopajīvī ca mṛgayuḥ somavikrayī |
BRP220.132.2 abhiśastas tathā stenaḥ patito vārddhuṣiḥ śaṭhaḥ || 132 ||
BRP220.133.1 piśuno vedasantyāgī dānāgnityāganiṣṭhuraḥ |
BRP220.133.2 rājñaḥ purohito bhṛtyo vidyāhīno 'tha matsarī || 133 ||
BRP220.134.1 vṛddhadviḍ durdharaḥ krūro mūḍho devalakas tathā |
BRP220.134.2 nakṣatrasūcakaś caiva parvakāraś ca garhitaḥ || 134 ||
BRP220.135.1 ayājyayājakaḥ ṣaṇḍho garhitā ye ca ye 'dhamāḥ |
BRP220.135.2 na te śrāddhe niyoktavyā dṛṣṭvāmī paṅktidūṣakāḥ || 135 ||
690
BRP220.136.1 asatāṃ pragraho yatra satāṃ caivāvamānanā |
BRP220.136.2 daṇḍo devakṛtas tatra sadyaḥ patati dāruṇaḥ || 136 ||
BRP220.137.1 hitvāgamaṃ suvihitaṃ bāliśaṃ yas tu bhojayet |
BRP220.137.2 ādidharmaṃ samutsṛjya dātā tatra vinaśyati || 137 ||
BRP220.138.1 yas tv āśritaṃ dvijaṃ tyaktvā anyam ānīya bhojayet |
BRP220.138.2 tanniḥśvāsāgninirdagdhas tatra dātā vinaśyati || 138 ||
BRP220.139.1 vastrābhāve kriyā nāsti yajñā vedās tapāṃsi ca |
BRP220.139.2 tasmād vāsāṃsi deyāni śrāddhakāle viśeṣataḥ || 139 ||
BRP220.140.1 kauśeyaṃ kṣaumakārpāsaṃ dukūlam ahataṃ tathā |
BRP220.140.2 śrāddhe tv etāni yo dadyāt kāmān āpnoti cottamān || 140 ||
BRP220.141.1 yathā goṣu prabhūtāsu vatso vindati mātaram |
BRP220.141.2 tathānnaṃ tatra viprāṇāṃ jantur yatrāvatiṣṭhate || 141 ||
BRP220.142.1 nāmagotraṃ ca mantrāṃś ca dattam annaṃ na yanti te |
BRP220.142.2 api ye nidhanaṃ prāptās tṛptis tān upatiṣṭhate || 142 ||
BRP220.143.1 devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca |
BRP220.143.2 namaḥ svāhāyai svadhāyai nityam eva bhavantv iti || 143 ||
BRP220.144.1 ādyāvasāne śrāddhasya trir āvṛttyā japet tadā |
BRP220.144.2 piṇḍanirvapaṇe vāpi japed evaṃ samāhitaḥ || 144 ||
BRP220.145.1 kṣipram āyānti pitaro rākṣasāḥ pradravanti ca |
BRP220.145.2 prīyante triṣu lokeṣu mantro 'yaṃ tārayaty uta || 145 ||
BRP220.146.1 kṣaumasūtraṃ navaṃ dadyāc chāṇaṃ kārpāsikaṃ tathā |
BRP220.146.2 pattrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ ca vivarjayet || 146 ||
BRP220.147.1 varjayec cādaśaṃ prājño yadyapy avyāhataṃ bhavet |
BRP220.147.2 na prīṇayanty athaitāni dātuś cāpy anayo bhavet || 147 ||
BRP220.148.1 na nivedyo bhavet piṇḍaḥ pitṝṇāṃ yas tu jīvati |
BRP220.148.2 iṣṭenānnena bhakṣyeṇa bhojayet taṃ yathāvidhi || 148 ||
BRP220.149.1 piṇḍam agnau sadā dadyād bhogārthī satataṃ naraḥ |
BRP220.149.2 patnyai dadyāt prajārthī ca madhyamaṃ mantrapūrvakam || 149 ||
BRP220.150.1 uttamāṃ dyutim anvicchan piṇḍaṃ goṣu prayacchati |
BRP220.150.2 prajñāṃ caiva yaśaḥ kīrtim apsu caiva nivedayet || 150 ||
BRP220.151.1 prārthayan dīrgham āyuś ca vāyasebhyaḥ prayacchati |
BRP220.151.2 kumāraśālām anvicchan kukkuṭebhyaḥ prayacchati || 151 ||
BRP220.152.1 eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇam agrataḥ |
BRP220.152.2 anujñātas tu viprais taiḥ kāmam uddhriyatām iti || 152 ||
BRP220.153.1 tasmāc chrāddhaṃ tathā kāryaṃ yathoktam ṛṣibhiḥ purā |
BRP220.153.2 anyathā tu bhaved doṣaḥ pitṝṇāṃ nopatiṣṭhati || 153 ||
BRP220.154.1 yavair vrīhitilair māṣair godhūmaiś caṇakais tathā |
BRP220.154.2 santarpayet pitṝn mudgaiḥ śyāmākaiḥ sarṣapadravaiḥ || 154 ||
691
BRP220.155.1 nīvārair hastiśyāmākaiḥ priyaṅgubhis tathārghayet |
BRP220.155.2 prasātikāṃ satūlikāṃ dadyāc chrāddhe vicakṣaṇaḥ || 155 ||
BRP220.156.1 āmram āmrātakaṃ bilvaṃ dāḍimaṃ bījapūrakam |
BRP220.156.2 prācīnāmalakaṃ kṣīraṃ nārikelaṃ parūṣakam || 156 ||
BRP220.157.1 nāraṅgaṃ ca sakharjūraṃ drākṣānīlakapitthakam |
BRP220.157.2 paṭolaṃ ca priyālaṃ ca karkandhūbadarāṇi ca || 157 ||
BRP220.158.1 vikaṅkataṃ vatsakaṃ ca kastvārur vārakān api |
BRP220.158.2 etāni phalajātāni śrāddhe deyāni yatnataḥ || 158 ||
BRP220.159.1 guḍaśarkaramatsyaṇḍī deyaṃ phāṇitamūrmuram |
BRP220.159.2 gavyaṃ payo dadhi ghṛtaṃ tailaṃ ca tilasambhavam || 159 ||
BRP220.160.1 saindhavaṃ sāgarotthaṃ ca lavaṇaṃ sārasaṃ tathā |
BRP220.160.2 nivedayec chucīn gandhāṃś candanāgurukuṅkumān || 160 ||
BRP220.161.1 kālaśākaṃ tandulīyaṃ vāstukaṃ mūlakaṃ tathā |
BRP220.161.2 śākam āraṇyakaṃ cāpi dadyāt puṣpāṇy amūni ca || 161 ||
BRP220.162.1 jāticampakalodhrāś ca mallikābāṇabarbarī |
BRP220.162.2 vṛntāśokāṭarūṣaṃ ca tulasī tilakaṃ tathā || 162 ||
BRP220.163.1 pāvantīṃ śatapattrāṃ ca gandhaśephālikām api |
BRP220.163.2 kubjakaṃ tagaraṃ caiva mṛgam āraṇyaketakīm || 163 ||
BRP220.164.1 yūthikām atimuktaṃ ca śrāddhayogyāni bho dvijāḥ |
BRP220.164.2 kamalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ ca yatnataḥ || 164 ||
BRP220.165.1 indīvaraṃ kokanadaṃ kahlāraṃ ca niyojayet |
BRP220.165.2 kuṣṭhaṃ māṃsī vālakaṃ ca kukkuṭī jātipattrakam || 165 ||
BRP220.166.1 nalikośīramustaṃ ca granthiparṇī ca sundarī |
BRP220.166.2 punar apy evamādīni gandhayogyāni cakṣate || 166 ||
BRP220.167.1 gugguluṃ candanaṃ caiva śrīvāsam aguruṃ tathā |
BRP220.167.2 dhūpāni pitṛyogyāni ṛṣiguggulam eva ca || 167 ||
BRP220.168.1 rājamāṣāṃś ca caṇakān masūrān koradūṣakān |
BRP220.168.2 vipruṣān markaṭāṃś caiva kodravāṃś caiva varjayet || 168 ||
BRP220.169.1 māhiṣaṃ cāmaraṃ mārgam āvikaikaśaphodbhavam |
BRP220.169.2 straiṇam auṣṭram āvikaṃ ca dadhi kṣīraṃ ghṛtaṃ tyajet || 169 ||
BRP220.170.1 tālaṃ varuṇakākolau bahupattrārjunīphalam |
BRP220.170.2 jambīraṃ raktabilvaṃ ca śālasyāpi phalaṃ tyajet || 170 ||
BRP220.171.1 matsyasūkarakūrmāś ca gāvo varjyā viśeṣataḥ |
BRP220.171.2 pūtikaṃ mṛganābhiṃ ca rocanāṃ padmacandanam || 171 ||
BRP220.172.1 kāleyakaṃ tūgragandhaṃ turuṣkaṃ cāpi varjayet |
BRP220.172.2 pālaṅkaṃ ca kumārīṃ ca kirātaṃ piṇḍamūlakam || 172 ||
692
BRP220.173.1 gṛñjanaṃ cukrikāṃ cukraṃ varumāṃ canapattrikām |
BRP220.173.2 jīvaṃ ca śatapuṣpāṃ ca nālikāṃ gandhaśūkaram || 173 ||
BRP220.174.1 halabhṛtyaṃ sarṣapaṃ ca palāṇḍuṃ laśunaṃ tyajet |
BRP220.174.2 mānakandaṃ viṣakandaṃ vajrakandaṃ gadāsthikam || 174 ||
BRP220.175.1 puruṣālvaṃ sapiṇḍāluṃ śrāddhakarmaṇi varjayet |
BRP220.175.2 alābuṃ tiktaparṇāṃ ca kūṣmāṇḍaṃ kaṭukatrayam || 175 ||
BRP220.176.1 vārtākaṃ śivajātaṃ ca lomaśāni vaṭāni ca |
BRP220.176.2 kālīyaṃ raktavāṇāṃ ca balākā lakucaṃ tathā || 176 ||
BRP220.177.1 śrāddhakarmaṇi varjyāni vibhītakaphalaṃ tathā |
BRP220.177.2 āranālaṃ ca śuktaṃ ca śīrṇaṃ paryuṣitaṃ tathā || 177 ||
BRP220.178.1 nogragandhaṃ ca dātavyaṃ kovidārakaśigrukau |
BRP220.178.2 atyamlaṃ picchilaṃ sūkṣmaṃ yātayāmaṃ ca sattamāḥ || 178 ||
BRP220.179.1 na ca deyaṃ gatarasaṃ madyagandhaṃ ca yad bhavet |
BRP220.179.2 hiṅgūgragandhaṃ phaṇiśaṃ bhūnimbaṃ nimbarājike || 179 ||
BRP220.180.1 kustumburuṃ kaliṅgotthaṃ varjayed amlavetasam |
BRP220.180.2 dāḍimaṃ māgadhīṃ caiva nāgarārdrakatittiḍīḥ || 180 ||
BRP220.181.1 āmrātakaṃ jīvakaṃ ca tumburuṃ ca niyojayet |
BRP220.181.2 pāyasaṃ śālmalīmudgān modakādīṃś ca bhaktitaḥ || 181 ||
BRP220.182.1 pānakaṃ ca rasālaṃ ca gokṣīraṃ ca nivedayet |
BRP220.182.2 yāni cābhyavahāryāṇi svādusnigdhāni bho dvijāḥ || 182 ||
BRP220.183.1 īṣadamlakaṭūny eva deyāni śrāddhakarmaṇi |
BRP220.183.2 atyamlaṃ cātilavaṇam atiriktakaṭūni ca || 183 ||
BRP220.184.1 āsurāṇīha bhojyāni tāny ato dūratas tyajet |
BRP220.184.2 mṛṣṭasnigdhāni yāni syur īṣatkaṭvamlakāni ca || 184 ||
BRP220.185.1 svādūni devabhojyāni tāni śrāddhe niyojayet |
BRP220.185.2 chāgamāṃsaṃ vārtikaṃ ca taittiraṃ śaśakāmiṣam || 185 ||
BRP220.186.1 śivālāvakarājīvamāṃsaṃ śrāddhe niyojayet |
BRP220.186.2 vāghrīṇasaṃ raktaśivaṃ lohaṃ śalkasamanvitam || 186 ||
BRP220.187.1 siṃhatuṇḍaṃ ca khaḍgaṃ ca śrāddhe yojyaṃ tathocyate |
BRP220.187.2 yad apy uktaṃ hi manunā rohitaṃ pratiyojayet || 187 ||
BRP220.188.1 yoktavyaṃ havyakavyeṣu tathā na viprayojayet |
BRP220.188.2 evam uktaṃ mayā viprā vārāheṇāvalokitam || 188 ||
BRP220.189.1 mayā niṣiddhaṃ bhuñjāno rauravaṃ narakaṃ vrajet |
BRP220.189.2 etāni ca niṣiddhāni vārāheṇa tapodhanāḥ || 189 ||
693
BRP220.190.1 abhakṣyāṇi dvijātīnāṃ na deyāni pitṛṣv api |
BRP220.190.2 rohitaṃ śūkaraṃ kūrmaṃ godhāhaṃsaṃ ca varjayet || 190 ||
BRP220.191.1 cakravākaṃ ca madguṃ ca śalkahīnāṃś ca matsyakān |
BRP220.191.2 kuraraṃ ca nirasthiṃ ca vāsahātaṃ ca kukkuṭān || 191 ||
BRP220.192.1 kalaviṅkamayūrāṃś ca bhāradvājāṃś ca śārṅgakān |
BRP220.192.2 nakulolūkamārjārāṃl lopān anyān sudurgrahān || 192 ||
BRP220.193.1 ṭiṭṭibhān sārdhajambūkān vyāghrarkṣatarakṣukān |
BRP220.193.2 etān anyāṃś ca sanduṣṭān yo bhakṣayati durmatiḥ || 193 ||
BRP220.194.1 sa mahāpāpakārī tu rauravaṃ narakaṃ vrajet |
BRP220.194.2 pitṛṣv etāṃs tu yo dadyāt pāpātmā garhitāmiṣān || 194 ||
BRP220.195.1 sa svargasthān api pitṝn narake pātayiṣyati |
BRP220.195.2 kusumbhaśākaṃ jambīraṃ sigrukaṃ kovidārakam || 195 ||
BRP220.196.1 piṇyākaṃ vipruṣaṃ caiva masūraṃ gṛñjanaṃ śaṇam |
BRP220.196.2 kodravaṃ kokilākṣaṃ ca cukraṃ kambukapadmakam || 196 ||
BRP220.197.1 cakoraśyenamāṃsaṃ ca vartulālābutālinīm |
BRP220.197.2 phalaṃ tālatarūṇāṃ ca bhuktyā narakam ṛcchati || 197 ||
BRP220.198.1 dattvā pitṛṣu taiḥ sārdhaṃ vrajet pūyavahaṃ naraḥ |
BRP220.198.2 tasmāt sarvaprayatnena nāharet tu vicakṣaṇaḥ || 198 ||
BRP220.199.1 niṣiddhāni varāheṇa svayaṃ pitrartham ādarāt |
BRP220.199.2 varam evātmamāṃsasya bhakṣaṇaṃ munayaḥ kṛtam || 199 ||
BRP220.200.1 na tv eva hi niṣiddhānām ādānaṃ pumbhir ādarāt |
BRP220.200.2 ajñānād vā pramādād vā sakṛd etāni ca dvijāḥ || 200 ||
BRP220.201.1 bhakṣitāni niṣiddhāni prāyaścittaṃ tataś caret |
BRP220.201.2 phalamūladadhikṣīratakragomūtrayāvakaiḥ || 201 ||
BRP220.202.1 bhojyānnabhojyasambhukte pratyekaṃ dinasaptakam |
BRP220.202.2 evaṃ niṣiddhācaraṇe kṛte sakṛd api dvijaiḥ || 202 ||
BRP220.203.1 śuddhiṃ neyaṃ śarīraṃ tu viṣṇubhaktair viśeṣataḥ |
BRP220.203.2 niṣiddhaṃ varjayed dravyaṃ yathoktaṃ ca dvijottamāḥ || 203 ||
BRP220.204.1 samāhṛtya tataḥ śrāddhaṃ kartavyaṃ nijaśaktitaḥ |
BRP220.204.2 evaṃ vidhānataḥ śrāddhaṃ kṛtvā svavibhavocitam |
BRP220.204.3 ābrahmastambaparyantaṃ jagat prīṇāti mānavaḥ || 204 ||

munaya ūcuḥ:

BRP220.205.1 pitā jīvati yasyātha mṛtau dvau pitarau pituḥ |
BRP220.205.2 kathaṃ śrāddhaṃ hi kartavyam etad vistaraśo vada || 205 ||

vyāsa uvāca:

BRP220.206.1 yasmai dadyāt pitā śrāddhaṃ tasmai dadyāt sutaḥ svayam |
BRP220.206.2 evaṃ na hīyate dharmo laukiko vaidikas tathā || 206 ||

munaya ūcuḥ:

BRP220.207.1 mṛtaḥ pitā jīvati ca yasya brahman pitāmahaḥ |
BRP220.207.2 sa hi śrāddhaṃ kathaṃ kuryād etat tvaṃ vaktum arhasi || 207 ||
694

vyāsa uvāca:

BRP220.208.1 pituḥ piṇḍaṃ pradadyāc ca bhojayec ca pitāmaham |
BRP220.208.2 prapitāmahasya piṇḍaṃ vai hy ayaṃ śāstreṣu nirṇayaḥ || 208 ||
BRP220.209.1 mṛteṣu piṇḍaṃ dātavyaṃ jīvantaṃ cāpi bhojayet |
BRP220.209.2 sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇam iṣyate || 209 ||
BRP220.210.1 ācāram ācared yas tu pitṛmedhāśritaṃ naraḥ |
BRP220.210.2 āyuṣā dhanaputraiś ca vardhaty āśu na saṃśayaḥ || 210 ||
BRP220.211.1 pitṛmedhādhyāyam imaṃ śrāddhakāleṣu yaḥ paṭhet |
BRP220.211.2 tad annam asya pitaro 'śnanti ca triyugaṃ dvijāḥ || 211 ||
BRP220.212.1 evaṃ mayoktaḥ pitṛmedhakalpaḥ |
BRP220.212.2 pāpāpahaḥ puṇyavivardhanaś ca |
BRP220.212.3 śrotavya eṣa prayatair naraiś ca |
BRP220.212.4 śrāddheṣu caivāpy anukīrtayeta || 212 ||