169
BRP040.131.1 tataḥ prayukto gṛhṇīyān nāmāny āśu yathākramam |
BRP040.131.2 īpsitāṃl labhate 'py arthān kāmān bhogāṃś ca mānavaḥ || 131 ||
BRP040.132.1 mṛtaś ca svargam āpnoti strīsahasrasamāvṛtaḥ |
BRP040.132.2 sarvakāmasuyukto vā yukto vā sarvapātakaiḥ || 132 ||
BRP040.133.1 paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate |
BRP040.133.2 mṛtaś ca gaṇasāyujyaṃ pūjyamānaḥ surāsuraiḥ || 133 ||
BRP040.134.1 vṛṣeṇa viniyuktena vimānena virājate |
BRP040.134.2 ābhūtasamplavasthāyī rudrasyānucaro bhavet || 134 ||
BRP040.135.1 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ |
BRP040.135.2 naitad vedayate kaścin naitac chrāvyaṃ ca kasyacit || 135 ||
BRP040.136.1 śrutvemaṃ paramaṃ guhyaṃ ye 'pi syuḥ pāpayonayaḥ |
BRP040.136.2 vaiśyāḥ striyaś ca śūdrāś ca rudralokam avāpnuyuḥ || 136 ||
BRP040.137.1 śrāvayed yaś ca viprebhyaḥ sadā parvasu parvasu |
BRP040.137.2 rudralokam avāpnoti dvijo vai nātra saṃśayaḥ || 137 ||

Chapter 41: Description of Ekāmraka; worship of Śiva

SS 93-94

lomaharṣaṇa uvāca:

BRP041.001.1 śrutvaivaṃ vai muniśreṣṭhāḥ kathāṃ pāpapraṇāśinīm |
BRP041.001.2 rudrakrodhodbhavāṃ puṇyāṃ vyāsasya vadato dvijāḥ || 1 ||
BRP041.002.1 pārvatyāś ca tathā roṣaṃ krodhaṃ śambhoś ca duḥsaham |
BRP041.002.2 utpattiṃ vīrabhadrasya bhadrakālyāś ca sambhavam || 2 ||
BRP041.003.1 dakṣayajñavināśaṃ ca vīryaṃ śambhos tathādbhutam |
BRP041.003.2 punaḥ prasādaṃ devasya dakṣasya sumahātmanaḥ || 3 ||
BRP041.004.1 yajñabhāgaṃ ca rudrasya dakṣasya ca phalaṃ kratoḥ |
BRP041.004.2 hṛṣṭā babhūvuḥ samprītā vismitāś ca punaḥ punaḥ || 4 ||
BRP041.005.1 papracchuś ca punar vyāsaṃ kathāśeṣaṃ tathā dvijāḥ |
BRP041.005.2 pṛṣṭaḥ provāca tān vyāsaḥ kṣetram ekāmrakaṃ punaḥ || 5 ||

vyāsa uvāca:

BRP041.006.1 brahmaproktāṃ kathāṃ puṇyāṃ śrutvā tu ṛṣipuṅgavāḥ |
BRP041.006.2 praśaśaṃsus tadā hṛṣṭā romāñcitatanūruhāḥ || 6 ||

ṛṣaya ūcuḥ:

BRP041.007.1 aho devasya māhātmyaṃ tvayā śambhoḥ prakīrtitam |
BRP041.007.2 dakṣasya ca suraśreṣṭha yajñavidhvaṃsanaṃ tathā || 7 ||
BRP041.008.1 ekāmrakaṃ kṣetravaraṃ vaktum arhasi sāmpratam |
BRP041.008.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 8 ||

vyāsa uvāca:

BRP041.009.1 teṣāṃ tad vacanaṃ śrutvā lokanāthaś caturmukhaḥ |
BRP041.009.2 provāca śambhos tat kṣetraṃ bhūtale duṣkṛtacchadam || 9 ||