91
BRP023.011.1 trailokyam etat kathitaṃ saṅkṣepeṇa dvijottamāḥ |
BRP023.011.2 ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā || 11 ||
BRP023.012.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ |
BRP023.012.2 ekayojanakoṭī tu maharloko vidhīyate || 12 ||
BRP023.013.1 dve koṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ |
BRP023.013.2 sanandanādyāḥ kathitā viprāś cāmalacetasaḥ || 13 ||
BRP023.014.1 caturguṇottaraṃ cordhvaṃ janalokāt tapaḥ smṛtam |
BRP023.014.2 vairājā yatra te devāḥ sthitā dehavivarjitāḥ || 14 ||
BRP023.015.1 ṣaḍguṇena tapolokāt satyaloko virājate |
BRP023.015.2 apunarmārakaṃ yatra siddhādimunisevitam || 15 ||
BRP023.016.1 pādagamyaṃ tu yat kiñcid vastv asti pṛthivīmayam |
BRP023.016.2 sa bhūrlokaḥ samākhyāto vistāro 'sya mayoditaḥ || 16 ||
BRP023.017.1 bhūmisūryāntaraṃ yat tu siddhādimunisevitam |
BRP023.017.2 bhuvarlokas tu so 'py ukto dvitīyo munisattamāḥ || 17 ||
BRP023.018.1 dhruvasūryāntaraṃ yat tu niyutāni caturdaśa |
BRP023.018.2 svarlokaḥ so 'pi kathito lokasaṃsthānacintakaiḥ || 18 ||
BRP023.019.1 trailokyam etat kṛtakaṃ vipraiś ca paripaṭhyate |
BRP023.019.2 janas tapas tathā satyam iti cākṛtakaṃ trayam || 19 ||
BRP023.020.1 kṛtakākṛtako madhye maharloka iti smṛtaḥ |
BRP023.020.2 śūnyo bhavati kalpānte yo 'ntaṃ na ca vinaśyati || 20 ||
BRP023.021.1 ete sapta mahālokā mayā vaḥ kathitā dvijāḥ |
BRP023.021.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ || 21 ||
BRP023.022.1 etad aṇḍakaṭāhena tiryag ūrdhvam adhas tathā |
BRP023.022.2 kapitthasya yathā bījaṃ sarvato vai samāvṛtam || 22 ||
BRP023.023.1 daśottareṇa payasā dvijāś cāṇḍaṃ ca tad vṛtam |
BRP023.023.2 sa cāmbuparivāro 'sau vahninā veṣṭito bahiḥ || 23 ||
BRP023.024.1 vahnis tu vāyunā vāyur viprās tu nabhasāvṛtaḥ |
BRP023.024.2 ākāśo 'pi muniśreṣṭhā mahatā pariveṣṭitaḥ || 24 ||
BRP023.025.1 daśottarāṇy aśeṣāṇi viprāś caitāni sapta vai |
BRP023.025.2 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam || 25 ||
BRP023.026.1 anantasya na tasyāntaḥ saṅkhyānaṃ cāpi vidyate |
BRP023.026.2 tad anantam asaṅkhyātaṃ pramāṇenāpi vai yataḥ || 26 ||
BRP023.027.1 hetubhūtam aśeṣasya prakṛtiḥ sā parā dvijāḥ |
BRP023.027.2 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca || 27 ||
BRP023.028.1 īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca |
BRP023.028.2 dāruṇy agnir yathā tailaṃ tile tadvat pumān iha || 28 ||