705
BRP222.032.1 bhikṣābhujaś ca ye kecit parivrāḍ brahmacāriṇaḥ |
BRP222.032.2 te 'py atra pratitiṣṭhanti gārhasthyaṃ tena vai param || 32 ||
BRP222.033.1 vedāharaṇakāryeṇa tīrthasnānāya ca dvijāḥ |
BRP222.033.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca || 33 ||
BRP222.034.1 aniketā hy anāhārā ye tu sāyaṅgṛhās tu te |
BRP222.034.2 teṣāṃ gṛhasthaḥ satataṃ pratiṣṭhā yonir ucyate || 34 ||
BRP222.035.1 teṣāṃ svāgatadānāni vaktavyaṃ madhuraṃ sadā |
BRP222.035.2 gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam || 35 ||
BRP222.036.1 atithir yasya bhagnāśo gṛhāt pratinivartate |
BRP222.036.2 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati || 36 ||
BRP222.037.1 avajñānam ahaṅkāro dambhaś cāpi gṛhe sataḥ |
BRP222.037.2 parivādopaghātau ca pāruṣyaṃ ca na śasyate || 37 ||
BRP222.038.1 yaś ca samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim |
BRP222.038.2 sarvabandhavinirmukto lokān āpnoti cottamān || 38 ||
BRP222.039.1 vayaḥpariṇatau viprāḥ kṛtakṛtyo gṛhāśramī |
BRP222.039.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā || 39 ||
BRP222.040.1 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ |
BRP222.040.2 bhūmiśāyī bhavet tatra muniḥ sarvātithir dvijāḥ || 40 ||
BRP222.041.1 carmakāśakuśaiḥ kuryāt paridhānottarīyake |
BRP222.041.2 tadvat triṣavaṇaṃ snānaṃ śastam asya dvijottamāḥ || 41 ||
BRP222.042.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam |
BRP222.042.2 bhikṣā balipradānaṃ tu śastam asya praśasyate || 42 ||
BRP222.043.1 vanyasnehena gātrāṇām abhyaṅgaś cāpi śasyate |
BRP222.043.2 tapasyā tasya viprendrāḥ śītoṣṇādisahiṣṇutā || 43 ||
BRP222.044.1 yas tv etā niyataś caryā vānaprasthaś caren muniḥ |
BRP222.044.2 sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān || 44 ||
BRP222.045.1 caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ |
BRP222.045.2 tasya svarūpaṃ gadato budhyadhvaṃ mama sattamāḥ || 45 ||
BRP222.046.1 putradravyakalatreṣu tyajet snehaṃ dvijottamāḥ |
BRP222.046.2 caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ || 46 ||
BRP222.047.1 traivarṇikāṃs tyajet sarvān ārambhān dvijasattamāḥ |
BRP222.047.2 mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu || 47 ||
BRP222.048.1 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit |
BRP222.048.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet || 48 ||
BRP222.049.1 ekarātrasthitir grāme pañcarātrasthitiḥ pure |
BRP222.049.2 tathā prītir na tiryakṣu dveṣo vā nāsya jāyate || 49 ||
BRP222.050.1 prāṇayātrānimittaṃ ca vyaṅgāre 'bhuktavajjane |
BRP222.050.2 kāle praśastavarṇānāṃ bhikṣārthī paryaṭed gṛhān || 50 ||
BRP222.051.1 alābhe na viṣādī syāl lābhe naiva ca harṣayet |
BRP222.051.2 prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ || 51 ||