707
BRP223.011.1 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha |
BRP223.011.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ || 11 ||

śiva uvāca:

BRP223.012.1 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe |
BRP223.012.2 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ || 12 ||
BRP223.013.1 karmaṇā duṣkṛteneha sthānād bhraśyati sa dvijaḥ |
BRP223.013.2 śreṣṭhaṃ varṇam anuprāpya tasmād ākṣipyate punaḥ || 13 ||
BRP223.014.1 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati |
BRP223.014.2 kṣatriyo vātha vaiśyo vā brahmabhūyaṃ sa gacchati || 14 ||
BRP223.015.1 yaś ca vipratvam utsṛjya kṣatradharmān niṣevate |
BRP223.015.2 brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate || 15 ||
BRP223.016.1 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ |
BRP223.016.2 brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā || 16 ||
BRP223.017.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt |
BRP223.017.2 svadharmāt pracyuto vipras tataḥ śūdratvam āpnuyāt || 17 ||
BRP223.018.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ |
BRP223.018.2 brahmalokāt paribhraṣṭaḥ śūdrayonau prajāyate || 18 ||
BRP223.019.1 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi |
BRP223.019.2 svāni karmāṇy apākṛtya śūdrakarma niṣevate || 19 ||
BRP223.020.1 svasthānāt sa paribhraṣṭo varṇasaṅkaratāṃ gataḥ |
BRP223.020.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ || 20 ||
BRP223.021.1 yas tu śūdraḥ svadharmeṇa jñānavijñānavāñ śuciḥ |
BRP223.021.2 dharmajño dharmanirataḥ sa dharmaphalam aśnute || 21 ||
BRP223.022.1 idaṃ caivāparaṃ devi brahmaṇā samudāhṛtam |
BRP223.022.2 adhyātmaṃ naiṣṭhikī siddhir dharmakāmair niṣevyate || 22 ||
BRP223.023.1 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam |
BRP223.023.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva vā kvacit || 23 ||
BRP223.024.1 śūdrānnaṃ garhitaṃ devi sadā devair mahātmabhiḥ |
BRP223.024.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ || 24 ||
BRP223.025.1 śūdrānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ |
BRP223.025.2 āhitāgnis tathā yajvā sa śūdragatibhāg bhavet || 25 ||
BRP223.026.1 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ |
BRP223.026.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā || 26 ||
BRP223.027.1 yasyānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ |
BRP223.027.2 tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati || 27 ||
BRP223.028.1 brāhmaṇatvaṃ sukhaṃ prāpya durlabhaṃ yo 'vamanyate |
BRP223.028.2 abhojyānnāni vāśnāti sa dvijatvāt pateta vai || 28 ||