744
BRP231.026.1 aphalāni ca sasyāni taruṇā vṛddhaśīlinaḥ |
BRP231.026.2 aśīlāḥ sukhino loke bhaviṣyanti yugakṣaye || 26 ||
BRP231.027.1 varṣāsu paruṣā vātā nīcāḥ śarkaravarṣiṇaḥ |
BRP231.027.2 sandigdhaḥ paralokaś ca bhaviṣyati yugakṣaye || 27 ||
BRP231.028.1 vaiśyā iva ca rājanyā dhanadhānyopajīvinaḥ |
BRP231.028.2 yugāpakramaṇe pūrvaṃ bhaviṣyanti na bāndhavāḥ || 28 ||
BRP231.029.1 apravṛttāḥ prapaśyanti samayāḥ śapathās tathā |
BRP231.029.2 ṛṇaṃ savinayabhraṃśaṃ yuge kṣīṇe bhaviṣyati || 29 ||
BRP231.030.1 bhaviṣyaty aphalo harṣaḥ krodhaś ca saphalo nṛṇām |
BRP231.030.2 ajāś cāpi nirotsyanti payaso 'rthe yugakṣaye || 30 ||
BRP231.031.1 aśāstravihito yajña evam eva bhaviṣyati |
BRP231.031.2 apramāṇaṃ kariṣyanti narāḥ paṇḍitamāninaḥ || 31 ||
BRP231.032.1 śāstroktasyāpravaktāro bhaviṣyanti na saṃśayaḥ |
BRP231.032.2 sarvaḥ sarvaṃ vijānāti vṛddhān anupasevya vai || 32 ||
BRP231.033.1 na kaścid akavir nāma yugānte samupasthite |
BRP231.033.2 nakṣatrāṇi viyogāni na karmasthā dvijātayaḥ || 33 ||
BRP231.034.1 cauraprāyāś ca rājāno yugānte samupasthite |
BRP231.034.2 kuṇḍīvṛṣā naikṛtikāḥ surāpā brahmavādinaḥ || 34 ||
BRP231.035.1 aśvamedhena yakṣyante yugānte dvijasattamāḥ |
BRP231.035.2 yājayiṣyanty ayājyāṃs tu tathābhakṣyasya bhakṣiṇaḥ || 35 ||
BRP231.036.1 brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite |
BRP231.036.2 bhoḥśabdam abhidhāsyanti na ca kaścit paṭhiṣyati || 36 ||
BRP231.037.1 ekaśaṅkhās tathā nāryo gavedhukapinaddhakāḥ |
BRP231.037.2 nakṣatrāṇi vivarṇāni viparitā diśo daśa || 37 ||
BRP231.038.1 sandhyārāgo vidagdhāṅgo bhaviṣyati yugakṣaye |
BRP231.038.2 preṣayanti pitṝn putrā vadhūḥ śvaśrūḥ svakarmasu || 38 ||
BRP231.039.1 yugeṣv evaṃ nivatsyanti pramadāś ca narās tathā |
BRP231.039.2 akṛtvāgrāṇi bhokṣyanti dvijāś caivāhutāgnayaḥ || 39 ||
BRP231.040.1 bhikṣāṃ balim adattvā ca bhokṣyanti puruṣāḥ svayam |
BRP231.040.2 vañcayitvā patīn suptān gamiṣyanti striyo 'nyataḥ || 40 ||
BRP231.041.1 na vyādhitān nāpy arūpān nodyatān nāpy asūyakān |
BRP231.041.2 kṛte na pratikartā ca yuge kṣīṇe bhaviṣyati || 41 ||

munaya ūcuḥ:

BRP231.042.1 evaṃ vilambite dharme mānuṣāḥ karapīḍitāḥ |
BRP231.042.2 kutra deśe nivatsyanti kimāhāravihāriṇaḥ || 42 ||
BRP231.043.1 kiṅkarmāṇaḥ kimīhantaḥ kimpramāṇāḥ kimāyuṣaḥ |
BRP231.043.2 kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam || 43 ||

vyāsa uvāca:

BRP231.044.1 ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajās tathā |
BRP231.044.2 śīlavyasanam āsādya prāpsyanti hrāsam āyuṣaḥ || 44 ||