Chapter 36: Umā's self-choice; the wedding of Śiva and Umā

SS 85-87

brahmovāca:

BRP036.001.1 vistṛte himavatpṛṣṭhe vimānaśatasaṅkule |
BRP036.001.2 abhavat sa tu kālena śailaputryāḥ svayaṃvaraḥ || 1 ||
BRP036.002.1 atha parvatarājo 'sau himavān dhyānakovidaḥ |
BRP036.002.2 duhitur devadevena jñātvā tad abhimantritam || 2 ||
BRP036.003.1 jānann api mahāśailaḥ samayārakṣaṇepsayā |
BRP036.003.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣv aghoṣayat || 3 ||
BRP036.004.1 devadānavasiddhānāṃ sarvalokanivāsinām |
BRP036.004.2 vṛṇuyāt parameśānaṃ samakṣaṃ yadi me sutā || 4 ||
BRP036.005.1 tad eva sukṛtaṃ ślāghyaṃ mamābhyudayasammatam |
BRP036.005.2 iti sañcintya śailendraḥ kṛtvā hṛdi maheśvaram || 5 ||
BRP036.006.1 ābrahmakeṣu deveṣu devyāḥ śailendrasattamaḥ |
BRP036.006.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaram acīkarat || 6 ||
142
BRP036.007.1 athaivam āghoṣitamātra eva |
BRP036.007.2 svayaṃvare tatra nagendraputryāḥ |
BRP036.007.3 devādayaḥ sarvajagannivāsāḥ |
BRP036.007.4 samāyayus tatra gṛhītaveśāḥ || 7 ||
BRP036.008.1 praphullapadmāsanasanniviṣṭaḥ |
BRP036.008.2 siddhair vṛto yogibhir aprameyaiḥ |
BRP036.008.3 vijñāpitas tena mahīdhrarājñā |
BRP036.008.4 āgatas tadāhaṃ tridivair upetaḥ || 8 ||
BRP036.009.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhrad |
BRP036.009.2 divyāṅgahārasragudārarūpaḥ |
BRP036.009.3 airāvataṃ sarvagajendramukhyaṃ |
BRP036.009.4 sravanmadāsārakṛtapravāham || 9 ||
BRP036.010.1 āruhya sarvāmararāṭ sa vajraṃ |
BRP036.010.2 bibhrat samāgāt purataḥ surāṇām |
BRP036.010.3 tejaḥprabhāvādhikatulyarūpī |
BRP036.010.4 prodbhāsayan sarvadiśo vivasvān || 10 ||
BRP036.011.1 haimaṃ vimānaṃ savalatpatākam |
BRP036.011.2 ārūḍha āgāt tvaritaṃ javena |
BRP036.011.3 maṇipradīptojjvalakuṇḍalaś ca |
BRP036.011.4 vahnyarkatejaḥpratime vimāne || 11 ||
BRP036.012.1 samabhyagāt kaśyapasūnur eka |
BRP036.012.2 ādityamadhyād bhaganāmadhārī |
BRP036.012.3/ pīnāṅgayaṣṭiḥ sukṛtāṅgahāra BRP036.012.4 tejobalājñāsadṛśaprabhāvaḥ || 12 ||
BRP036.013.1 daṇḍaṃ samāgṛhya kṛtānta āgād |
BRP036.013.2 āruhya bhīmaṃ mahiṣaṃ javena |
BRP036.013.3 mahāmahīdhrocchrayapīnagātraḥ |
BRP036.013.4 svarṇādiratnāñcitacāruveśaḥ || 13 ||
BRP036.014.1 samīraṇaḥ sarvajagadvibhartā |
BRP036.014.2 vimānam āruhya samabhyagād dhi |
BRP036.014.3 santāpayan sarvasurāsureśāṃs |
BRP036.014.4 tejodhikas tejasi sanniviṣṭaḥ || 14 ||
BRP036.015.1 vahniḥ samabhyetya surendramadhye |
BRP036.015.2 jvalan pratasthau varaveśadhārī |
BRP036.015.3 nānāmaṇiprajvalitāṅgayaṣṭir |
BRP036.015.4 jagadvaraṃ divyavimānam agryam || 15 ||
BRP036.016.1 āruhya sarvadraviṇādhipeśaḥ |
BRP036.016.2 sa rājarājas tvarito 'bhyagāc ca |
BRP036.016.3 āpyāyayan sarvasurāsureśān |
BRP036.016.4 kāntyā ca veśena ca cārurūpaḥ || 16 ||
BRP036.017.1 jvalan mahāratnavicitrarūpaṃ |
BRP036.017.2 vimānam āruhya śaśī samāyāt |
143
BRP036.017.3 śyāmāṅgayaṣṭiḥ suvicitraveśaḥ |
BRP036.017.4 sarvāṅga ābaddhasugandhimālyaḥ || 17 ||
BRP036.018.1 tārkṣyaṃ samāruhya mahīdhrakalpaṃ |
BRP036.018.2 gadādharo 'sau tvaritaḥ sametaḥ |
BRP036.018.3 athāśvinau cāpi bhiṣagvarau dvāv |
BRP036.018.4 ekaṃ vimānaṃ tvarayādhiruhya || 18 ||
BRP036.019.1 manoharau prajvalacāruveśau |
BRP036.019.2 ājagmatur devavarau suvīrau |
BRP036.019.3 sahasranāgaḥ sphuradagnivarṇaṃ |
BRP036.019.4 bibhrat tadānīṃ jvalanārkatejāḥ || 19 ||
BRP036.020.1 sārdhaṃ sa nāgair aparair mahātmā |
BRP036.020.2 vimānam āruhya samabhyagāc ca |
BRP036.020.3 diteḥ sutānāṃ ca mahāsurāṇāṃ |
BRP036.020.4 vahnyarkaśakrānilatulyabhāsām || 20 ||
BRP036.021.1 varānurūpaṃ pravidhāya veśaṃ |
BRP036.021.2 vṛndaṃ samāgāt purataḥ surāṇām |
BRP036.021.3 gandharvarājaḥ sa ca cārurūpī |
BRP036.021.4 divyāṅgado divyavimānacārī || 21 ||
BRP036.022.1 gandharvasaṅghaiḥ sahito 'psarobhiḥ |
BRP036.022.2 śakrājñayā tatra samājagāma |
BRP036.022.3 anye ca devās tridivāt tadānīṃ |
BRP036.022.4 pṛthak pṛthak cārugṛhītaveśāḥ || 22 ||
BRP036.023.1 ājagmur āruhya vimānapṛṣṭhaṃ |
BRP036.023.2 gandharvayakṣoragakinnarāś ca |
BRP036.023.3 śacīpatis tatra surendramadhye |
BRP036.023.4 rarāja rājādhikalakṣyamūrtiḥ || 23 ||
BRP036.024.1 ājñābalaiśvaryakṛtapramodaḥ |
BRP036.024.2 svayaṃvaraṃ taṃ samalañcakāra |
BRP036.024.3 hetus trilokasya jagatprasūter |
BRP036.024.4 mātā ca teṣāṃ sasurāsurāṇām || 24 ||
BRP036.025.1 patnī ca śambhoḥ puruṣasya dhīmato |
BRP036.025.2 gītā purāṇe prakṛtiḥ parā yā |
BRP036.025.3 dakṣasya kopād dhimavadgṛhaṃ sā |
BRP036.025.4 kāryārthamāyāt tridivaukasāṃ hi || 25 ||
BRP036.026.1 vimānapṛṣṭhe maṇihemajuṣṭe |
BRP036.026.2 sthitā valaccāmaravījitāṅgī |
BRP036.026.3 sarvartupuṣpāṃ susugandhamālāṃ |
BRP036.026.4 pragṛhya devī prasabhaṃ pratasthe || 26 ||

brahmovāca:

BRP036.027.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi |
BRP036.027.2 śakrādyair āgatair devaiḥ svayaṃvara upāgate || 27 ||
144
BRP036.028.1 devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ |
BRP036.028.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ || 28 ||
BRP036.029.1 tato dadarśa taṃ devī śiśuṃ pañcaśikhaṃ sthitam |
BRP036.029.2 jñātvā taṃ samavadhyānāj jagṛhe prītisaṃyutā || 29 ||
BRP036.030.1 atha sā śuddhasaṅkalpā kāṅkṣitaṃ prāpya satpatim |
BRP036.030.2 nivṛttā ca tadā tasthau kṛtvā sā hṛdi taṃ vibhum || 30 ||
BRP036.031.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam |
BRP036.031.2 ko 'yam atreti sammantrya cukruśur bhṛśamohitāḥ || 31 ||
BRP036.032.1 vajram āhārayat tasya bāhum utkṣipya vṛtrahā |
BRP036.032.2 sa bāhur utthitas tasya tathaiva samatiṣṭhata || 32 ||
BRP036.033.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā |
BRP036.033.2 vajraṃ kṣeptuṃ na śaśāka vṛtrahā calituṃ na ca || 33 ||
BRP036.034.1 bhago nāma tato deva ādityaḥ kāśyapo balī |
BRP036.034.2 utkṣipya āyudhaṃ dīptaṃ chettum icchan vimohitaḥ || 34 ||
BRP036.035.1 tasyāpi bhagavān bāhuṃ tathaivāstambhayat tadā |
BRP036.035.2 balaṃ tejaś ca yogaś ca tathaivāstambhayad vibhuḥ || 35 ||
BRP036.036.1 śiraḥ prakampayan viṣṇuḥ śaṅkaraṃ samavaikṣata |
BRP036.036.2 atha teṣu sthiteṣv evaṃ manyumatsu sureṣu ca || 36 ||
BRP036.037.1 ahaṃ paramasaṃvigno dhyānam āsthāya sādaram |
BRP036.037.2 buddhavān devadeveśam umotsaṅge samāsthitam || 37 ||
BRP036.038.1 jñātvāhaṃ parameśānaṃ śīghram utthāya sādaram |
BRP036.038.2 vavande caraṇaṃ śambhoḥ stutavāṃs tam ahaṃ dvijāḥ || 38 ||
BRP036.039.1 purāṇaiḥ sāmasaṅgītaiḥ puṇyākhyair guhyanāmabhiḥ |
BRP036.039.2 ajas tvam ajaro devaḥ sraṣṭā vibhuḥ parāparam || 39 ||
BRP036.040.1 pradhānaṃ puruṣo yas tvaṃ brahma dhyeyaṃ tad akṣaram |
BRP036.040.2 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat || 40 ||
BRP036.041.1 brahmasṛk prakṛteḥ sraṣṭā sarvakṛt prakṛteḥ paraḥ |
BRP036.041.2 iyaṃ ca prakṛtir devī sadā te sṛṣṭikāraṇam || 41 ||
BRP036.042.1 patnīrūpaṃ samāsthāya jagatkāraṇam āgatā |
BRP036.042.2 namas tubhyaṃ mahādeva devyā vai sahitāya ca || 42 ||
BRP036.043.1 prasādāt tava deveśa niyogāc ca mayā prajāḥ |
BRP036.043.2 devādyās tu imāḥ sṛṣṭā mūḍhās tvadyogamāyayā || 43 ||
BRP036.044.1 kuru prasādam eteṣāṃ yathāpūrvaṃ bhavantv ime |
BRP036.044.2 tata evam ahaṃ viprā vijñāpya parameśvaram || 44 ||
BRP036.045.1 stambhitān sarvadevāṃs tān idaṃ cāhaṃ tadoktavān |
BRP036.045.2 mūḍhāś ca devatāḥ sarvā nainaṃ budhyata śaṅkaram || 45 ||
BRP036.046.1 gacchadhvaṃ śaraṇaṃ śīghram enam eva maheśvaram |
BRP036.046.2 sārdhaṃ mayaiva deveśaṃ paramātmānam avyayam || 46 ||
145
BRP036.047.1 tatas te stambhitāḥ sarve tathaiva tridivaukasaḥ |
BRP036.047.2 praṇemur manasā śarvaṃ bhāvaśuddhena cetasā || 47 ||
BRP036.048.1 atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ |
BRP036.048.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūs tadā || 48 ||
BRP036.049.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe |
BRP036.049.2 vapuś cakāra deveśas tryakṣaṃ paramam adbhutam || 49 ||
BRP036.050.1 tejasā tasya te dhvastāś cakṣuḥ sarve nyamīlayan |
BRP036.050.2 tebhyaḥ sa paramaṃ cakṣuḥ svavapurdṛṣṭiśaktimat || 50 ||
BRP036.051.1 prādāt paramadeveśam apaśyaṃs te tadā vibhum |
BRP036.051.2 te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam || 51 ||
BRP036.052.1 śakrādyā menire devāḥ sarva eva sureśvarāḥ |
BRP036.052.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām || 52 ||
BRP036.053.1 pādayoḥ sthāpayām āsa sraṅmālām amitadyutiḥ |
BRP036.053.2 sādhu sādhv iti te hocuḥ sarve devāḥ punar vibhum || 53 ||
BRP036.054.1 saha devyā namaś cakruḥ śirobhir bhūtalāśritaiḥ |
BRP036.054.2 athāsminn antare viprās tam ahaṃ daivataiḥ saha || 54 ||
BRP036.055.1 himavantaṃ mahāśailam uktavāṃś ca mahādyutim |
BRP036.055.2 ślāghyaḥ pūjyaś ca vandyaś ca sarveṣāṃ tvaṃ mahān asi || 55 ||
BRP036.056.1 śarveṇa saha sambandho yasya te 'bhyudayo mahān |
BRP036.056.2 kriyatāṃ cārur udvāhaḥ kimarthaṃ sthīyate param |
BRP036.056.3 tataḥ praṇamya himavāṃs tadā māṃ pratyabhāṣata || 56 ||

himavān uvāca:

BRP036.057.1 tvam eva kāraṇaṃ deva yasya sarvodaye mama |
BRP036.057.2 prasādaḥ sahasotpanno hetuś cāpi tvam eva hi |
BRP036.057.3 udvāhas tu yadā yādṛk tad vidhatsva pitāmaha || 57 ||

brahmovāca:

BRP036.058.1 tata evaṃ vacaḥ śrutvā girirājasya bho dvijāḥ |
BRP036.058.2 udvāhaḥ kriyatāṃ deva ity ahaṃ coktavān vibhum || 58 ||
BRP036.059.1 mām āha śaṅkaro devo yatheṣṭam iti lokapaḥ |
BRP036.059.2 tatkṣaṇāc ca tato viprā asmābhir nirmitaṃ puram || 59 ||
BRP036.060.1 udvāhārthaṃ maheśasya nānāratnopaśobhitam |
BRP036.060.2 ratnāni maṇayaś citrā hemamauktikam eva ca || 60 ||
BRP036.061.1 mūrtimanta upāgamya alañcakruḥ purottamam |
BRP036.061.2 citrā mārakatī bhūmiḥ suvarṇastambhaśobhitā || 61 ||
BRP036.062.1 bhāsvatsphaṭikabhittiś ca muktāhārapralambitā |
BRP036.062.2 tasmin dvāri pure ramya udvāhārthaṃ vinirmitā || 62 ||
BRP036.063.1 śuśubhe devadevasya maheśasya mahātmanaḥ |
BRP036.063.2 somādityau samaṃ tatra tāpayantau mahāmaṇī || 63 ||
BRP036.064.1 saurabheyaṃ manoramyaṃ gandham ādāya mārutaḥ |
BRP036.064.2 pravavau sukhasaṃsparśo bhavabhaktiṃ pradarśayan || 64 ||
146
BRP036.065.1 samudrās tatra catvāraḥ śakrādyāś ca surottamāḥ |
BRP036.065.2 devanadyo mahānadyaḥ siddhā munaya eva ca || 65 ||
BRP036.066.1 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ |
BRP036.066.2 audakāḥ khecarāś cānye kinnarā devacāraṇāḥ || 66 ||
BRP036.067.1 tumburur nārado hāhā hūhūś caiva tu sāmagāḥ |
BRP036.067.2 ramyāṇy ādāya vādyāni tatrājagmus tadā puram || 67 ||
BRP036.068.1 ṛṣayas tu kathās tatra vedagītās tapodhanāḥ |
BRP036.068.2 puṇyān vaivāhikān mantrāñ jepuḥ saṃhṛṣṭamānasāḥ || 68 ||
BRP036.069.1 jagato mātaraḥ sarvā devakanyāś ca kṛtsnaśaḥ |
BRP036.069.2 gāyanti harṣitāḥ sarvā udvāhe parameṣṭhinaḥ || 69 ||
BRP036.070.1 ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ |
BRP036.070.2 udvāhaḥ śaṅkarasyeti mūrtimanta upasthitāḥ || 70 ||
BRP036.071.1 nīlajīmūtasaṅkāśair mantradhvanipraharṣibhiḥ |
BRP036.071.2 kekāyamānaiḥ śikhibhir nṛtyamānaiś ca sarvaśaḥ || 71 ||
BRP036.072.1 vilolapiṅgalaspaṣṭavidyullekhāvihāsitā |
BRP036.072.2 kumudāpīḍaśuklābhir balākābhiś ca śobhitā || 72 ||
BRP036.073.1/ pratyagrasañjātaśilīndhrakandalī BRP036.073.2 latādrumādyudgatapallavā śubhā |
BRP036.073.3 śubhāmbudhārāpraṇayaprabodhitair |
BRP036.073.4 mahālasair bhekagaṇaiś ca nāditā || 73 ||
BRP036.074.1 priyeṣu mānoddhatamānasānāṃ |
BRP036.074.2 manasvinīnām api kāminīnām |
BRP036.074.3 mayūrakekābhirutaiḥ kṣaṇena |
BRP036.074.4 manoharair mānavibhaṅgahetubhiḥ || 74 ||
BRP036.075.1 tathā vivarṇojjvalacārumūrtinā |
BRP036.075.2 śaśāṅkalekhākuṭilena sarvataḥ |
BRP036.075.3 payodasaṅghātasamīpavartinā |
BRP036.075.4 mahendracāpena bhṛśaṃ virājitā || 75 ||
BRP036.076.1 vicitrapuṣpāmbubhavaiḥ sugandhibhir |
BRP036.076.2 ghanāmbusamparkatayā suśītalaiḥ |
BRP036.076.3 vikampayantī pavanair manoharaiḥ |
BRP036.076.4 surāṅganānām alakāvalīḥ śubhāḥ || 76 ||
BRP036.077.1 garjatpayodasthagitendubimbā |
BRP036.077.2 navāmbusiktodakacārudūrvā |
BRP036.077.3 nirīkṣitā sādaram utsukābhir |
BRP036.077.4 niśvāsadhūmraṃ pathikāṅganābhiḥ || 77 ||
BRP036.078.1 haṃsanūpuraśabdāḍhyā samunnatapayodharā |
BRP036.078.2 caladvidyullatāhārā spaṣṭapadmavilocanā || 78 ||
147
BRP036.079.1 asitajaladadhīradhvānavitrastahaṃsā |
BRP036.079.2 vimalasaliladhārotpātanamrotpalāgrā |
BRP036.079.3 surabhikusumareṇukḷptasarvāṅgaśobhā |
BRP036.079.4 giriduhitṛvivāhe prāvṛḍ āvirbabhūva || 79 ||
BRP036.080.1 meghakañcukanirmuktā padmakośodbhavastanī |
BRP036.080.2 haṃsanūpuranihrādā sarvasasyadigantarā || 80 ||
BRP036.081.1 vistīrṇapulinaśroṇī kūjatsārasamekhalā |
BRP036.081.2 praphullendīvaraśyāmavilocanamanoharā || 81 ||
BRP036.082.1 pakvabimbādharapuṭā kundadantaprahāsinī |
BRP036.082.2 navaśyāmalatāśyāmaromarājipuraskṛtā || 82 ||
BRP036.083.1 candrāṃśuhāravargeṇa kaṇṭhorasthalagāminā |
BRP036.083.2 prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām || 83 ||
BRP036.084.1 samadālikulodgītamadhurasvarabhāṣiṇī |
BRP036.084.2 calatkumudasaṅghātacārukuṇḍalaśobhinī || 84 ||
BRP036.085.1 raktāśokapraśākhotthapallavāṅgulidhāriṇī |
BRP036.085.2 tatpuṣpasañcayamayair vāsobhiḥ samalaṅkṛtā || 85 ||
BRP036.086.1 raktotpalāgracaraṇā jātīpuṣpanakhāvalī |
BRP036.086.2 kadalīstambhavāmorūḥ śaśāṅkavadanā tathā || 86 ||
BRP036.087.1 sarvalakṣaṇasampannā sarvālaṅkārabhūṣitā |
BRP036.087.2 premṇā spṛśati kānteva sānurāgā manoramā || 87 ||
BRP036.088.1 nirmuktāsitameghakañcukapaṭā pūrṇendubimbānanā |
BRP036.088.2 nīlāmbhojavilocanā ravikaraprodbhinnapadmastanī |
BRP036.088.3 nānāpuṣparajaḥsugandhipavanaprahrādanī cetasāṃ |
BRP036.088.4 tatrāsīt kalahaṃsanūpuraravā devyā vivāhe śarat || 88 ||
BRP036.089.1 atyarthaśītalāmbhobhiḥ plāvayantau diśaḥ sadā |
BRP036.089.2 ṛtū hemantaśiśirau ājagmatur atidyutī || 89 ||
BRP036.090.1 tābhyām ṛtubhyāṃ samprāpto himavān sa nagottamaḥ |
BRP036.090.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupyaharo babhau || 90 ||
BRP036.091.1 tena prāleyavarṣeṇa ghanenaiva himālayaḥ |
BRP036.091.2 agādhena tadā reje kṣīroda iva sāgaraḥ || 91 ||
BRP036.092.1 ṛtupāryayasamprāpto babhūva sa mahāgiriḥ |
BRP036.092.2 sādhūpacārāt sahasā kṛtārtha iva durjanaḥ || 92 ||
BRP036.093.1 prāleyapaṭalacchannaiḥ śṛṅgais tu śuśubhe nagaḥ |
BRP036.093.2 chattrair iva mahābhāgaiḥ pāṇḍaraiḥ pṛthivīpatiḥ || 93 ||
BRP036.094.1 manobhavodrekakarāḥ surāṇāṃ |
BRP036.094.2 surāṅganānāṃ ca muhuḥ samīrāḥ |
BRP036.094.3 svacchāmbupūrṇāś ca tathā nalinyaḥ |
BRP036.094.4 padmotpalānāṃ kusumair upetāḥ || 94 ||
148
BRP036.095.1 vivāhe gurukanyāyā vasantaḥ samagād ṛtuḥ || 95 ||
BRP036.096.1 īṣatsamudbhinnapayodharāgrā |
BRP036.096.2 nāryo yathā ramyatarā babhūvuḥ |
BRP036.096.3 nātyuṣṇaśītāni payaḥsarāṃsi |
BRP036.096.4 kiñjalkacūrṇaiḥ kapilīkṛtāni |
BRP036.096.5 cakrāhvayugmair upanāditāni |
BRP036.096.6 yayuḥ prahṛṣṭāḥ suradantimukhyāḥ || 96 ||
BRP036.097.1 priyaṅgūś cūtataravaś cūtāṃś cāpi priyaṅgavaḥ |
BRP036.097.2 tarjayanta ivānyonyaṃ mañjarībhiś cakāśire || 97 ||
BRP036.098.1 himaśṛṅgeṣu śukleṣu tilakāḥ kusumotkarāḥ |
BRP036.098.2 śuśubhuḥ kāryam uddiśya vṛddhā iva samāgatāḥ || 98 ||
BRP036.099.1 phullāśokalatās tatra rejire śālasaṃśritāḥ |
BRP036.099.2 kāminya iva kāntānāṃ kaṇṭhālambitabāhavaḥ || 99 ||
BRP036.100.1 tasminn ṛtau śubhrakadambanīpās |
BRP036.100.2 tālāḥ stamālāḥ saralāḥ kapitthāḥ || 100 ||
BRP036.101.1 aśokasarjārjunakovidārāḥ |
BRP036.101.2 punnāganāgeśvarakarṇikārāḥ |
BRP036.101.3 lavaṅgatālāgurusaptaparṇā |
BRP036.101.4 nyagrodhaśobhāñjananārikelāḥ || 101 ||
BRP036.102.1 vṛkṣās tathānye phalapuṣpavanto |
BRP036.102.2 dṛśyā babhūvuḥ sumanoharāṅgāḥ |
BRP036.102.3 jalāśayāś caiva suvarṇatoyāś |
BRP036.102.4 cakrāṅgakāraṇḍavahaṃsajuṣṭāḥ || 102 ||
BRP036.103.1 koyaṣṭidātyūhabalākayuktā |
BRP036.103.2 dṛśyās tu padmotpalamīnapūrṇāḥ |
BRP036.103.3 khagāś ca nānāvidhabhūṣitāṅgā |
BRP036.103.4 dṛśyās tu vṛkṣeṣu sucitrapakṣāḥ || 103 ||
BRP036.104.1 krīḍāsu yuktān atha tarjayantaḥ |
BRP036.104.2 kurvanti śabdaṃ madaneritāṅgāḥ |
BRP036.104.3 tasmin girāv adrisutāvivāhe |
BRP036.104.4 vavuś ca vātāḥ sukhaśītalāṅgāḥ || 104 ||
BRP036.105.1 puṣpāṇi śubhrāṇy api pātayantaḥ |
BRP036.105.2 śanair nagebhyo malayādrijātāḥ |
BRP036.105.3 tathaiva sarve ṛtavaś ca puṇyāś |
BRP036.105.4 cakāśire 'nyonyavimiśritāṅgāḥ || 105 ||
BRP036.106.1 yeṣāṃ suliṅgāni ca kīrtitāni |
BRP036.106.2 te tatra āsan sumanojñarūpāḥ || 106 ||
BRP036.107.1 samadālikulodgītaśilākusumasañcayaiḥ |
BRP036.107.2 parasparaṃ hi mālatyo bhāvayantyo virejire || 107 ||
149
BRP036.108.1 nīlāni nīlāmburuhaiḥ payāṃsi |
BRP036.108.2 gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ |
BRP036.108.3 raktaiś ca raktāni bhṛśaṃ kṛtāni |
BRP036.108.4 mattadvirephāvalijuṣṭapattraiḥ || 108 ||
BRP036.109.1 haimāni vistīrṇajaleṣu keṣucin |
BRP036.109.2 nirantaraṃ cārutarāṇi keṣucit |
BRP036.109.3 vaidūryanālāni saraḥsu keṣucit |
BRP036.109.4 prajajñire padmavanāni sarvataḥ || 109 ||
BRP036.110.1 vāpyas tatrābhavan ramyāḥ kamalotpalapuṣpitāḥ |
BRP036.110.2 nānāvihaṅgasañjuṣṭā haimasopānapaṅktayaḥ || 110 ||
BRP036.111.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ |
BRP036.111.2 samucchritāny aviralair hemānīva babhur dvijāḥ || 111 ||
BRP036.112.1 īṣadvibhinnakusumaiḥ pāṭalaiś cāpi pāṭalāḥ |
BRP036.112.2 sambabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ || 112 ||
BRP036.113.1 kṛṣṇārjunā daśaguṇā nīlāśokamahīruhāḥ |
BRP036.113.2 girau vavṛdhire phullāḥ spardhayantaḥ parasparam || 113 ||
BRP036.114.1 cārurāvavijuṣṭāni kiṃśukānāṃ vanāni ca |
BRP036.114.2 parvatasya nitambeṣu sarveṣu ca virejire || 114 ||
BRP036.115.1 tamālagulmais tasyāsīc chobhā himavatas tadā |
BRP036.115.2 nīlajīmūtasaṅghātair nilīnair iva sandhiṣu || 115 ||
BRP036.116.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ |
BRP036.116.2 samucchritaiś candanacampakaiś ca |
BRP036.116.3 pramattapuṃskokilasampralāpair |
BRP036.116.4 himācalo 'tīva tadā rarāja || 116 ||
BRP036.117.1 śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ |
BRP036.117.2 cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ |
BRP036.117.3 teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ |
BRP036.117.4 sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ || 117 ||
BRP036.118.1 paṭuḥ sūryātapaś cāpi prāyaśo 'lpajalāśayaḥ |
BRP036.118.2 devīvivāhasamaye grīṣma āgād dhimācalam || 118 ||
BRP036.119.1 sa cāpi tarubhis tatra bahubhiḥ kusumotkaraiḥ |
BRP036.119.2 śobhayām āsa śṛṅgāṇi prāleyādreḥ samantataḥ || 119 ||
BRP036.120.1 tathāpi ca girau tatra vāyavaḥ sumanoharāḥ |
BRP036.120.2 vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ || 120 ||
BRP036.121.1 vāpyaḥ praphullapadmaughakesarāruṇamūrtayaḥ |
BRP036.121.2 abhavaṃs taṭasaṅghuṣṭaphalahaṃsakadambakāḥ || 121 ||
BRP036.122.1 tathā kurabakāś cāpi kusumāpāṇḍumūrtayaḥ |
BRP036.122.2 sarveṣu nagaśṛṅgeṣu bhramarāvalisevitāḥ || 122 ||
150
BRP036.123.1 bakulāś ca nitambeṣu viśāleṣu mahībhṛtaḥ |
BRP036.123.2 utsasarja manojñāni kusumāni samantataḥ || 123 ||
BRP036.124.1 iti kusumavicitrasarvavṛkṣā |
BRP036.124.2 vividhavihaṅgamanādaramyadeśāḥ |
BRP036.124.3 himagiritanayāvivāhabhūtyai |
BRP036.124.4 ṣaḍ upayayur ṛtavo munipravīrāḥ || 124 ||
BRP036.125.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame |
BRP036.125.2 nānāvādyasamākīrṇe ahaṃ tatra dvijātayaḥ || 125 ||
BRP036.126.1 śailaputrīm alaṅkṛtya yogyābharaṇasampadā |
BRP036.126.2 puraṃ praveśitavāṃs tāṃ svayam ādāya bho dvijāḥ || 126 ||
BRP036.127.1 tatas tu punar eveśam ahaṃ caivoktavān vibhum |
BRP036.127.2 havir juhomi vahnau te upādhyāyapade sthitaḥ || 127 ||
BRP036.128.1 dadāsi mahyaṃ yady ājñāṃ kartavyo 'yaṃ kriyāvidhiḥ |
BRP036.128.2 mām āha śaṅkaraś caivaṃ devadevo jagatpatiḥ || 128 ||

śiva uvāca:

BRP036.129.1 yad uddiṣṭaṃ sureśāna tat kuruṣva yathepsitam |
BRP036.129.2 kartāsmi vacanaṃ sarvaṃ brahmaṃs tava jagadvibho || 129 ||

brahmovāca:

BRP036.130.1 tataś cāhaṃ prahṛṣṭātmā kuśān ādāya satvaram |
BRP036.130.2 hastaṃ devasya devyāś ca yogabandhena yuktavān || 130 ||
BRP036.131.1 jvalanaś ca svayaṃ tatra kṛtāñjalipuṭaḥ sthitaḥ |
BRP036.131.2 śrutigītair mahāmantrair mūrtimadbhir upasthitaiḥ || 131 ||
BRP036.132.1 yathoktavidhinā hutvā sarpis tad amṛtaṃ haviḥ |
BRP036.132.2 tatas taṃ jvalanaṃ sarvaṃ kārayitvā pradakṣiṇam || 132 ||
BRP036.133.1 muktvā hastasamāyogaṃ sahitaḥ sarvadaivataiḥ |
BRP036.133.2 putraiś ca mānasaiḥ siddhaiḥ prahṛṣṭenāntarātmanā || 133 ||
BRP036.134.1 vṛtta udvāhakāle tu praṇamya ca vṛṣadhvajam |
BRP036.134.2 yogenaiva tayor viprās tad umāparameśayoḥ || 134 ||
BRP036.135.1 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit |
BRP036.135.2 iti vaḥ sarvam ākhyātaṃ svayaṃvaram idaṃ śubham |
BRP036.135.3 udvāhaś caiva devasya śṛṇudhvaṃ paramādbhutam || 135 ||