161
BRP039.081.1 karālakṛṣṇavarṇaś ca raktavāsās tathaiva ca |
BRP039.081.2 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ || 81 ||
BRP039.082.1 devāś ca pradrutāḥ sarve gatā bhītā diśo daśa |
BRP039.082.2 tena tasmin vicaratā vikrameṇa tadā tu vai || 82 ||
BRP039.083.1 pṛthivī vyacalat sarvā saptadvīpā samantataḥ |
BRP039.083.2 mahābhūte pravṛtte tu devalokabhayaṅkare || 83 ||
BRP039.084.1 tadā cāhaṃ mahādevam abravaṃ pratipūjayan |
BRP039.084.2 bhavate 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho || 84 ||
BRP039.085.1 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā |
BRP039.085.2 imāś ca devatāḥ sarvā ṛṣayaś ca sahasraśaḥ || 85 ||
BRP039.086.1 tava krodhān mahādeva na śāntim upalebhire |
BRP039.086.2 yaś caiṣa puruṣo jātaḥ svedajas te surarṣabha || 86 ||
BRP039.087.1 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati |
BRP039.087.2 ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho || 87 ||
BRP039.088.1 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam |
BRP039.088.2 ity uktaḥ sa mayā devo bhāge cāpi prakalpite || 88 ||
BRP039.089.1 bhagavān māṃ tathety āha devadevaḥ pinākadhṛk |
BRP039.089.2 parāṃ ca prītim agamat sa svayaṃ ca pinākadhṛk || 89 ||
BRP039.090.1 dakṣo 'pi manasā devaṃ bhavaṃ śaraṇam anvagāt |
BRP039.090.2 prāṇāpānau samārudhya cakṣuḥsthāne prayatnataḥ || 90 ||
BRP039.091.1 vidhārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit |
BRP039.091.2 smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te || 91 ||
BRP039.092.1 śrāvite ca mahākhyāne devānāṃ pitṛbhiḥ saha |
BRP039.092.2 tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ |
BRP039.092.3 bhītaḥ śaṅkitacittas tu sabāṣpavadanekṣaṇaḥ || 92 ||

dakṣa uvāca:

BRP039.093.1 yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ |
BRP039.093.2 yadi cāham anugrāhyo yadi deyo varo mama || 93 ||
BRP039.094.1 yad bhakṣyaṃ bhakṣitaṃ pītaṃ trāsitaṃ yac ca nāśitam |
BRP039.094.2 cūrṇīkṛtāpaviddhaṃ ca yajñasambhāram īdṛśam || 94 ||
BRP039.095.1 dīrghakālena mahatā prayatnena ca sañcitam |
BRP039.095.2 na ca mithyā bhaven mahyaṃ tvatprasādān maheśvara || 95 ||

brahmovāca:

BRP039.096.1 tathāstv ity āha bhagavān bhaganetraharo haraḥ |
BRP039.096.2 dharmādhyakṣaṃ mahādevaṃ tryambakaṃ ca prajāpatiḥ || 96 ||
BRP039.097.1 jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam |
BRP039.097.2 nāmnāṃ cāṣṭasahasreṇa stutavān vṛṣabhadhvajam || 97 ||