Chapter 32: The birth of Vivasvat; story of Sañjñā and Mārtaṇḍa

SS 77-80

munaya ūcuḥ:

BRP032.001.1 nirguṇaḥ śāśvato devas tvayā prokto divākaraḥ |
BRP032.001.2 punar dvādaśadhā jātaḥ śruto 'smābhis tvayoditaḥ || 1 ||
BRP032.002.1 sa kathaṃ tejaso raśmiḥ striyā garbhe mahādyutiḥ |
BRP032.002.2 sambhūto bhāskaro jātas tatra naḥ saṃśayo mahān || 2 ||

brahmovāca:

BRP032.003.1 dakṣasya hi sutāḥ śreṣṭhā babhūvuḥ ṣaṣṭiḥ śobhanāḥ |
BRP032.003.2 aditir ditir danuś caiva vinatādyās tathaiva ca || 3 ||
BRP032.004.1 dakṣas tāḥ pradadau kanyāḥ kaśyapāya trayodaśa |
BRP032.004.2 aditir janayām āsa devāṃs tribhuvaneśvarān || 4 ||
BRP032.005.1 daityān ditir danuś cogrān dānavān baladarpitān |
BRP032.005.2 vinatādyās tathā cānyāḥ suṣuvuḥ sthānujaṅgamān || 5 ||
BRP032.006.1 tasyātha putradauhitraiḥ pautradauhitrakādibhiḥ |
BRP032.006.2 vyāptam etaj jagat sarvaṃ teṣāṃ tāsāṃ ca vai mune || 6 ||
BRP032.007.1 teṣāṃ kaśyapaputrāṇāṃ pradhānā devatāgaṇāḥ |
BRP032.007.2 sāttvikā rājasāś cānye tāmasāś ca gaṇāḥ smṛtāḥ || 7 ||
BRP032.008.1 devān yajñabhujaś cakre tathā tribhuvaneśvarān |
BRP032.008.2 sraṣṭā brahmavidāṃ śreṣṭhaḥ parameṣṭhī prajāpatiḥ || 8 ||
BRP032.009.1 tān abādhanta sahitāḥ sāpatnyād daityadānavāḥ |
BRP032.009.2 tato nirākṛtān putrān daiteyair dānavais tathā || 9 ||
BRP032.010.1 hataṃ tribhuvanaṃ dṛṣṭvā aditir munisattamāḥ |
BRP032.010.2 ācchinad yajñabhāgāṃś ca kṣudhā sampīḍitān bhṛśam || 10 ||
BRP032.011.1 ārādhanāya savituḥ paraṃ yatnaṃ pracakrame |
BRP032.011.2 ekāgrā niyatāhārā paraṃ niyamam āsthitā |
BRP032.011.3 tuṣṭāva tejasāṃ rāśiṃ gaganasthaṃ divākaram || 11 ||

aditir uvāca:

BRP032.012.1 namas tubhyaṃ paraṃ sūkṣmaṃ supuṇyaṃ bibhrate 'tulam |
BRP032.012.2 dhāma dhāmavatām īśaṃ dhāmādhāraṃ ca śāśvatam || 12 ||
123
BRP032.013.1 jagatām upakārāya tvām ahaṃ staumi gopate |
BRP032.013.2 ādadānasya yad rūpaṃ tīvraṃ tasmai namāmy aham || 13 ||
BRP032.014.1 grahītum aṣṭamāsena kālenāmbumayaṃ rasam |
BRP032.014.2 bibhratas tava yad rūpam atitīvraṃ natāsmi tat || 14 ||
BRP032.015.1 sametam agnisomābhyāṃ namas tasmai guṇātmane |
BRP032.015.2 yad rūpam ṛgyajuḥsāmnām aikyena tapate tava || 15 ||
BRP032.016.1 viśvam etat trayīsañjñaṃ namas tasmai vibhāvaso |
BRP032.016.2 yat tu tasmāt paraṃ rūpam om ity uktvābhisaṃhitam |
BRP032.016.3 asthūlaṃ sthūlam amalaṃ namas tasmai sanātana || 16 ||

brahmovāca:

BRP032.017.1 evaṃ sā niyatā devī cakre stotram aharniśam |
BRP032.017.2 nirāhārā vivasvantam ārirādhayiṣur dvijāḥ || 17 ||
BRP032.018.1 tataḥ kālena mahatā bhagavāṃs tapano dvijāḥ |
BRP032.018.2 pratyakṣatām agāt tasyā dākṣāyaṇyā dvijottamāḥ || 18 ||
BRP032.019.1 sā dadarśa mahākūṭaṃ tejaso 'mbarasaṃvṛtam |
BRP032.019.2 bhūmau ca saṃsthitaṃ bhāsvajjvālābhir atidurdṛśam |
BRP032.019.3 taṃ dṛṣṭvā ca tato devī sādhvasaṃ paramaṃ gatā || 19 ||

aditir uvāca:

BRP032.021.1 jagadādya prasīdeti na tvāṃ paśyāmi gopate |
BRP032.021.2 prasādaṃ kuru paśyeyaṃ yad rūpaṃ te divākara |
BRP032.021.3 bhaktānukampaka vibho tvadbhaktān pāhi me sutān || 21 ||

brahmovāca:

BRP032.022.1 tataḥ sa tejasas tasmād āvirbhūto vibhāvasuḥ |
BRP032.022.2 adṛśyata tadādityas taptatāmropamaḥ prabhuḥ || 22 ||
BRP032.023.1 tatas tāṃ praṇatāṃ devīṃ tasyāsandarśane dvijāḥ |
BRP032.023.2 prāha bhāsvān vṛṇuṣvaikaṃ varaṃ matto yam icchasi || 23 ||
BRP032.024.1 praṇatā śirasā sā tu jānupīḍitamedinī |
BRP032.024.2 pratyuvāca vivasvantaṃ varadaṃ samupasthitam || 24 ||

aditir uvāca:

BRP032.025.1 deva prasīda putrāṇāṃ hṛtaṃ tribhuvanaṃ mama |
BRP032.025.2 yajñabhāgāś ca daiteyair dānavaiś ca balādhikaiḥ || 25 ||
BRP032.026.1 tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate |
BRP032.026.2 aṃśena teṣāṃ bhrātṛtvaṃ gatvā tān nāśaye ripūn || 26 ||
BRP032.027.1 yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho |
BRP032.027.2 bhaveyur adhipāś caiva trailokyasya divākara || 27 ||
BRP032.028.1 tathānukalpaṃ putrāṇāṃ suprasanno rave mama |
BRP032.028.2 kuru prasannārtihara kāryaṃ kartā ucyate || 28 ||

brahmovāca:

BRP032.029.1 tatas tām āha bhagavān bhāskaro vāritaskaraḥ |
BRP032.029.2 praṇatām aditiṃ viprāḥ prasādasumukho vibhuḥ || 29 ||
124

sūrya uvāca:

BRP032.030.1 sahasrāṃśena te garbhaḥ sambhūyāham aśeṣataḥ |
BRP032.030.2 tvatputraśatrūn dakṣo 'haṃ nāśayāmy āśu nirvṛtaḥ || 30 ||

brahmovāca:

BRP032.031.1 ity uktvā bhagavān bhāsvān antardhānam upāgataḥ |
BRP032.031.2 nivṛttā sāpi tapasaḥ samprāptākhilavāñchitā || 31 ||
BRP032.032.1 tato raśmisahasrāt tu suṣumnākhyo raveḥ karaḥ |
BRP032.032.2 tataḥ saṃvatsarasyānte tatkāmapūraṇāya saḥ || 32 ||
BRP032.033.1 nivāsaṃ savitā cakre devamātus tadodare |
BRP032.033.2 kṛcchracāndrāyaṇādīṃś ca sā cakre susamāhitā || 33 ||
BRP032.034.1 śucinā dhārayāmy enaṃ divyaṃ garbham iti dvijāḥ |
BRP032.034.2 tatas tāṃ kaśyapaḥ prāha kiñcitkopaplutākṣaram || 34 ||

kaśyapa uvāca:

BRP032.035.1 kiṃ mārayasi garbhāṇḍam iti nityopavāsinī |

brahmovāca:

BRP032.035.2 sā ca taṃ prāha garbhāṇḍam etat paśyeti kopanā |
BRP032.035.3 na māritaṃ vipakṣāṇāṃ mṛtyur eva bhaviṣyati || 35 ||
BRP032.036.1 ity uktvā taṃ tadā garbham utsasarja surāraṇiḥ |
BRP032.036.2 jājvalyamānaṃ tejobhiḥ patyur vacanakopitā || 36 ||
BRP032.037.1 taṃ dṛṣṭvā kaśyapo garbham udyadbhāskaravarcasam |
BRP032.037.2 tuṣṭāva praṇato bhūtvā vāgbhir ādyābhir ādarāt || 37 ||
BRP032.038.1 saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo 'bhavat |
BRP032.038.2 padmapattrasavarṇābhas tejasā vyāptadiṅmukhaḥ || 38 ||
BRP032.039.1 athāntarikṣād ābhāṣya kaśyapaṃ munisattamam |
BRP032.039.2 satoyameghagambhīrā vāg uvācāśarīriṇī || 39 ||

vāg uvāca:

BRP032.040.1 māritantepataḥ proktam etad aṇḍaṃ tvayāditeḥ |
BRP032.040.2 tasmān mune sutas te 'yaṃ mārtaṇḍākhyo bhaviṣyati || 40 ||
BRP032.041.1 haniṣyaty asurāṃś cāyaṃ yajñabhāgaharān arīn |
BRP032.041.2 devā niśamyeti vaco gaganāt samupāgatam || 41 ||
BRP032.042.1 praharṣam atulaṃ yātā dānavāś ca hataujasaḥ |
BRP032.042.2 tato yuddhāya daiteyān ājuhāva śatakratuḥ || 42 ||
BRP032.043.1 saha devair mudā yukto dānavāś ca tam abhyayuḥ |
BRP032.043.2 teṣāṃ yuddham abhūd ghoraṃ devānām asuraiḥ saha || 43 ||
BRP032.044.1 śastrāstravṛṣṭisandīptasamastabhuvanāntaram |
BRP032.044.2 tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ || 44 ||
BRP032.045.1 tejasā dahyamānās te bhasmībhūtā mahāsurāḥ |
BRP032.045.2 tataḥ praharṣam atulaṃ prāptāḥ sarve divaukasaḥ || 45 ||
BRP032.046.1 tuṣṭuvus tejasāṃ yoniṃ mārtaṇḍam aditiṃ tathā |
BRP032.046.2 svādhikārāṃs tataḥ prāptā yajñabhāgāṃś ca pūrvavat || 46 ||
125
BRP032.047.1 bhagavān api mārtaṇḍaḥ svādhikāram athākarot |
BRP032.047.2 kadambapuṣpavad bhāsvān adhaś cordhvaṃ ca raśmibhiḥ |
BRP032.047.3 vṛto 'gnipiṇḍasadṛśo dadhre nātisphuṭaṃ vapuḥ || 47 ||

munaya ūcuḥ:

BRP032.048.1 kathaṃ kāntataraṃ paścād rūpaṃ saṃlabdhavān raviḥ |
BRP032.048.2 kadambagolakākāraṃ tan me brūhi jagatpate || 48 ||

brahmovāca:

BRP032.049.1 tvaṣṭā tasmai dadau kanyāṃ sañjñāṃ nāma vivasvate |
BRP032.049.2 prasādya praṇato bhūtvā viśvakarmā prajāpatiḥ || 49 ||
BRP032.050.1 trīṇy apatyāny asau tasyāṃ janayām āsa gopatiḥ |
BRP032.050.2 dvau putrau sumahābhāgau kanyāṃ ca yamunāṃ tathā || 50 ||
BRP032.051.1 yat tejo 'bhyadhikaṃ tasya mārtaṇḍasya vivasvataḥ |
BRP032.051.2 tenātitāpayām āsa trīṃl lokān sacarācarān || 51 ||
BRP032.052.1 tad rūpaṃ golakākāraṃ dṛṣṭvā sañjñā vivasvataḥ |
BRP032.052.2 asahantī mahat tejaḥ svāṃ chāyāṃ vākyam abravīt || 52 ||

sañjñovāca:

BRP032.053.1 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ |
BRP032.053.2 nirvikāraṃ tvayātraiva stheyaṃ macchāsanāc chubhe || 53 ||
BRP032.054.1 imau ca bālakau mahyaṃ kanyā ca varavarṇinī |
BRP032.054.2 sambhāvyā naiva cākhyeyam idaṃ bhagavate tvayā || 54 ||

chāyovāca:

BRP032.055.1 ā kacagrahaṇād devi ā śāpān naiva karhicit |
BRP032.055.2 ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāñchitam || 55 ||
BRP032.056.1 ity uktā vrīḍitā sañjñā jagāma pitṛmandiram |
BRP032.056.2 vatsarāṇāṃ sahasraṃ tu vasamānā pitur gṛhe || 56 ||
BRP032.057.1 bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥ punaḥ |
BRP032.057.2 āgacchad vaḍavā bhūtvā kurūn athottarāṃs tataḥ || 57 ||
BRP032.058.1 tatra tepe tapaḥ sādhvī nirāhārā dvijottamāḥ |
BRP032.058.2 pituḥ samīpaṃ yātāyāṃ sañjñāyāṃ vākyatatparā || 58 ||
BRP032.059.1 tadrūpadhāriṇī chāyā bhāskaraṃ samupasthitā |
BRP032.059.2 tasyāṃ ca bhagavān sūryaḥ sañjñeyam iti cintayan || 59 ||
BRP032.060.1 tathaiva janayām āsa dvau putrau kanyakāṃ tathā |
BRP032.060.2 sañjñā tu pārthivī teṣām ātmajānāṃ tathākarot || 60 ||
BRP032.061.1 snehaṃ na pūrvajātānāṃ tathā kṛtavatī tu sā |
BRP032.061.2 manus tat kṣāntavāṃs tasyā yamas tasyā na cakṣame || 61 ||
BRP032.062.1 bahudhā pīḍyamānas tu pituḥ patyā suduḥkhitaḥ |
BRP032.062.2 sa vai kopāc ca bālyāc ca bhāvino 'rthasya vai balāt |
BRP032.062.3 padā santarjayām āsa na tu dehe nyapātayat || 62 ||

chāyovāca:

BRP032.063.1 padā tarjayase yasmāt pitur bhāryāṃ garīyasīm |
BRP032.063.2 tasmāt tavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ || 63 ||
126

brahmovāca:

BRP032.064.1 yamas tu tena śāpena bhṛśaṃ pīḍitamānasaḥ |
BRP032.064.2 manunā saha dharmātmā pitre sarvaṃ nyavedayat || 64 ||

yama uvāca:

BRP032.065.1 snehena tulyam asmāsu mātā deva na vartate |
BRP032.065.2 visṛjya jyāyasaṃ bhaktyā kanīyāṃsaṃ bubhūṣati || 65 ||
BRP032.066.1 tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ |
BRP032.066.2 bālyād vā yadi vā mohāt tad bhavān kṣantum arhasi || 66 ||
BRP032.067.1 śapto 'haṃ tāta kopena jananyā tanayo yataḥ |
BRP032.067.2 tato manye na jananīm imāṃ vai tapatāṃ vara || 67 ||
BRP032.068.1 tava prasādāc caraṇo bhagavan na pated yathā |
BRP032.068.2 mātṛśāpād ayaṃ me 'dya tathā cintaya gopate || 68 ||

ravir uvāca:

BRP032.069.1 asaṃśayaṃ mahat putra bhaviṣyaty atra kāraṇam |
BRP032.069.2 yena tvām āviśat krodho dharmajñaṃ dharmaśīlinam || 69 ||
BRP032.070.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate |
BRP032.070.2 na tu mātrābhiśaptānāṃ kvacic chāpanivartanam || 70 ||
BRP032.071.1 na śakyam etan mithyā tu kartuṃ mātur vacas tava |
BRP032.071.2 kiñcit te 'haṃ vidhāsyāmi putrasnehād anugraham || 71 ||
BRP032.072.1 kṛmayo māṃsam ādāya prayāsyanti mahītalam |
BRP032.072.2 kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi || 72 ||

brahmovāca:

BRP032.073.1 ādityas tv abravīc chāyāṃ kimarthaṃ tanayeṣu vai |
BRP032.073.2 tulyeṣv apy adhikaḥ sneha ekaṃ prati kṛtas tvayā || 73 ||
BRP032.074.1 nūnaṃ naiṣāṃ tvaṃ jananī sañjñā kāpi tvam āgatā |
BRP032.074.2 nirguṇeṣv apy apatyeṣu mātā śāpaṃ na dāsyati || 74 ||
BRP032.075.1 sā tatpariharantī ca śāpād bhītā tadā raveḥ |
BRP032.075.2 kathayām āsa vṛttāntaṃ sa śrutvā śvaśuraṃ yayau || 75 ||
BRP032.076.1 sa cāpi taṃ yathānyāyam arcayitvā tadā ravim |
BRP032.076.2 nirdagdhukāmaṃ roṣeṇa sāntvayānas tam abravīt || 76 ||

viśvakarmovāca:

BRP032.077.1 tavātitejasā vyāptam idaṃ rūpaṃ suduḥsaham |
BRP032.077.2 asahantī tu tat sañjñā vane carati vai tapaḥ || 77 ||
BRP032.078.1 drakṣyate tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm |
BRP032.078.2 rūpārthaṃ bhavato 'raṇye carantīṃ sumahat tapaḥ || 78 ||
BRP032.079.1 śrutaṃ me brahmaṇo vākyaṃ tava tejovarodhane |
BRP032.079.2 rūpaṃ nirvartayāmy adya tava kāntaṃ divaspate || 79 ||

brahmovāca:

BRP032.080.1 tatas tatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ |
BRP032.080.2 tato vivasvato rūpaṃ prāg āsīt parimaṇḍalam || 80 ||
127
BRP032.081.1 viśvakarmā tv anujñātaḥ śākadvīpe vivasvatā |
BRP032.081.2 bhramim āropya tattejaḥśātanāyopacakrame || 81 ||
BRP032.082.1 bhramatāśeṣajagatāṃ nābhibhūtena bhāsvatā |
BRP032.082.2 samudrādrivanopetā tv āruroha mahī nabhaḥ || 82 ||
BRP032.083.1 gaganaṃ cākhilaṃ viprāḥ sacandragrahatārakam |
BRP032.083.2 adhogataṃ mahābhāgā babhūvākṣiptam ākulam || 83 ||
BRP032.084.1 vikṣiptasalilāḥ sarve babhūvuś ca tathārṇavāḥ |
BRP032.084.2 vyabhidyanta mahāśailāḥ śīrṇasānunibandhanāḥ || 84 ||
BRP032.085.1 dhruvādhārāṇy aśeṣāṇi dhiṣṇyāni munisattamāḥ |
BRP032.085.2 truṭyadraśminibandhīni bandhanāni adho yayuḥ || 85 ||
BRP032.086.1 vegabhramaṇasampātavāyukṣiptāḥ sahasraśaḥ |
BRP032.086.2 vyaśīryanta mahāmeghā ghorārāvavirāviṇaḥ || 86 ||
BRP032.087.1 bhāsvadbhramaṇavibhrāntabhūmyākāśarasātalam |
BRP032.087.2 jagad ākulam atyarthaṃ tadāsīn munisattamāḥ || 87 ||
BRP032.088.1 trailokyam ākulaṃ vīkṣya bhramamāṇaṃ surarṣayaḥ |
BRP032.088.2 devāś ca brahmaṇā sārdhaṃ bhāsvantam abhituṣṭuvuḥ || 88 ||
BRP032.089.1 ādidevo 'si devānāṃ jātas tvaṃ bhūtaye bhuvaḥ |
BRP032.089.2 sargasthityantakāleṣu tridhā bhedena tiṣṭhasi || 89 ||
BRP032.090.1 svasti te 'stu jagannātha gharmavarṣadivākara |
BRP032.090.2 indrādayas tadā devā likhyamānam athāstuvan || 90 ||
BRP032.091.1 jaya deva jagatsvāmiñ jayāśeṣajagatpate |
BRP032.091.2 ṛṣayaś ca tataḥ sapta vasiṣṭhātripurogamāḥ || 91 ||
BRP032.092.1 tuṣṭuvur vividhaiḥ stotraiḥ svasti svastītivādinaḥ |
BRP032.092.2 vedoktibhir athāgryābhir vālakhilyāś ca tuṣṭuvuḥ || 92 ||
BRP032.093.1 agnir ādyāś ca bhāsvantaṃ likhyamānaṃ mudā yutāḥ |
BRP032.093.2 tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyas tvaṃ dhyānināṃ paraḥ || 93 ||
BRP032.094.1 tvaṃ gatiḥ sarvabhūtānāṃ karmakāṇḍavivartinām |
BRP032.094.2 sampūjyas tvaṃ tu deveśa śaṃ no 'stu jagatāṃ pate || 94 ||
BRP032.095.1 śaṃ no 'stu dvipade nityaṃ śaṃ naś cāstu catuṣpade |
BRP032.095.2 tato vidyādharagaṇā yakṣarākṣasapannagāḥ || 95 ||
BRP032.096.1 kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim |
BRP032.096.2 ūcus te vividhā vāco manaḥśrotrasukhāvahāḥ || 96 ||
BRP032.097.1 sahyaṃ bhavatu tejas te bhūtānāṃ bhūtabhāvana |
BRP032.097.2 tato hāhāhūhūś caiva nāradas tumburus tathā || 97 ||
BRP032.098.1 upagāyitum ārabdhā gāndharvakuśalā ravim |
BRP032.098.2 ṣaḍjamadhyamagāndhāragānatrayaviśāradāḥ || 98 ||
BRP032.099.1 mūrchanābhiś ca tālaiś ca samprayogaiḥ sukhapradam |
BRP032.099.2 viśvācī ca ghṛtācī ca urvaśy atha tilottamāḥ || 99 ||
BRP032.100.1 menakā sahajanyā ca rambhā cāpsarasāṃ varā |
BRP032.100.2 nanṛtur jagatām īśe likhyamāne vibhāvasau || 100 ||
128
BRP032.101.1 bhāvahāvavilāsādyān kurvatyo 'bhinayān bahūn |
BRP032.101.2 prāvādyanta tatas tatra vīṇā veṇvādijharjharāḥ || 101 ||
BRP032.102.1 paṇavāḥ puṣkarāś caiva mṛdaṅgāḥ paṭahānakāḥ |
BRP032.102.2 devadundubhayaḥ śaṅkhāḥ śataśo 'tha sahasraśaḥ || 102 ||
BRP032.103.1 gāyadbhiś caiva nṛtyadbhir gandharvair apsarogaṇaiḥ |
BRP032.103.2 tūryavāditraghoṣaiś ca sarvaṃ kolāhalīkṛtam || 103 ||
BRP032.104.1 tataḥ kṛtāñjalipuṭā bhaktinamrātmamūrtayaḥ |
BRP032.104.2 likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ || 104 ||
BRP032.105.1 tataḥ kolāhale tasmin sarvadevasamāgame |
BRP032.105.2 tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ || 105 ||
BRP032.106.1 ājānulikhitaś cāsau nipuṇaṃ viśvakarmaṇā |
BRP032.106.2 nābhyanandat tu likhanaṃ tatas tenāvatāritaḥ || 106 ||
BRP032.107.1 na tu nirbhartsitaṃ rūpaṃ tejaso hananena tu |
BRP032.107.2 kāntāt kāntataraṃ rūpam adhikaṃ śuśubhe tataḥ || 107 ||
BRP032.108.1 iti himajalagharmakālahetor |
BRP032.108.2 harakamalāsanaviṣṇusaṃstutasya |
BRP032.108.3 tadupari likhanaṃ niśamya bhānor |
BRP032.108.4 vrajati divākaralokam āyuṣo 'nte || 108 ||
BRP032.109.1 evaṃ janma raveḥ pūrvaṃ babhūva munisattamāḥ |
BRP032.109.2 rūpaṃ ca paramaṃ tasya mayā samparikīrtitam || 109 ||