708
BRP223.029.1 surāpo brahmahā steyī cauro bhagnavrato 'śuciḥ |
BRP223.029.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ || 29 ||
BRP223.030.1 avratī vṛṣalībhartā kuṇḍāśī somavikrayī |
BRP223.030.2 vihīnasevī vipro hi patate brahmayonitaḥ || 30 ||
BRP223.031.1 gurutalpī gurudveṣī gurukutsāratiś ca yaḥ |
BRP223.031.2 brahmadviḍ vāpi patati brāhmaṇo brahmayonitaḥ || 31 ||
BRP223.032.1 ebhis tu karmabhir devi śubhair ācaritais tathā |
BRP223.032.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet || 32 ||
BRP223.033.1 śūdraḥ karmāṇi sarvāṇi yathānyāyaṃ yathāvidhi |
BRP223.033.2 sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ || 33 ||
BRP223.034.1 śuśrūṣāṃ paricaryāṃ yo jyeṣṭhavarṇe prayatnataḥ |
BRP223.034.2 kuryād avimanāḥ śreṣṭhaḥ satataṃ satpathe sthitaḥ || 34 ||
BRP223.035.1 devadvijātisatkartā sarvātithyakṛtavrataḥ |
BRP223.035.2 ṛtukālābhigāmī ca niyato niyatāśanaḥ || 35 ||
BRP223.036.1 dakṣaḥ śiṣṭajanānveṣī śeṣānnakṛtabhojanaḥ |
BRP223.036.2 vṛthā māṃsaṃ na bhuñjīta śūdro vaiśyatvam ṛcchati || 36 ||
BRP223.037.1 ṛtavāg anahaṃvādī nirdvandvaḥ sāmakovidaḥ |
BRP223.037.2 yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ || 37 ||
BRP223.038.1 dānto brāhmaṇasatkartā sarvavarṇānasūyakaḥ |
BRP223.038.2 gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ || 38 ||
BRP223.039.1 śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ |
BRP223.039.2 agnihotram upāsīno juhvānaś ca yathāvidhi || 39 ||
BRP223.040.1 sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ |
BRP223.040.2 tretāgnimātravihitaṃ vaiśyo bhavati ca dvijaḥ || 40 ||
BRP223.041.1 sa vaiśyaḥ kṣatriyakule śucir mahati jāyate |
BRP223.041.2 sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ || 41 ||
BRP223.042.1 upanīto vrataparo dvijo bhavati saṃskṛtaḥ |
BRP223.042.2 dadāti yajate yajñaiḥ samṛddhair āptadakṣiṇaiḥ || 42 ||
BRP223.043.1 adhītya svargam anvicchaṃs tretāgniśaraṇaḥ sadā |
BRP223.043.2 ārdrahastaprado nityaṃ prajā dharmeṇa pālayan || 43 ||
BRP223.044.1 satyaḥ satyāni kurute nityaṃ yaḥ śuddhidarśanaḥ |
BRP223.044.2 dharmadaṇḍena nirdagdho dharmakāmārthasādhakaḥ || 44 ||
BRP223.045.1 yantritaḥ kāryakaraṇaiḥ ṣaḍbhāgakṛtalakṣaṇaḥ |
BRP223.045.2 grāmyadharmān na seveta svacchandenārthakovidaḥ || 45 ||
BRP223.046.1 ṛtukāle tu dharmātmā patnīm upāśrayet sadā |
BRP223.046.2 sadopavāsī niyataḥ svādhyāyanirataḥ śuciḥ || 46 ||
BRP223.047.1 vahiskāntarite nityaṃ śayāno 'sti sadā gṛhe |
BRP223.047.2 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā || 47 ||
BRP223.048.1 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan |
BRP223.048.2 svārthād vā yadi vā kāmān na kiñcid upalakṣayet || 48 ||