120

Chapter 31: Various aspects of the sun; the 12 Ādityas; the 21 names of the sun

SS 76-77

brahmovāca:

BRP031.001.1 ādityamūlam akhilaṃ trailokyaṃ munisattamāḥ |
BRP031.001.2 bhavaty asmāj jagat sarvaṃ sadevāsuramānuṣam || 1 ||
BRP031.002.1 rudropendramahendrāṇāṃ viprendratridivaukasām |
BRP031.002.2 mahādyutimatāṃ caiva tejo 'yaṃ sārvalaukikam || 2 ||
BRP031.003.1 sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ |
BRP031.003.2 sūrya eva trilokasya mūlaṃ paramadaivatam || 3 ||
BRP031.004.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate |
BRP031.004.2 ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ || 4 ||
BRP031.005.1 sūryāt prasūyate sarvaṃ tatra caiva pralīyate |
BRP031.005.2 bhāvābhāvau hi lokānām ādityān niḥsṛtau purā || 5 ||
BRP031.006.1 etat tu dhyānināṃ dhyānaṃ mokṣaś cāpy eṣa mokṣiṇām |
BRP031.006.2 tatra gacchanti nirvāṇaṃ jāyante 'smāt punaḥ punaḥ || 6 ||
BRP031.007.1 kṣaṇā muhūrtā divasā niśā pakṣāś ca nityaśaḥ |
BRP031.007.2 māsāḥ saṃvatsarāś caiva ṛtavaś ca yugāni ca || 7 ||
BRP031.008.1 athādityād ṛte hy eṣāṃ kālasaṅkhyā na vidyate |
BRP031.008.2 kālād ṛte na niyamo nāgnau viharaṇakriyā || 8 ||
BRP031.009.1 ṛtūnām avibhāgaś tataḥ puṣpaphalaṃ kutaḥ |
BRP031.009.2 kuto vai sasyaniṣpattis tṛṇauṣadhigaṇaḥ kutaḥ || 9 ||
BRP031.010.1 abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca |
BRP031.010.2 jagatprabhāvād viśate bhāskarād vāritaskarāt || 10 ||
BRP031.011.1 nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariśuṣyati |
BRP031.011.2 nāvṛṣṭyā paridhiṃ dhatte vāriṇā dīpyate raviḥ || 11 ||
BRP031.012.1 vasante kapilaḥ sūryo grīṣme kāñcanasannibhaḥ |
BRP031.012.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ || 12 ||
BRP031.013.1 hemante tāmravarṇābhaḥ śiśire lohito raviḥ |
BRP031.013.2 iti varṇāḥ samākhyātāḥ sūryasya ṛtusambhavāḥ || 13 ||
BRP031.014.1 ṛtusvabhāvavarṇaiś ca sūryaḥ kṣemasubhikṣakṛt |
BRP031.014.2 athādityasya nāmāni sāmānyāni dvijottamāḥ || 14 ||
BRP031.015.1 dvādaśaiva pṛthaktvena tāni vakṣyāmy aśeṣataḥ |
BRP031.015.2 ādityaḥ savitā sūryo mihiro 'rkaḥ prabhākaraḥ || 15 ||
BRP031.016.1 mārtaṇḍo bhāskaro bhānuś citrabhānur divākaraḥ |
BRP031.016.2 ravir dvādaśabhis teṣāṃ jñeyaḥ sāmānyanāmabhiḥ || 16 ||
BRP031.017.1 viṣṇur dhātā bhagaḥ pūṣā mitrendrau varuṇo 'ryamā |
BRP031.017.2 vivasvān aṃśumāṃs tvaṣṭā parjanyo dvādaśaḥ smṛtaḥ || 17 ||
BRP031.018.1 ity ete dvādaśādityāḥ pṛthaktvena vyavasthitāḥ |
BRP031.018.2 uttiṣṭhanti sadā hy ete māsair dvādaśabhiḥ kramāt || 18 ||
BRP031.019.1 viṣṇus tapati caitre tu vaiśākhe cāryamā tathā |
BRP031.019.2 vivasvāñ jyeṣṭhamāse tu āṣāḍhe cāṃśumān smṛtaḥ || 19 ||
121
BRP031.020.1 parjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasañjñake |
BRP031.020.2 indra āśvayuje māsi dhātā tapati kārttike || 20 ||
BRP031.021.1 mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ |
BRP031.021.2 māghe bhagas tu vijñeyas tvaṣṭā tapati phālgune || 21 ||
BRP031.022.1 śatair dvādaśabhir viṣṇū raśmibhir dīpyate sadā |
BRP031.022.2 dīpyate gosahasreṇa śataiś ca tribhir aryamā || 22 ||
BRP031.023.1 dviḥsaptakair vivasvāṃs tu aṃśumān pañcabhis tribhiḥ |
BRP031.023.2 vivasvān iva parjanyo varuṇaś cāryamā tathā || 23 ||
BRP031.024.1 mitravad bhagavāṃs tvaṣṭā sahasreṇa śatena ca |
BRP031.024.2 indras tu dviguṇaiḥ ṣaḍbhir dhātaikādaśabhiḥ śataiḥ || 24 ||
BRP031.025.1 sahasreṇa tu mitro vai pūṣā tu navabhiḥ śataiḥ |
BRP031.025.2 uttaropakrame 'rkasya vardhante raśmayas tathā || 25 ||
BRP031.026.1 dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ |
BRP031.026.2 evaṃ raśmisahasraṃ tu sūryalokād anugraham || 26 ||
BRP031.027.1 evaṃ nāmnāṃ caturviṃśad eka eṣāṃ prakīrtitaḥ |
BRP031.027.2 vistareṇa sahasraṃ tu punar anyat prakīrtitam || 27 ||

munaya ūcuḥ:

BRP031.028.1 ye tannāmasahasreṇa stuvanty arkaṃ prajāpate |
BRP031.028.2 teṣāṃ bhavati kiṃ puṇyaṃ gatiś ca parameśvara || 28 ||

brahmovāca:

BRP031.029.1 śṛṇudhvaṃ muniśārdūlāḥ sārabhūtaṃ sanātanam |
BRP031.029.2 alaṃ nāmasahasreṇa paṭhann evaṃ stavaṃ śubham || 29 ||
BRP031.030.1 yāni nāmāni guhyāni pavitrāṇi śubhāni ca |
BRP031.030.2 tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ bhāskarasya vai || 30 ||
BRP031.031.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ |
BRP031.031.2 lokaprakāśakaḥ śrīmāṃl lokacakṣur maheśvaraḥ || 31 ||
BRP031.032.1 lokasākṣī trilokeśaḥ kartā hartā tamisrahā |
BRP031.032.2 tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ || 32 ||
BRP031.033.1 gabhastihasto brahmā ca sarvadevanamaskṛtaḥ |
BRP031.033.2 ekaviṃśati ity eṣa stava iṣṭaḥ sadā raveḥ || 33 ||
BRP031.034.1 śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ |
BRP031.034.2 stavarāja iti khyātas triṣu lokeṣu viśrutaḥ || 34 ||
BRP031.035.1 ya etena dvijaśreṣṭhā dvisandhye 'stamanodaye |
BRP031.035.2 stauti sūryaṃ śucir bhūtvā sarvapāpaiḥ pramucyate || 35 ||
BRP031.036.1 mānasaṃ vācikaṃ vāpi dehajaṃ karmajaṃ tathā |
BRP031.036.2 ekajapyena tat sarvaṃ naśyaty arkasya sannidhau || 36 ||
BRP031.037.1 ekajapyaś ca homaś ca sandhyopāsanam eva ca |
BRP031.037.2 dhūpamantrārghyamantraś ca balimantras tathaiva ca || 37 ||
122
BRP031.038.1 annapradāne dāne ca praṇipāte pradakṣiṇe |
BRP031.038.2 pūjito 'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ || 38 ||
BRP031.039.1 tasmād yūyaṃ prayatnena stavenānena vai dvijāḥ |
BRP031.039.2 stuvīdhvaṃ varadaṃ devaṃ sarvakāmaphalapradam || 39 ||