160
BRP039.062.1 divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ |
BRP039.062.2 kṣīranadyas tathā cānyā ghṛtapāyasakardamāḥ || 62 ||
BRP039.063.1 madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ |
BRP039.063.2 ṣaḍrasān nivahanty anyā guḍakulyā manoramāḥ || 63 ||
BRP039.064.1 uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca |
BRP039.064.2 yāni kāni ca divyāni lehyacoṣyāṇi yāni ca || 64 ||
BRP039.065.1 bhuñjanti vividhair vaktrair vilumpanti kṣipanti ca |
BRP039.065.2 rudrakopā mahākopāḥ kālāgnisadṛśopamāḥ || 65 ||
BRP039.066.1 bhakṣayanto 'tha śailābhā bhīṣayantaś ca sarvataḥ |
BRP039.066.2 krīḍanti vividhākārāś cikṣipuḥ surayoṣitaḥ || 66 ||
BRP039.067.1 evaṃ gaṇāś ca tair yukto vīrabhadraḥ pratāpavān |
BRP039.067.2 rudrakopaprayuktaś ca sarvadevaiḥ surakṣitam || 67 ||
BRP039.068.1 taṃ yajñam adahac chīghraṃ bhadrakālyāḥ samīpataḥ |
BRP039.068.2 cakrur anye tathā nādān sarvabhūtabhayaṅkarān || 68 ||
BRP039.069.1 chittvā śiro 'nye yajñasya vyanadanta bhayaṅkaram |
BRP039.069.2 tataḥ śakrādayo devā dakṣaś caiva prajāpatiḥ |
BRP039.069.3 ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavān iti || 69 ||

vīrabhadra uvāca:

BRP039.070.1 nāhaṃ devo na daityo vā na ca bhoktum ihāgataḥ |
BRP039.070.2 naiva draṣṭuṃ ca devendrā na ca kautūhalānvitāḥ || 70 ||
BRP039.071.1 dakṣayajñavināśārthaṃ samprāpto 'haṃ surottamāḥ |
BRP039.071.2 vīrabhadreti vikhyāto rudrakopād viniḥsṛtaḥ || 71 ||
BRP039.072.1 bhadrakālī ca vikhyātā devyāḥ krodhād vinirgatā |
BRP039.072.2 preṣitā devadevena yajñāntikam upāgatā || 72 ||
BRP039.073.1 śaraṇaṃ gaccha rājendra devadevam umāpatim |
BRP039.073.2 varaṃ krodho 'pi devasya na varaḥ paricārakaiḥ || 73 ||

brahmovāca:

BRP039.074.1 nikhātotpāṭitair yūpair apaviddhais tatas tataḥ |
BRP039.074.2 utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛdhnubhiḥ || 74 ||
BRP039.075.1 pakṣavātavinirdhūtaiḥ śivārutavināditaiḥ |
BRP039.075.2 sa tasya yajño nṛpater bādhyamānas tadā gaṇaiḥ || 75 ||
BRP039.076.1 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā |
BRP039.076.2 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ || 76 ||
BRP039.077.1 dhanur ādāya bāṇaṃ ca tadartham agamat prabhuḥ |
BRP039.077.2 tatas tasya gaṇeśasya krodhād amitatejasaḥ || 77 ||
BRP039.078.1 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha |
BRP039.078.2 tasmin patitamātre ca svedabindau tadā bhuvi || 78 ||
BRP039.079.1 prādurbhūto mahān agnir jvalatkālānalopamaḥ |
BRP039.079.2 tatrodapadyata tadā puruṣo dvijasattamāḥ || 79 ||
BRP039.080.1 hrasvo 'timātro raktākṣo haricchmaśrur vibhīṣaṇaḥ |
BRP039.080.2 ūrdhvakeśo 'tiromāṅgaḥ śoṇakarṇas tathaiva ca || 80 ||