769
BRP238.027.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām |
BRP238.027.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām || 27 ||
BRP238.028.1 avyaktaprabhavāṃ śīghrāṃ kāmakrodhasamākulām |
BRP238.028.2 prataradhvaṃ nadīṃ buddhyā dustarām akṛtātmabhiḥ || 28 ||
BRP238.029.1 saṃsārasāgaragamāṃ yonipātāladustarām |
BRP238.029.2 ātmajanmodbhavāṃ tāṃ tu jihvāvartadurāsadām || 29 ||
BRP238.030.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ |
BRP238.030.2 tāṃ tīrṇaḥ sarvato mukto vidhūtātmātmavāñ śuciḥ || 30 ||
BRP238.031.1 uttamāṃ buddhim āsthāya brahmabhūyāya kalpate |
BRP238.031.2 uttīrṇaḥ sarvasaṅkleśān prasannātmā vikalmaṣaḥ || 31 ||
BRP238.032.1 bhūyiṣṭhānīva bhūtāni sarvasthānān nirīkṣya ca |
BRP238.032.2 akrudhyann aprasīdaṃś ca nanṛśaṃsamatis tathā || 32 ||
BRP238.033.1 tato drakṣyatha sarveṣāṃ bhūtānāṃ prabhavāpyayam |
BRP238.033.2 etad dhi sarvadharmebhyo viśiṣṭaṃ menire budhāḥ || 33 ||
BRP238.034.1 dharmaṃ dharmabhṛtāṃ śreṣṭhā munayaḥ satyadarśinaḥ |
BRP238.034.2 ātmāno vyāpino viprā iti putrānuśāsanam || 34 ||
BRP238.035.1 prayatāya pravaktavyaṃ hitāyānugatāya ca |
BRP238.035.2 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat || 35 ||
BRP238.036.1 abravaṃ yad ahaṃ viprā ātmasākṣikam añjasā |
BRP238.036.2 naiva strī na pumān evaṃ na caivedaṃ napuṃsakam || 36 ||
BRP238.037.1 aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam |
BRP238.037.2 naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt || 37 ||
BRP238.038.1 yathā matāni sarvāṇi tathaitāni yathā tathā |
BRP238.038.2 kathitāni mayā viprā bhavanti na bhavanti ca || 38 ||
BRP238.039.1 tatprītiyuktena guṇānvitena |
BRP238.039.2 putreṇa satputradayānvitena |
BRP238.039.3 dṛṣṭvā hitaṃ prītamanā yadarthaṃ |
BRP238.039.4 brūyāt sutasyeha yad uktam etat || 39 ||

munaya ūcuḥ:

BRP238.040.1 mokṣaḥ pitāmahenokta upāyān nānupāyataḥ |
BRP238.040.2 tam upāyaṃ yathānyāyaṃ śrotum icchāmahe mune || 40 ||

vyāsa uvāca:

BRP238.041.1 asmāsu tan mahāprājñā yuktaṃ nipuṇadarśanam |
BRP238.041.2 yadupāyena sarvārthān mṛgayadhvaṃ sadānaghāḥ || 41 ||
BRP238.042.1 ghaṭopakaraṇe buddhir ghaṭotpattau na sā matā |
BRP238.042.2 evaṃ dharmādyupāyārthe nānyadharmeṣu kāraṇam || 42 ||
BRP238.043.1 pūrve samudre yaḥ panthā na sa gacchati paścimam |
BRP238.043.2 ekaḥ panthā hi mokṣasya tac chṛṇudhvaṃ mamānaghāḥ || 43 ||
BRP238.044.1 kṣamayā krodham ucchindyāt kāmaṃ saṅkalpavarjanāt |
BRP238.044.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati || 44 ||