Chapter 231: The end of a cycle of Yugas and the return of Kṛta-Yuga

SS 374-376

munaya ūcuḥ:

BRP231.001.1 āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe |
BRP231.001.2 tato dvāparavidhvaṃsaṃ yugāntaṃ spṛhayāmahe || 1 ||
BRP231.002.1 prāptā vayaṃ hi tat kālam anayā dharmatṛṣṇayā |
BRP231.002.2 ādadyāma paraṃ dharmaṃ sukham alpena karmaṇā || 2 ||
BRP231.003.1 santrāsodvegajananaṃ yugāntaṃ samupasthitam |
BRP231.003.2 pranaṣṭadharmaṃ dharmajña nimittair vaktum arhasi || 3 ||

vyāsa uvāca:

BRP231.004.1 arakṣitāro hartāro balibhāgasya pārthivāḥ |
BRP231.004.2 yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ || 4 ||
BRP231.005.1 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ |
BRP231.005.2 śūdrāś ca brāhmaṇācārā bhaviṣyanti yugakṣaye || 5 ||
BRP231.006.1 śrotriyāḥ kāṇḍapṛṣṭhāś ca niṣkarmāṇi havīṃṣi ca |
BRP231.006.2 ekapaṅktyām aśiṣyanti yugānte munisattamāḥ || 6 ||
743
BRP231.007.1 aśiṣṭavanto 'rthaparā narā madyāmiṣapriyāḥ |
BRP231.007.2 mitrabhāryāṃ bhajiṣyanti yugānte puruṣādhamāḥ || 7 ||
BRP231.008.1 rājavṛttisthitāś caurā rājānaś cauraśīlinaḥ |
BRP231.008.2 bhṛtyā hy anirdiṣṭabhujo bhaviṣyanti yugakṣaye || 8 ||
BRP231.009.1 dhanāni ślāghanīyāni satāṃ vṛttam apūjitam |
BRP231.009.2 akutsanā ca patite bhaviṣyati yugakṣaye || 9 ||
BRP231.010.1 pranaṣṭanāsāḥ puruṣā muktakeśā virūpiṇaḥ |
BRP231.010.2 ūnaṣoḍaśavarṣāś ca prasoṣyanti tathā striyaḥ || 10 ||
BRP231.011.1 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ |
BRP231.011.2 pramadāḥ keśaśūlāś ca bhaviṣyanti yugakṣaye || 11 ||
BRP231.012.1 sarve brahma vadiṣyanti dvijā vājasaneyikāḥ |
BRP231.012.2 śūdrābhā vādinaś caiva brāhmaṇāś cāntyavāsinaḥ || 12 ||
BRP231.013.1 śukladantā jitākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ |
BRP231.013.2 śūdrā dharmaṃ vadiṣyanti śāṭhyabuddhyopajīvinaḥ || 13 ||
BRP231.014.1 śvāpadapracuratvaṃ ca gavāṃ caiva parikṣayaḥ |
BRP231.014.2 sādhūnāṃ parivṛttiś ca vidyād antagate yuge || 14 ||
BRP231.015.1 antyā madhye nivatsyanti madhyāś cāntanivāsinaḥ |
BRP231.015.2 nirhrīkāś ca prajāḥ sarvā naṣṭās tatra yugakṣaye || 15 ||
BRP231.016.1 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ |
BRP231.016.2 ṛtavo viparītāś ca bhaviṣyanti yugakṣaye || 16 ||
BRP231.017.1 tathā dvihāyanā damyāḥ kalau lāṅgaladhāriṇaḥ |
BRP231.017.2 citravarṣī ca parjanyo yuge kṣīṇe bhaviṣyati || 17 ||
BRP231.018.1 sarve śūrakule jātāḥ kṣamānāthā bhavanti hi |
BRP231.018.2 yathā nimnāḥ prajāḥ sarvā bhaviṣyanti yugakṣaye || 18 ||
BRP231.019.1 pitṛdeyāni dattāni bhaviṣyanti tathā sutāḥ |
BRP231.019.2 na ca dharmaṃ cariṣyanti mānavā nirgate yuge || 19 ||
BRP231.020.1 ūṣarā bahulā bhūmiḥ panthānas taskarāvṛtāḥ |
BRP231.020.2 sarve vāṇikāś caiva bhaviṣyanti yugakṣaye || 20 ||
BRP231.021.1 pitṛdāyādadattāni vibhajanti tathā sutāḥ |
BRP231.021.2 haraṇe yatnavanto 'pi lobhādibhir virodhinaḥ || 21 ||
BRP231.022.1 saukumārye tathā rūpe ratne copakṣayaṃ gate |
BRP231.022.2 bhaviṣyanti yugasyānte nāryaḥ keśair alaṅkṛtāḥ || 22 ||
BRP231.023.1 nirvīryasya ratis tatra gṛhasthasya bhaviṣyati |
BRP231.023.2 yugānte samanuprāpte nānyā bhāryāsamā ratiḥ || 23 ||
BRP231.024.1 kuśīlānāryabhūyiṣṭhā vṛthārūpasamanvitāḥ |
BRP231.024.2 puruṣālpaṃ bahustrīkaṃ tad yugāntasya lakṣaṇam || 24 ||
BRP231.025.1 bahuyācanako loko na dāsyati parasparam |
BRP231.025.2 rājacaurāgnidaṇḍādikṣīṇaḥ kṣayam upaiṣyati || 25 ||
744
BRP231.026.1 aphalāni ca sasyāni taruṇā vṛddhaśīlinaḥ |
BRP231.026.2 aśīlāḥ sukhino loke bhaviṣyanti yugakṣaye || 26 ||
BRP231.027.1 varṣāsu paruṣā vātā nīcāḥ śarkaravarṣiṇaḥ |
BRP231.027.2 sandigdhaḥ paralokaś ca bhaviṣyati yugakṣaye || 27 ||
BRP231.028.1 vaiśyā iva ca rājanyā dhanadhānyopajīvinaḥ |
BRP231.028.2 yugāpakramaṇe pūrvaṃ bhaviṣyanti na bāndhavāḥ || 28 ||
BRP231.029.1 apravṛttāḥ prapaśyanti samayāḥ śapathās tathā |
BRP231.029.2 ṛṇaṃ savinayabhraṃśaṃ yuge kṣīṇe bhaviṣyati || 29 ||
BRP231.030.1 bhaviṣyaty aphalo harṣaḥ krodhaś ca saphalo nṛṇām |
BRP231.030.2 ajāś cāpi nirotsyanti payaso 'rthe yugakṣaye || 30 ||
BRP231.031.1 aśāstravihito yajña evam eva bhaviṣyati |
BRP231.031.2 apramāṇaṃ kariṣyanti narāḥ paṇḍitamāninaḥ || 31 ||
BRP231.032.1 śāstroktasyāpravaktāro bhaviṣyanti na saṃśayaḥ |
BRP231.032.2 sarvaḥ sarvaṃ vijānāti vṛddhān anupasevya vai || 32 ||
BRP231.033.1 na kaścid akavir nāma yugānte samupasthite |
BRP231.033.2 nakṣatrāṇi viyogāni na karmasthā dvijātayaḥ || 33 ||
BRP231.034.1 cauraprāyāś ca rājāno yugānte samupasthite |
BRP231.034.2 kuṇḍīvṛṣā naikṛtikāḥ surāpā brahmavādinaḥ || 34 ||
BRP231.035.1 aśvamedhena yakṣyante yugānte dvijasattamāḥ |
BRP231.035.2 yājayiṣyanty ayājyāṃs tu tathābhakṣyasya bhakṣiṇaḥ || 35 ||
BRP231.036.1 brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite |
BRP231.036.2 bhoḥśabdam abhidhāsyanti na ca kaścit paṭhiṣyati || 36 ||
BRP231.037.1 ekaśaṅkhās tathā nāryo gavedhukapinaddhakāḥ |
BRP231.037.2 nakṣatrāṇi vivarṇāni viparitā diśo daśa || 37 ||
BRP231.038.1 sandhyārāgo vidagdhāṅgo bhaviṣyati yugakṣaye |
BRP231.038.2 preṣayanti pitṝn putrā vadhūḥ śvaśrūḥ svakarmasu || 38 ||
BRP231.039.1 yugeṣv evaṃ nivatsyanti pramadāś ca narās tathā |
BRP231.039.2 akṛtvāgrāṇi bhokṣyanti dvijāś caivāhutāgnayaḥ || 39 ||
BRP231.040.1 bhikṣāṃ balim adattvā ca bhokṣyanti puruṣāḥ svayam |
BRP231.040.2 vañcayitvā patīn suptān gamiṣyanti striyo 'nyataḥ || 40 ||
BRP231.041.1 na vyādhitān nāpy arūpān nodyatān nāpy asūyakān |
BRP231.041.2 kṛte na pratikartā ca yuge kṣīṇe bhaviṣyati || 41 ||

munaya ūcuḥ:

BRP231.042.1 evaṃ vilambite dharme mānuṣāḥ karapīḍitāḥ |
BRP231.042.2 kutra deśe nivatsyanti kimāhāravihāriṇaḥ || 42 ||
BRP231.043.1 kiṅkarmāṇaḥ kimīhantaḥ kimpramāṇāḥ kimāyuṣaḥ |
BRP231.043.2 kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam || 43 ||

vyāsa uvāca:

BRP231.044.1 ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajās tathā |
BRP231.044.2 śīlavyasanam āsādya prāpsyanti hrāsam āyuṣaḥ || 44 ||
745
BRP231.045.1 āyurhānyā balagnānir balagnānyā vivarṇatā |
BRP231.045.2 vaivarṇyād vyādhisampīḍā nirvedo vyādhipīḍanāt || 45 ||
BRP231.046.1 nirvedād ātmasambodhaḥ sambodhād dharmaśīlatā |
BRP231.046.2 evaṃ gatvā parāṃ kāṣṭhāṃ prapatsyanti kṛtaṃ yugam || 46 ||
BRP231.047.1 uddeśato dharmaśīlāḥ kecin madhyasthatāṃ gatāḥ |
BRP231.047.2 kindharmaśīlāḥ kecit tu kecid atra kutūhalāḥ || 47 ||
BRP231.048.1 pratyakṣam anumānaṃ ca pramāṇam iti niścitāḥ |
BRP231.048.2 apramāṇaṃ kariṣyanti sarvam ity apare janāḥ || 48 ||
BRP231.049.1 nāstikyaparatāś cāpi kecid dharmavilopakāḥ |
BRP231.049.2 bhaviṣyanti narā mūḍhā dvijāḥ paṇḍitamāninaḥ || 49 ||
BRP231.050.1 tadātvamātraśraddheyā śāstrajñānabahiṣkṛtāḥ |
BRP231.050.2 dāmbhikās te bhaviṣyanti narā jñānavilopitāḥ || 50 ||
BRP231.051.1 tathā vilulite dharme janāḥ śreṣṭhapuraskṛtāḥ |
BRP231.051.2 śubhān samācariṣyanti dānaśīlaparāyaṇāḥ || 51 ||
BRP231.052.1 sarvabhakṣāḥ svayaṅguptā nirghṛṇā nirapatrapāḥ |
BRP231.052.2 bhaviṣyanti tadā loke tat kaṣāyasya lakṣaṇam || 52 ||
BRP231.053.1 kaṣāyopaplave kāle jñānaniṣṭhāpraṇāśane |
BRP231.053.2 siddhim alpena kālena prāpsyanti nirupaskṛtāḥ || 53 ||
BRP231.054.1 viprāṇāṃ śāśvatīṃ vṛttiṃ yadā varṇāvare janāḥ |
BRP231.054.2 saṃśrayiṣyanti bho viprās tat kaṣāyasya lakṣaṇam || 54 ||
BRP231.055.1 mahāyuddhaṃ mahāvarṣaṃ mahāvātaṃ mahātapaḥ |
BRP231.055.2 bhaviṣyati yuge kṣīṇe tat kaṣāyasya lakṣaṇam || 55 ||
BRP231.056.1 viprarūpeṇa yakṣāṃsi rājānaḥ karṇavedinaḥ |
BRP231.056.2 pṛthivīm upabhokṣyanti yugānte samupasthite || 56 ||
BRP231.057.1 niḥsvādhyāyavaṣaṭkārāḥ kunetāro 'bhimāninaḥ |
BRP231.057.2 kravyādā brahmarūpeṇa sarvabhakṣyā vṛthāvratāḥ || 57 ||
BRP231.058.1 mūrkhāś cārthaparā lubdhāḥ kṣudrāḥ kṣudraparicchadāḥ |
BRP231.058.2 vyavahāropavṛttāś ca cyutā dharmāś ca śāśvatāt || 58 ||
BRP231.059.1 hartāraḥ pararatnānāṃ paradārapradharṣakāḥ |
BRP231.059.2 kāmātmāno durātmānaḥ sopadhāḥ priyasāhasāḥ || 59 ||
BRP231.060.1 teṣu prabhavamāṇeṣu janeṣv api ca sarvaśaḥ |
BRP231.060.2 abhāvino bhaviṣyanti munayo bahurūpiṇaḥ || 60 ||
BRP231.061.1 kalau yuge samutpannāḥ pradhānapuruṣāś ca ye |
BRP231.061.2 kathāyogena tān sarvān pūjayiṣyanti mānavāḥ || 61 ||
BRP231.062.1 sasyacaurā bhaviṣyanti tathā cailāpahāriṇaḥ |
BRP231.062.2 bhokṣyabhojyaharāś caiva karaṇḍānāṃ ca hāriṇaḥ || 62 ||
BRP231.063.1 caurāś caurasya hartāro hantā hantur bhaviṣyati |
BRP231.063.2 cauraiś caurakṣaye cāpi kṛte kṣemaṃ bhaviṣyati || 63 ||
746
BRP231.064.1 niḥsāre kṣubhite kāle niṣkriye saṃvyavasthite |
BRP231.064.2 narā vanaṃ śrayiṣyanti karabhāraprapīḍitāḥ || 64 ||
BRP231.065.1 yajñakarmaṇy uparate rakṣāṃsi śvāpadāni ca |
BRP231.065.2 kīṭamūṣikasarpāś ca dharṣayiṣyanti mānavān || 65 ||
BRP231.066.1 kṣemaṃ subhikṣam ārogyaṃ sāmagryaṃ caiva bandhuṣu |
BRP231.066.2 uddeśeṣu narāḥ śreṣṭhā bhaviṣyanti yugakṣaye || 66 ||
BRP231.067.1 svayampālāḥ svayaṃ caurāḥ plavasambhārasambhṛtāḥ |
BRP231.067.2 maṇḍalaiḥ sambhaviṣyanti deśe deśe pṛthak pṛthak || 67 ||
BRP231.068.1 svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ |
BRP231.068.2 narāḥ sarve bhaviṣyanti tadā kālaparikṣayāt || 68 ||
BRP231.069.1 tataḥ sarve samādāya kumārān pradrutā bhayāt |
BRP231.069.2 kauśikīṃ santariṣyanti narāḥ kṣudbhayapīḍitāḥ || 69 ||
BRP231.070.1 aṅgān vaṅgān kaliṅgāṃś ca kāśmīrān atha kośalān |
BRP231.070.2 ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ || 70 ||
BRP231.071.1 kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ |
BRP231.071.2 vividhaṃ jīrṇapattraṃ ca valkalāny ajināni ca || 71 ||
BRP231.072.1 svayaṃ kṛtvā nivatsyanti tasmin bhūte yugakṣaye |
BRP231.072.2 araṇyeṣu ca vatsyanti narā mlecchagaṇaiḥ saha || 72 ||
BRP231.073.1 naiva śūnyā navāraṇyā bhaviṣyati vasundharā |
BRP231.073.2 agoptāraś ca goptāro bhaviṣyanti narādhipāḥ || 73 ||
BRP231.074.1 mṛgair matsyair vihaṅgaiś ca śvāpadaiḥ sarpakīṭakaiḥ |
BRP231.074.2 madhuśākaphalair mūlair vartayiṣyanti mānavāḥ || 74 ||
BRP231.075.1 śīrṇaparṇaphalāhārā valkalāny ajināni ca |
BRP231.075.2 svayaṃ kṛtvā nivatsyanti yathā munijanas tathā || 75 ||
BRP231.076.1 bījānām akṛtasnehā āhatāḥ kāṣṭhaśaṅkubhiḥ |
BRP231.076.2 ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti nityaśaḥ || 76 ||
BRP231.077.1 nadīsrotāṃsi rotsyanti toyārthaṃ kūlam āśritāḥ |
BRP231.077.2 pakvānnavyavahāreṇa vipaṇantaḥ parasparam || 77 ||
BRP231.078.1 tanūruhair yathājātaiḥ samalāntarasambhṛtaiḥ |
BRP231.078.2 bahvapatyāḥ prajāhīnāḥ kulaśīlavivarjitāḥ || 78 ||
BRP231.079.1 evaṃ bhaviṣyanti tadā narāś cādharmajīvinaḥ |
BRP231.079.2 hīnā hīnaṃ tathā dharmaṃ prajā samanuvatsyati || 79 ||
BRP231.080.1 āyus tatra ca martyānāṃ paraṃ triṃśad bhaviṣyati |
BRP231.080.2 durbalā viṣayaglānā jarāśokair abhiplutāḥ || 80 ||
BRP231.081.1 bhaviṣyanti tadā teṣāṃ rogair indriyasaṅkṣayaḥ |
BRP231.081.2 āyuḥpratyayasaṃrodhād viṣayād uparaṃsyate || 81 ||
BRP231.082.1 śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ |
BRP231.082.2 satyaṃ ca pratipatsyanti vyavahāropasaṅkṣayāt || 82 ||
747
BRP231.083.1 bhaviṣyanti ca kāmānām alābhād dharmaśīlinaḥ |
BRP231.083.2 kariṣyanti ca saṃskāraṃ svayaṃ ca kṣayapīḍitāḥ || 83 ||
BRP231.084.1 evaṃ śuśrūṣavo dāne satye prāṇyabhirakṣaṇe |
BRP231.084.2 tataḥ pādapravṛtte tu dharme śreyo nipatsyate || 84 ||
BRP231.085.1 teṣāṃ labdhānumānānāṃ guṇeṣu parivartatām |
BRP231.085.2 svādu kiṃ tv iti vijñāya dharma eva ca dṛśyate || 85 ||
BRP231.086.1 yathā hānikramaṃ prāptās tathā ṛddhikramaṃ gatāḥ |
BRP231.086.2 pragṛhīte tato dharme prapaśyanti kṛtaṃ yugam || 86 ||
BRP231.087.1 sādhuvṛttiḥ kṛtayuge kaṣāye hānir ucyate |
BRP231.087.2 eka eva tu kālo 'yaṃ hīnavarṇo yathā śaśī || 87 ||
BRP231.088.1 channaś ca tamasā somo yathā kaliyugaṃ tathā |
BRP231.088.2 muktaś ca tamasā soma evaṃ kṛtayugaṃ ca tat || 88 ||
BRP231.089.1 arthavādaḥ paraṃ brahma vedārtha iti taṃ viduḥ |
BRP231.089.2 aviviktam avijñātaṃ dāyādyam iha dhāryate || 89 ||
BRP231.090.1 iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ |
BRP231.090.2 guṇaiḥ karmābhinirvṛttir guṇāḥ śudhyanti karmaṇā || 90 ||
BRP231.091.1 āśīs tu puruṣaṃ dṛṣṭvā deśakālānuvartinī |
BRP231.091.2 yuge yuge yathākālam ṛṣibhiḥ samudāhṛtā || 91 ||
BRP231.092.1 dharmārthakāmamokṣāṇāṃ devānāṃ ca pratikriyā |
BRP231.092.2 āśiṣaś ca śivāḥ puṇyās tathaivāyur yuge yuge || 92 ||
BRP231.093.1 tathā yugānāṃ parivartanāni |
BRP231.093.2 cirapravṛttāni vidhisvabhāvāt |
BRP231.093.3 kṣaṇaṃ na santiṣṭhati jīvalokaḥ |
BRP231.093.4 kṣayodayābhyāṃ parivartamānaḥ || 93 ||