122
BRP031.038.1 annapradāne dāne ca praṇipāte pradakṣiṇe |
BRP031.038.2 pūjito 'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ || 38 ||
BRP031.039.1 tasmād yūyaṃ prayatnena stavenānena vai dvijāḥ |
BRP031.039.2 stuvīdhvaṃ varadaṃ devaṃ sarvakāmaphalapradam || 39 ||

Chapter 32: The birth of Vivasvat; story of Sañjñā and Mārtaṇḍa

SS 77-80

munaya ūcuḥ:

BRP032.001.1 nirguṇaḥ śāśvato devas tvayā prokto divākaraḥ |
BRP032.001.2 punar dvādaśadhā jātaḥ śruto 'smābhis tvayoditaḥ || 1 ||
BRP032.002.1 sa kathaṃ tejaso raśmiḥ striyā garbhe mahādyutiḥ |
BRP032.002.2 sambhūto bhāskaro jātas tatra naḥ saṃśayo mahān || 2 ||

brahmovāca:

BRP032.003.1 dakṣasya hi sutāḥ śreṣṭhā babhūvuḥ ṣaṣṭiḥ śobhanāḥ |
BRP032.003.2 aditir ditir danuś caiva vinatādyās tathaiva ca || 3 ||
BRP032.004.1 dakṣas tāḥ pradadau kanyāḥ kaśyapāya trayodaśa |
BRP032.004.2 aditir janayām āsa devāṃs tribhuvaneśvarān || 4 ||
BRP032.005.1 daityān ditir danuś cogrān dānavān baladarpitān |
BRP032.005.2 vinatādyās tathā cānyāḥ suṣuvuḥ sthānujaṅgamān || 5 ||
BRP032.006.1 tasyātha putradauhitraiḥ pautradauhitrakādibhiḥ |
BRP032.006.2 vyāptam etaj jagat sarvaṃ teṣāṃ tāsāṃ ca vai mune || 6 ||
BRP032.007.1 teṣāṃ kaśyapaputrāṇāṃ pradhānā devatāgaṇāḥ |
BRP032.007.2 sāttvikā rājasāś cānye tāmasāś ca gaṇāḥ smṛtāḥ || 7 ||
BRP032.008.1 devān yajñabhujaś cakre tathā tribhuvaneśvarān |
BRP032.008.2 sraṣṭā brahmavidāṃ śreṣṭhaḥ parameṣṭhī prajāpatiḥ || 8 ||
BRP032.009.1 tān abādhanta sahitāḥ sāpatnyād daityadānavāḥ |
BRP032.009.2 tato nirākṛtān putrān daiteyair dānavais tathā || 9 ||
BRP032.010.1 hataṃ tribhuvanaṃ dṛṣṭvā aditir munisattamāḥ |
BRP032.010.2 ācchinad yajñabhāgāṃś ca kṣudhā sampīḍitān bhṛśam || 10 ||
BRP032.011.1 ārādhanāya savituḥ paraṃ yatnaṃ pracakrame |
BRP032.011.2 ekāgrā niyatāhārā paraṃ niyamam āsthitā |
BRP032.011.3 tuṣṭāva tejasāṃ rāśiṃ gaganasthaṃ divākaram || 11 ||

aditir uvāca:

BRP032.012.1 namas tubhyaṃ paraṃ sūkṣmaṃ supuṇyaṃ bibhrate 'tulam |
BRP032.012.2 dhāma dhāmavatām īśaṃ dhāmādhāraṃ ca śāśvatam || 12 ||