771
BRP239.004.1 vadanti kāraṇaṃ vedaṃ sāṅkhyaṃ samyag dvijātayaḥ |
BRP239.004.2 vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ || 4 ||
BRP239.005.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā |
BRP239.005.2 etad āhur mahāprājñāḥ sāṅkhyaṃ vai mokṣadarśanam || 5 ||
BRP239.006.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam |
BRP239.006.2 śiṣṭānāṃ hi mataṃ grāhyaṃ bhavadbhiḥ śiṣṭasammataiḥ || 6 ||
BRP239.007.1 pratyakṣaṃ hetavo yogāḥ sāṅkhyāḥ śāstraviniścayāḥ |
BRP239.007.2 ubhe caite mate tattve samavete dvijottamāḥ || 7 ||
BRP239.008.1 ubhe caite mate jñāte munīndrāḥ śiṣṭasammate |
BRP239.008.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim || 8 ||
BRP239.009.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānaghāḥ |
BRP239.009.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ tv asamaṃ tayoḥ || 9 ||

munaya ūcuḥ:

BRP239.010.1 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra mahāmune |
BRP239.010.2 tulyaṃ taddarśanaṃ kasmāt tan no brūhi dvijottama || 10 ||

vyāsa uvāca:

BRP239.011.1 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam |
BRP239.011.2 yogāsthiroditān doṣān pañcaitān prāpnuvanti tān || 11 ||
BRP239.012.1 yathā vānimiṣāḥ sthūlaṃ jālaṃ chittvā punar jalam |
BRP239.012.2 prāpnuvanti tathā yogāt tat padaṃ vītakalmaṣāḥ || 12 ||
BRP239.013.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ |
BRP239.013.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ || 13 ||
BRP239.014.1 lobhajāni tathā viprā bandhanāni balānvitaḥ |
BRP239.014.2 chittvā yogāt paraṃ mārgaṃ gacchanti vimalaṃ śubham || 14 ||
BRP239.015.1 acalās tv āvilā viprā vāgurāsu tathāpare |
BRP239.015.2 vinaśyanti na sandehas tadvad yogabalād ṛte || 15 ||
BRP239.016.1 balahīnāś ca viprendrā yathā jālaṃ gatā dvijāḥ |
BRP239.016.2 bandhaṃ na gacchanty anaghā yogās te tu sudurlabhāḥ || 16 ||
BRP239.017.1 yathā ca śakunāḥ sūkṣmaṃ prāpya jālam arindamāḥ |
BRP239.017.2 tatrāśaktā vipadyante mucyante tu balānvitāḥ || 17 ||
BRP239.018.1 karmajair bandhanair baddhās tadvad yogaparā dvijāḥ |
BRP239.018.2 abalā na vimucyante mucyante ca balānvitāḥ || 18 ||
BRP239.019.1 alpakaś ca yathā viprā vahniḥ śāmyati durbalaḥ |
BRP239.019.2 ākrānta indhanaiḥ sthūlais tadvad yogabalaḥ smṛtaḥ || 19 ||
BRP239.020.1 sa eva ca tadā viprā vahnir jātabalaḥ punaḥ |
BRP239.020.2 samīraṇagataḥ kṛtsnāṃ dahet kṣipraṃ mahīm imām || 20 ||
BRP239.021.1 tattvajñānabalo yogī dīptatejā mahābalaḥ |
BRP239.021.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat || 21 ||
BRP239.022.1 durbalaś ca yathā viprāḥ srotasā hriyate naraḥ |
BRP239.022.2 balahīnas tathā yogī viṣayair hriyate ca saḥ || 22 ||