Chapter 33: On the origin of the sun; the 108 names of the sun

SS 80-81

munaya ūcuḥ:

BRP033.001.1 bhūyo 'pi kathayāsmākaṃ kathāṃ sūryasamāśritām |
BRP033.001.2 na tṛptim adhigacchāmaḥ śṛṇvantas tāṃ kathāṃ śubhām || 1 ||
BRP033.002.1 yo 'yaṃ dīpto mahātejā vahnirāśisamaprabhaḥ |
BRP033.002.2 etad veditum icchāmaḥ prabhāvo 'sya kutaḥ prabho || 2 ||

brahmovāca:

BRP033.003.1 tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame |
BRP033.003.2 prakṛter guṇahetus tu pūrvaṃ buddhir ajāyata || 3 ||
BRP033.004.1 ahaṅkāras tato jāto mahābhūtapravartakaḥ |
BRP033.004.2 vāyvagnir āpaḥ khaṃ bhūmis tatas tv aṇḍam ajāyata || 4 ||
BRP033.005.1 tasminn aṇḍe tv ime lokāḥ sapta caiva pratiṣṭhitāḥ |
BRP033.005.2 pṛthivī saptabhir dvīpaiḥ samudraiś caiva saptabhiḥ || 5 ||
BRP033.006.1 tatraivāvasthito hy āsīd ahaṃ viṣṇur maheśvaraḥ |
BRP033.006.2 vimūḍhās tāmasāḥ sarve pradhyāyanti tam īśvaram || 6 ||
BRP033.007.1 tato vai sumahātejāḥ prādurbhūtas tamonudaḥ |
BRP033.007.2 dhyānayogena cāsmābhir vijñātaḥ savitā tadā || 7 ||
129
BRP033.008.1 jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak |
BRP033.008.2 divyābhiḥ stutibhir devaḥ stuto 'smābhis tadeśvaraḥ || 8 ||
BRP033.009.1 ādidevo 'si devānām aiśvaryāc ca tvam īśvaraḥ |
BRP033.009.2 ādikartāsi bhūtānāṃ devadevo divākaraḥ || 9 ||
BRP033.010.1 jīvanaḥ sarvabhūtānāṃ devagandharvarakṣasām |
BRP033.010.2 munikinnarasiddhānāṃ tathaivoragapakṣiṇām || 10 ||
BRP033.011.1 tvaṃ brahmā tvaṃ mahādevas tvaṃ viṣṇus tvaṃ prajāpatiḥ |
BRP033.011.2 vāyur indraś ca somaś ca vivasvān varuṇas tathā || 11 ||
BRP033.012.1 tvaṃ kālaḥ sṛṣṭikartā ca hartā bhartā tathā prabhuḥ |
BRP033.012.2 saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca || 12 ||
BRP033.013.1 pralayaḥ prabhavaś caiva vyaktāvyaktaḥ sanātanaḥ |
BRP033.013.2 īśvarāt parato vidyā vidyāyāḥ parataḥ śivaḥ || 13 ||
BRP033.014.1 śivāt parataro devas tvam eva parameśvaraḥ |
BRP033.014.2 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ || 14 ||
BRP033.015.1 sahasrāṃśuḥ sahasrāsyaḥ sahasracaraṇekṣaṇaḥ |
BRP033.015.2 bhūtādir bhūr bhuvaḥ svaś ca mahaḥ satyaṃ tapo janaḥ || 15 ||
BRP033.016.1 pradīptaṃ dīpanaṃ divyaṃ sarvalokaprakāśakam |
BRP033.016.2 durnirīkṣaṃ surendrāṇāṃ yad rūpaṃ tasya te namaḥ || 16 ||
BRP033.017.1 surasiddhagaṇair juṣṭaṃ bhṛgvatripulahādibhiḥ |
BRP033.017.2 stutaṃ paramam avyaktaṃ yad rūpaṃ tasya te namaḥ || 17 ||
BRP033.018.1 vedyaṃ vedavidāṃ nityaṃ sarvajñānasamanvitam |
BRP033.018.2 sarvadevātidevasya yad rūpaṃ tasya te namaḥ || 18 ||
BRP033.019.1 viśvakṛd viśvabhūtaṃ ca vaiśvānarasurārcitam |
BRP033.019.2 viśvasthitam acintyaṃ ca yad rūpaṃ tasya te namaḥ || 19 ||
BRP033.020.1 paraṃ yajñāt paraṃ vedāt paraṃ lokāt paraṃ divaḥ |
BRP033.020.2 paramātmety abhikhyātaṃ yad rūpaṃ tasya te namaḥ || 20 ||
BRP033.021.1 avijñeyam anālakṣyam adhyānagatam avyayam |
BRP033.021.2 anādinidhanaṃ caiva yad rūpaṃ tasya te namaḥ || 21 ||
BRP033.022.1 namo namaḥ kāraṇakāraṇāya |
BRP033.022.2 namo namaḥ pāpavimocanāya |
BRP033.022.3 namo namas te ditijārdanāya |
BRP033.022.4 namo namo rogavimocanāya || 22 ||
BRP033.023.1 namo namaḥ sarvavarapradāya |
BRP033.023.2 namo namaḥ sarvasukhapradāya |
BRP033.023.3 namo namaḥ sarvadhanapradāya |
BRP033.023.4 namo namaḥ sarvamatipradāya || 23 ||
BRP033.024.1 stutaḥ sa bhagavān evaṃ taijasaṃ rūpam āsthitaḥ |
BRP033.024.2 uvāca vācā kalyāṇyā ko varo vaḥ pradīyatām || 24 ||

devā ūcuḥ:

BRP033.025.1 tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet |
BRP033.025.2 sahanīyaṃ tad bhavatu hitāya jagataḥ prabho || 25 ||
130
BRP033.026.1 evam astv iti so 'py uktvā bhagavān ādikṛt prabhuḥ |
BRP033.026.2 lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ || 26 ||
BRP033.027.1 tataḥ sāṅkhyāś ca yogāś ca ye cānye mokṣakāṅkṣiṇaḥ |
BRP033.027.2 dhyāyanti dhyāyino devaṃ hṛdayasthaṃ divākaram || 27 ||
BRP033.028.1 sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ |
BRP033.028.2 sarvaṃ ca tarate pāpaṃ devam arkaṃ samāśritaḥ || 28 ||
BRP033.029.1 agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ |
BRP033.029.2 bhānor bhaktinamaskārakalāṃ nārhanti ṣoḍaśīm || 29 ||
BRP033.030.1 tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam |
BRP033.030.2 pavitraṃ ca pavitrāṇāṃ prapadyante divākaram || 30 ||
BRP033.031.1 śakrādyaiḥ saṃstutaṃ devaṃ ye namasyanti bhāskaram |
BRP033.031.2 sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te || 31 ||

munaya ūcuḥ:

BRP033.032.1 cirāt prabhṛti no brahmañ śrotum icchā pravartate |
BRP033.032.2 nāmnām aṣṭaśataṃ brūhi yat tvayoktaṃ purā raveḥ || 32 ||

brahmovāca:

BRP033.033.1 aṣṭottaraśataṃ nāmnāṃ śṛṇudhvaṃ gadato mama |
BRP033.033.2 bhāskarasya paraṃ guhyaṃ svargamokṣapradaṃ dvijāḥ || 33 ||
BRP033.034.1 oṃ sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ |
BRP033.034.2 gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ || 34 ||
BRP033.035.1 pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam |
BRP033.035.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca || 35 ||
BRP033.036.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ |
BRP033.036.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ || 36 ||
BRP033.037.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ |
BRP033.037.2 dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ || 37 ||
BRP033.038.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ |
BRP033.038.2 kalākāṣṭhāmuhūrtāś ca kṣapā yāmās tathā kṣaṇāḥ || 38 ||
BRP033.039.1 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ |
BRP033.039.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ || 39 ||
BRP033.040.1 kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ |
BRP033.040.2 varuṇaḥ sāgaro 'ṃśaś ca jīmūto jivano 'rihā || 40 ||
BRP033.041.1 bhūtāśrayo bhūtapatiḥ sarvalokanamaskṛtaḥ |
BRP033.041.2 sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ || 41 ||
BRP033.042.1 anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ |
BRP033.042.2 jayo viśālo varadaḥ sarvabhūtaniṣevitaḥ || 42 ||
BRP033.043.1 manaḥ suparṇo bhūtādiḥ śīghragaḥ prāṇadhāraṇaḥ |
BRP033.043.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ || 43 ||
131
BRP033.044.1 dvādaśātmā ravir dakṣaḥ pitā mātā pitāmahaḥ |
BRP033.044.2 svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam || 44 ||
BRP033.045.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ |
BRP033.045.2 carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ || 45 ||
BRP033.046.1 etad vai kīrtanīyasya sūryasyāmitatejasaḥ |
BRP033.046.2 nāmnām aṣṭaśataṃ ramyaṃ mayā proktaṃ dvijottamāḥ || 46 ||
BRP033.047.1 suragaṇapitṛyakṣasevitaṃ hy |
BRP033.047.2 asuraniśākarasiddhavanditam |
BRP033.047.3 varakanakahutāśanaprabhaṃ |
BRP033.047.4 praṇipatito 'smi hitāya bhāskaram || 47 ||
BRP033.048.1 sūryodaye yaḥ susamāhitaḥ paṭhet |
BRP033.048.2 sa putradārān dhanaratnasañcayān |
BRP033.048.3 labheta jātismaratāṃ naraḥ sa tu |
BRP033.048.4 smṛtiṃ ca medhāṃ ca sa vindate parām || 48 ||
BRP033.049.1 imaṃ stavaṃ devavarasya yo naraḥ |
BRP033.049.2 prakīrtayec chuddhamanāḥ samāhitaḥ |
BRP033.049.3 vimucyate śokadavāgnisāgarāl |
BRP033.049.4 labheta kāmān manasā yathepsitān || 49 ||