706
BRP222.052.1 atipūjitalābhāṃs tu jugupsaṃ caiva sarvataḥ |
BRP222.052.2 atipūjitalābhais tu yatir mukto 'pi badhyate || 52 ||
BRP222.053.1 kāmaḥ krodhas tathā darpo lobhamohādayaś ca ye |
BRP222.053.2 tāṃs tu doṣān parityajya parivrāṇ nirmamo bhavet || 53 ||
BRP222.054.1 abhayaṃ sarvasattvebhyo dattvā yaś carate mahīm |
BRP222.054.2 tasya dehād vimuktasya bhayaṃ notpadyate kvacit || 54 ||
BRP222.055.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ |
BRP222.055.2 śārīram agniṃ svamukhe juhoti |
BRP222.055.3 vipras tu bhikṣopagatair havirbhiś |
BRP222.055.4 citāgninā sa vrajati sma lokān || 55 ||
BRP222.056.1 mokṣāśramaṃ yaś carate yathoktaṃ |
BRP222.056.2 śuciś ca saṅkalpitabuddhiyuktaḥ |
BRP222.056.3 anindhanaṃ jyotir iva praśāntaṃ |
BRP222.056.4 sa brahmalokaṃ vrajati dvijātiḥ || 56 ||

Chapter 223: Rise and fall within the caste system (dialogue between Śiva and Umā)

SS 358-360

munaya ūcuḥ:

BRP223.001.1 sarvajñas tvaṃ mahābhāga sarvabhūtahite rataḥ |
BRP223.001.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca na te 'sty aviditaṃ mune || 1 ||
BRP223.002.1 karmaṇā kena varṇānām adhamā jāyate gatiḥ |
BRP223.002.2 uttamā ca bhavet kena brūhi teṣāṃ mahāmate || 2 ||
BRP223.003.1 śūdras tu karmaṇā kena brāhmaṇatvaṃ ca gacchati |
BRP223.003.2 śrotum icchāmahe kena brāhmaṇaḥ śūdratām iyāt || 3 ||

vyāsa uvāca:

BRP223.004.1 himavacchikhare ramye nānādhātuvibhūṣite |
BRP223.004.2 nānādrumalatākīrṇe nānāścaryasamanvite || 4 ||
BRP223.005.1 tatra sthitaṃ mahādevaṃ tripuraghnaṃ trilocanam |
BRP223.005.2 śailarājasutā devī praṇipatya sureśvaram || 5 ||
BRP223.006.1 imaṃ praśnaṃ purā viprā apṛcchac cārulocanā |
BRP223.006.2 tad ahaṃ sampravakṣyāmi śṛṇudhvaṃ mama sattamāḥ || 6 ||

umovāca:

BRP223.007.1 bhagavan bhaganetraghna pūṣṇo dantavināśana |
BRP223.007.2 dakṣakratuhara tryakṣa saṃśayo me mahān ayam || 7 ||
BRP223.008.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayambhuvā |
BRP223.008.2 kena karmavipākena vaiśyo gacchati śūdratām || 8 ||
BRP223.009.1 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet |
BRP223.009.2 pratilome kathaṃ deva śakyo dharmo nivartitum || 9 ||
BRP223.010.1 kena vā karmaṇā vipraḥ śūdrayonau prajāyate |
BRP223.010.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho || 10 ||