Chapter 238: On liberation by knowledge

SS 387-388

vyāsa uvāca:

BRP238.001.1 sṛjate tu guṇān sattvaṃ kṣetrajñas tv adhitiṣṭhati |
BRP238.001.2 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ || 1 ||
BRP238.002.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān |
BRP238.002.2 ūrṇanābhir yathā sūtraṃ sṛjate tad guṇāṃs tathā || 2 ||
BRP238.003.1 pravṛttā na nivartante pravṛttir nopalabhyate |
BRP238.003.2 evam eke vyavasyanti nivṛttim iti cāpare || 3 ||
BRP238.004.1 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati |
BRP238.004.2 anenaiva vidhānena bhaved vai saṃśayo mahān || 4 ||
BRP238.005.1 anādinidhano hy ātmā taṃ buddhvā viharen naraḥ |
BRP238.005.2 akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ || 5 ||
BRP238.006.1 ity evaṃ hṛdaye sarvo buddhicintāmayaṃ dṛḍham |
BRP238.006.2 anityaṃ sukham āsīnam aśocyaṃ chinnasaṃśayaḥ || 6 ||
BRP238.007.1 tarayet pracyutāṃ pṛthvīṃ yathā pūrṇāṃ nadīṃ narāḥ |
BRP238.007.2 avagāhya ca vidvāṃso viprā lolam imaṃ tathā || 7 ||
BRP238.008.1 na tu tapyati vai vidvān sthale carati tattvavit |
BRP238.008.2 evaṃ vicintya cātmānaṃ kevalaṃ jñānam ātmanaḥ || 8 ||
BRP238.009.1 tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim |
BRP238.009.2 samaceṣṭaś ca vai samyag labhate śamam uttamam || 9 ||
BRP238.010.1 etad dvijanmasāmagryaṃ brāhmaṇasya viśeṣataḥ |
BRP238.010.2 ātmajñānasamasnehaparyāptaṃ tatparāyaṇam || 10 ||
768
BRP238.011.1 tattvaṃ buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam |
BRP238.011.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ || 11 ||
BRP238.012.1 na bhavati viduṣāṃ mahad bhayaṃ |
BRP238.012.2 yad aviduṣāṃ sumahad bhayaṃ paratra |
BRP238.012.3 nahi gatir adhikāsti kasyacid |
BRP238.012.4 bhavati hi yā viduṣaḥ sanātanī || 12 ||
BRP238.013.1 loke mātaram asūyate naras |
BRP238.013.2 tatra devam anirīkṣya śocate |
BRP238.013.3 tatra cet kuśalo na śocate |
BRP238.013.4 ye vidus tad ubhayaṃ kṛtākṛtam || 13 ||
BRP238.014.1 yat karoty anabhisandhipūrvakaṃ |
BRP238.014.2 tac ca nindayati yat purā kṛtam |
BRP238.014.3 yat priyaṃ tad ubhayaṃ na vāpriyaṃ |
BRP238.014.4 tasya taj janayatīha kurvataḥ || 14 ||

munaya ūcuḥ:

BRP238.015.1 yasmād dharmāt paro dharmo vidyate neha kaścana |
BRP238.015.2 yo viśiṣṭaś ca bhūtebhyas tad bhavān prabravītu naḥ || 15 ||

vyāsa uvāca:

BRP238.016.1 dharmaṃ ca sampravakṣyāmi purāṇam ṛṣibhiḥ stutam |
BRP238.016.2 viśiṣṭaṃ sarvadharmebhyaḥ śṛṇudhvaṃ munisattamāḥ || 16 ||
BRP238.017.1 indriyāṇi pramāthīni buddhyā saṃyamya tattvataḥ |
BRP238.017.2 sarvataḥ prasṛtānīha pitā bālān ivātmajān || 17 ||
BRP238.018.1 manasaś cendriyāṇāṃ cāpy aikāgryaṃ paramaṃ tapaḥ |
BRP238.018.2 vijñeyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate || 18 ||
BRP238.019.1 tāni sarvāṇi sandhāya manaḥṣaṣṭhāni medhayā |
BRP238.019.2 ātmatṛptaḥ sa evāsīd bahucintyam acintayan || 19 ||
BRP238.020.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani |
BRP238.020.2 tadā caivātmanātmānaṃ paraṃ drakṣyatha śāśvatam || 20 ||
BRP238.021.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam |
BRP238.021.2 prapaśyanti mahātmānaṃ brāhmaṇā ye manīṣiṇaḥ || 21 ||
BRP238.022.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ |
BRP238.022.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam || 22 ||
BRP238.023.1 evam ātmā na jānīte kva gamiṣye kuto 'nv aham |
BRP238.023.2 anyo hy asyāntarātmāsti yaḥ sarvam anupaśyati || 23 ||
BRP238.024.1 jñānadīpena dīptena paśyaty ātmānam ātmanā |
BRP238.024.2 dṛṣṭvātmānaṃ tathā yūyaṃ virāgā bhavata dvijāḥ || 24 ||
BRP238.025.1 vimuktāḥ sarvapāpebhyo muktatvaca ivoragāḥ |
BRP238.025.2 parāṃ buddhim avāpyehāpy acintā vigatajvarāḥ || 25 ||
BRP238.026.1 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhiṇīm |
BRP238.026.2 pañcendriyagrāhavatīṃ manaḥsaṅkalparodhasam || 26 ||
769
BRP238.027.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām |
BRP238.027.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām || 27 ||
BRP238.028.1 avyaktaprabhavāṃ śīghrāṃ kāmakrodhasamākulām |
BRP238.028.2 prataradhvaṃ nadīṃ buddhyā dustarām akṛtātmabhiḥ || 28 ||
BRP238.029.1 saṃsārasāgaragamāṃ yonipātāladustarām |
BRP238.029.2 ātmajanmodbhavāṃ tāṃ tu jihvāvartadurāsadām || 29 ||
BRP238.030.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ |
BRP238.030.2 tāṃ tīrṇaḥ sarvato mukto vidhūtātmātmavāñ śuciḥ || 30 ||
BRP238.031.1 uttamāṃ buddhim āsthāya brahmabhūyāya kalpate |
BRP238.031.2 uttīrṇaḥ sarvasaṅkleśān prasannātmā vikalmaṣaḥ || 31 ||
BRP238.032.1 bhūyiṣṭhānīva bhūtāni sarvasthānān nirīkṣya ca |
BRP238.032.2 akrudhyann aprasīdaṃś ca nanṛśaṃsamatis tathā || 32 ||
BRP238.033.1 tato drakṣyatha sarveṣāṃ bhūtānāṃ prabhavāpyayam |
BRP238.033.2 etad dhi sarvadharmebhyo viśiṣṭaṃ menire budhāḥ || 33 ||
BRP238.034.1 dharmaṃ dharmabhṛtāṃ śreṣṭhā munayaḥ satyadarśinaḥ |
BRP238.034.2 ātmāno vyāpino viprā iti putrānuśāsanam || 34 ||
BRP238.035.1 prayatāya pravaktavyaṃ hitāyānugatāya ca |
BRP238.035.2 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat || 35 ||
BRP238.036.1 abravaṃ yad ahaṃ viprā ātmasākṣikam añjasā |
BRP238.036.2 naiva strī na pumān evaṃ na caivedaṃ napuṃsakam || 36 ||
BRP238.037.1 aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam |
BRP238.037.2 naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt || 37 ||
BRP238.038.1 yathā matāni sarvāṇi tathaitāni yathā tathā |
BRP238.038.2 kathitāni mayā viprā bhavanti na bhavanti ca || 38 ||
BRP238.039.1 tatprītiyuktena guṇānvitena |
BRP238.039.2 putreṇa satputradayānvitena |
BRP238.039.3 dṛṣṭvā hitaṃ prītamanā yadarthaṃ |
BRP238.039.4 brūyāt sutasyeha yad uktam etat || 39 ||

munaya ūcuḥ:

BRP238.040.1 mokṣaḥ pitāmahenokta upāyān nānupāyataḥ |
BRP238.040.2 tam upāyaṃ yathānyāyaṃ śrotum icchāmahe mune || 40 ||

vyāsa uvāca:

BRP238.041.1 asmāsu tan mahāprājñā yuktaṃ nipuṇadarśanam |
BRP238.041.2 yadupāyena sarvārthān mṛgayadhvaṃ sadānaghāḥ || 41 ||
BRP238.042.1 ghaṭopakaraṇe buddhir ghaṭotpattau na sā matā |
BRP238.042.2 evaṃ dharmādyupāyārthe nānyadharmeṣu kāraṇam || 42 ||
BRP238.043.1 pūrve samudre yaḥ panthā na sa gacchati paścimam |
BRP238.043.2 ekaḥ panthā hi mokṣasya tac chṛṇudhvaṃ mamānaghāḥ || 43 ||
BRP238.044.1 kṣamayā krodham ucchindyāt kāmaṃ saṅkalpavarjanāt |
BRP238.044.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati || 44 ||
770
BRP238.045.1 apramādād bhayaṃ rakṣed rakṣet kṣetraṃ ca saṃvidam |
BRP238.045.2 icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet || 45 ||
BRP238.046.1 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit |
BRP238.046.2 upadravāṃs tathā yogī hitajīrṇamitāśanāt || 46 ||
BRP238.047.1 lobhaṃ mohaṃ ca santoṣād viṣayāṃs tattvadarśanāt |
BRP238.047.2 anukrośād adharmaṃ ca jayed dharmam upekṣayā || 47 ||
BRP238.048.1 āyatyā ca jayed āśāṃ sāmarthyaṃ saṅgavarjanāt |
BRP238.048.2 anityatvena ca snehaṃ kṣudhāṃ yogena paṇḍitaḥ || 48 ||
BRP238.049.1 kāruṇyenātmanātmānaṃ tṛṣṇāṃ ca paritoṣataḥ |
BRP238.049.2 utthānena jayet tandrāṃ vitarkaṃ niścayāj jayet || 49 ||
BRP238.050.1 maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet |
BRP238.050.2 yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā || 50 ||
BRP238.051.1 jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ |
BRP238.051.2 tad etad upaśāntena boddhavyaṃ śucikarmaṇā || 51 ||
BRP238.052.1 yogadoṣān samucchidya pañca yān kavayo viduḥ |
BRP238.052.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam || 52 ||
BRP238.053.1 parityajya niṣeveta yathāvad yogasādhanāt |
BRP238.053.2 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā || 53 ||
BRP238.054.1 śaucam ācārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ |
BRP238.054.2 etair vivardhate tejaḥ pāpmānam upahanti ca || 54 ||
BRP238.055.1 sidhyanti cāsya saṅkalpā vijñānaṃ ca pravartate |
BRP238.055.2 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ || 55 ||
BRP238.056.1 kāmakrodhau vaśe kṛtvā nirviśed brahmaṇaḥ padam |
BRP238.056.2 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam || 56 ||
BRP238.057.1 adainyam anudīrṇatvam anudvego hy avasthitiḥ |
BRP238.057.2 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ |
BRP238.057.3 tathā vākkāyamanasāṃ niyamāḥ kāmato 'vyayāḥ || 57 ||