157
BRP039.024.1 viṣṇunā sahitāḥ sarva āgatā yajñabhāginaḥ |
BRP039.024.2 ūṣmapā dhūmapāś caiva ājyapāḥ somapās tathā || 24 ||
BRP039.025.1 aśvinau marutaś caiva nānādevagaṇaiḥ saha |
BRP039.025.2 ete cānye ca bahavo bhūtagrāmās tathaiva ca || 25 ||
BRP039.026.1 jarāyujāṇḍajāś caiva tathaiva svedajodbhidaḥ |
BRP039.026.2 āgatāḥ sattriṇaḥ sarve devāḥ strībhiḥ saharṣibhiḥ || 26 ||
BRP039.027.1 virājante vimānasthā dīpyamānā ivāgnayaḥ |
BRP039.027.2 tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt || 27 ||

dadhīcir uvāca:

BRP039.028.1 apūjyapūjane caiva pūjyānāṃ cāpy apūjane |
BRP039.028.2 naraḥ pāpam avāpnoti mahad vai nātra saṃśayaḥ || 28 ||

brahmovāca:

BRP039.029.1 evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata || 29 ||

dadhīcir uvāca:

BRP039.030.1 pūjyaṃ ca paśubhartāraṃ kasmān nārcayase prabhum || 30 ||

dakṣa uvāca:

BRP039.031.1 santi me bahavo rudrāḥ śūlahastāḥ kapardinaḥ |
BRP039.031.2 ekādaśasthānagatā nānyaṃ vidmo maheśvaram || 31 ||

dadhīcir uvāca:

BRP039.032.1 sarveṣām ekamantro 'yaṃ mameśo na nimantritaḥ |
BRP039.032.2 yathāhaṃ śaṅkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam |
BRP039.032.3 tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati || 32 ||

dakṣa uvāca:

BRP039.033.1.0 dakṣa uvāca: viṣṇoś ca bhāgā vividhāḥ pradattās |
BRP039.033.2 tathā ca rudrebhya uta pradattāḥ |
BRP039.033.3 anye 'pi devā nijabhāgayuktā |
BRP039.033.4 dadāmi bhāgaṃ na tu śaṅkarāya || 33 ||